Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
दैवतदैवत मङ्गलमङ्गल
पावनपावन कारणकारण ।
वेङ्कटभूधरमौलिविभूषण
माधव भूधव देव जयीभव ॥ १ ॥
वारिदसंनिभदेह दयाकर
शारदनीरजचारुविलोचन ।
देवशिरोमणिपादसरोरुह
वेङ्कटशैलपते विजयीभव ॥ २ ॥
अञ्जनशैलनिवास निरञ्जन
रञ्जितसर्वजनाञ्जनमेचक ।
मामभिषिञ्च कृपामृतशीतल-
-शीकरवर्षिदृशा जगदीश्वर ॥ ३ ॥
वीतसमाधिक सारगुणाकर
केवलसत्त्वतनो पुरुषोत्तम ।
भीमभवार्णवतारणकोविद
वेङ्कटशैलपते विजयीभव ॥ ४ ॥
स्वामिसरोवरतीररमाकृत-
-केलिमहारसलालसमानस ।
सारतपोधनचित्तनिकेतन
वेङ्कटशैलपते विजयीभव ॥ ५ ॥
आयुधभूषणकोटिनिवेशित-
-शङ्खरथाङ्गजितामतसंमत ।
स्वेतरदुर्घटसङ्घटनक्षम
वेङ्कटशैलपते विजयीभव ॥ ६ ॥
पङ्कजनानिलयाकृतिसौरभ-
-वासितशैलवनोपवनान्तर ।
मन्द्रमहास्वनमङ्गलनिर्ज्झर
वेङ्कटशैलपते विजयीभव ॥ ७ ॥
नन्दकुमारक गोकुलपालक
गोपवधूवर कृष्ण परात्पर ।
श्रीवसुदेव जन्मभयापह
वेङ्कटशैलपते विजयीभव ॥ ८ ॥
शैशवपातितपातकिपूतन
धेनुककेशिमुखासुरसूदन ।
कालियमर्दन कंसनिरासक
मोहतमोपह कृष्ण जयीभव ॥ ९ ॥
पालितसङ्गर भागवतप्रिय
सारथिताहिततोषपृथासुत ।
पाण्डवदूत पराकृतभूभर
पाहि परावरनाथ परायण ॥ १० ॥
शातमखासुविभञ्जनपाटव
सत्रिशिरःखरदूषणदूषण ।
श्रीरघुनायक राम रमासख
विश्वजनीन हरे विजयीभव ॥ ११ ॥
राक्षससोदरभीतिनिवारक
शारदशीतमयूखमुखाम्बुज ।
रावणदारुणवारणदारण-
-केसरिपुङ्गव देव जयीभव ॥ १२ ॥
काननवानरवीरवनेचर-
-कुञ्जरसिंहमृगादिषु वत्सल ।
श्रीवरसूरिनिरस्तभवादर
वेङ्कटशैलपते विजयीभव ॥ १३ ॥
वादिसाध्वसकृत्सूरिकथितं स्तवनं महत् ।
वृषशैलपतेः श्रेयस्कामो नित्यं पठेत्सुधीः ॥ १४ ॥
इति श्री वेङ्कटेश विजय स्तोत्रम् ।
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.