Sri Govindaraja Stotram – श्री गोविन्दराज स्तोत्रम्


श्रीवेङ्कटाचलविभोपरावतार
गोविन्दराज गुरुगोपकुलावतार ।
श्रीपूरधीश्वर जयादिम देवदेव
नाथ प्रसीद नत कल्पतरो नमस्ते ॥ १ ॥

लीलाविभूतिजनतापरिरक्षणार्थं
दिव्यप्रबोधशुकयोगिसमप्रभाव ।
स्वामिन् भवत्पदसरोरुहसात्कृतं तं
योगीश्वरं शठरिपुं कृपया प्रदेहि ॥ २ ॥

श्रीभूमिनायकदयाकरदिव्यमूर्ते
देवाधिदेवजगदेक शरण्य विष्णो ।
गोपाङ्गनाकुचसरोरुहभृङ्गराज
गोविन्दराज विजयी भव कोमलाङ्ग ॥ ३ ॥

देवाधिदेव फणिराज विहङ्गराज
राजत्किरीट मणिराजिविराजिताङ्घ्रे ।
राजाधिराज यदुराजकुलाधिराज
गोविन्दराज विजयी भव गोपचन्द्र ॥ ४ ॥

कासारयोगि परमाद्भुत भक्तिबद्ध
वाङ्माल्यभूषि तमहोत्पलरम्यपाद ।
गोपाधिनाथ वसुदेवकुमार कृष्ण
गोविन्दराज विजयी भव गोकुलेन्द्र ॥ ५ ॥

श्रीभूतयोगि परिकल्पित दिव्यमान
ज्ञानप्रदीपपरिदृष्ट गुणामृताब्धे ।
गोगोपजालपरिरक्षणबद्धदीक्ष
गोविन्दराज विजयी भव गोपवन्द्य ॥ ६ ॥

मान्यानुभाव महदाह्वययोगिदृष्ट
श्रीशङ्खचक्र कमलासहितामलाङ्ग ।
गोपीजनप्रियचरित्रविचित्रवेष
गोविन्दराज विजयी भव गोपनाथ ॥ ७ ॥

श्रीमत्वदीयपदपङ्कज भक्तिनिष्ठ
श्रीभक्तिसार मुनिनिश्चितमुख्यतत्त्व ।
गोपीजनार्तिहर गोपजनान्तरङ्ग
गोविन्दराज विजयी भव गोपरत्न ॥ ८ ॥

श्रीमत्पराङ्कुशमुनीन्द्र सहस्रगाथा
संस्तूयमान चरणाम्बुज सर्वशेषिन् ।
गोपालवम्शतिलकाच्युत पद्मनाभ
गोविन्दराज विजयी भव गोपवेष ॥ ९ ॥

शेषाचले महति पादपपक्षिजन्म
त्वद्भक्तितः स्पृहयताकुलशेखरेण ।
राज्ञा पुनःपुनरुपासित पादपद्म
गोविन्दराज विजयी भव गोरसज्ञ ॥ १० ॥

श्रीविष्णुचित्तकृतमङ्गल दिव्यसूक्ते
तन्मानसाम्बुरुहकल्पित नित्यवास ।
गोपालबालयुवतीविटसार्वभौम
गोविन्दराज विजयी भव गोवृषेन्द्र ॥ ११ ॥

श्रीविष्णुचित्तकुलनन्दनकल्पवल्ली
गोपालकान्त विनिवेशितमाल्यलोल ।
गोपाङ्गनाकुचकुलाचलमध्यसुप्त
गोविन्दराज विजयी भव गोधनाढ्य ॥ १२ ॥

भक्ताङ्घ्रिरेणुमुनिना परमं तदीय
शेषत्व माश्रितवता विमलेन नित्यं ।
प्राबोधिकस्तुतिकृता ह्यवबोधित
श्रीगोविन्दराज विजयी भव गोपबन्धो ॥ १३ ॥

श्रीपाणिनामकमहामुनि गीयमान
दिव्यानुभावदयमान दृगञ्चलाढ्य ।
सर्वात्मरक्षणविचक्षण चक्रपाणे
गोविन्दराज विजयी भव गोपिकेन्द्र ॥ १४ ॥

भक्तोत्तमाय परकालमुनीन्द्रनाम्ने
विश्राणितातुल महाधन मूलमन्त्र ।
पूर्णानुकम्पपुरुषोत्तम पुष्कराक्ष
गोविन्दराज विजयी भव गोसनाथ ॥ १५ ॥

सत्त्वोत्तरे चरमपर्वणि सक्तचित्ते
शान्ते सदा मधुरपूर्वकवाङ्मुनीन्द्रे ।
नाथप्रसन्नहृदयाम्बुजनन्दसूनो
गोविन्दराज विजयी भव कुन्ददन्त ॥ १६ ॥

भक्तप्रपन्नकुलनायकभाष्यकार
सङ्कल्पकल्पतरु दिव्यफलामलात्मन् ।
श्रीशेषशैलकटकाश्रित शेषशायिन्
गोविन्दराज विजयी भव विश्वमूर्ते ॥ १७ ॥

देव प्रसीद करुणाकर भक्तवर्गे
सेनापति प्रणिहिताखिललोकभार ।
श्रीवासदिव्यनगराधिपराजराज
गोविन्दराज विजयी भव वेदवेद्य ॥ १८ ॥

श्रीमच्छठारि करुणाश्रितदेवगान
पारज्ञनाथमुनिसन्नुत पुण्यकीर्ते ।
गोब्राह्मणप्रियगुरो श्रितपारिजात
गोविन्दराज जगतां कुरु मङ्गलानि ॥ १९ ॥

इति श्री गोविन्दराज स्तोत्रम् ।


इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed