Sri Dattatreya Shodasopachara Puja – श्री दत्तात्रेय षोडशोपचार पूजा


पूर्वाङ्गं पश्यतु ॥

हरिद्रा गणपति पूजा पश्यतु ॥

पुनः सङ्कल्पम्
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभतिथौ मम सङ्कल्पित मनोवाञ्छाफल सिद्ध्यर्थं इष्टकाम्यार्थसिद्ध्यर्थं पुरुषसूक्त विधानेन श्री दत्तात्रेय स्वामि षोडशोपचार पूजां करिष्ये ॥

प्राणप्रतिष्ठा
ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:
पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥
अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥
अस्मिन् बिम्बे श्रीदत्तात्रेय स्वामिनं आवाहयामि स्थापयामि पूजयामि ।
स्थिरोभव वरदोभव सुप्रसन्नो भव स्थिरासनं कुरु प्रसीद प्रसीद ।

ध्यानम्
माला कमण्डलुरधःकरपद्मयुग्मे
मध्यस्थपाणियुगले डमरुत्रिशूले ।
यन्न्यस्त ऊर्ध्वकरयोः शुभशङ्खचक्रे
वन्दे तमत्रिवरदं भुजषट्कयुक्तम् ॥
बालार्कप्रभमिन्द्रनीलजटिलं भस्माङ्गरागोज्ज्वलं
शान्तं नादविलीनचित्तपवनं शार्दूलचर्माम्बरम् ।
ब्रह्मज्ञैः सनकादिभिः परिवृतं सिद्धैः समाराधितं
दत्तात्रेयमुपास्महे हृदि मुदा ध्येयं सदा योगिभिः ॥
ओं श्रीदत्तात्रेयाय नमः ध्यायामि ।

आवाहनम्
स॒हस्र॑शीर्षा॒ पुरु॑षः ।
स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा ।
अत्य॑तिष्ठद्दशाङ्गु॒लम् ।
ज्योतिः शान्तिं सर्वलोकान्तरस्थं
ओङ्काराख्यं योगिहृद्ध्यानगम्यम् ।
साङ्गं शक्तिं सायुधं भक्तिसेव्यं
सर्वाकारं दत्तमावाहयामि ॥
ओं श्रीदत्तात्रेयाय नमः आवाहयामि ।

आसनम्
पुरु॑ष ए॒वेदग्ं सर्वम्᳚ ।
यद्भू॒तं यच्च॒ भव्यम्᳚ ।
उ॒तामृ॑त॒त्वस्येशा॑नः ।
य॒दन्ने॑नाति॒रोह॑ति ।
नवरत्नखचितं चापि मृदुतूल परिच्छदम् ।
सिंहासनमिदं स्वामिन् स्वीकुरुष्व सुखासनम् ॥
ओं श्रीदत्तात्रेयाय नमः नवरत्नखचित सिंहासनं समर्पयामि ।

पाद्यम्
ए॒तावा॑नस्य महि॒मा ।
अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः ।
पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ ।
त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ।
गुरुदेव नमस्तेऽस्तु नरकार्णवतारक ।
पाद्यं गृहाण दत्तेश मम सौख्यं विवर्धय ॥
ओं श्रीदत्तात्रेयाय नमः पादयोः पाद्यं समर्पयामि ।

अर्घ्यम्
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः ।
पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुन॑: ।
ततो॒ विष्व॒ङ्व्य॑क्रामत् ।
सा॒श॒ना॒न॒श॒ने अ॒भि ।
व्यक्ताऽव्यक्तस्वरूपाय भक्ताभीष्टप्रदायक ।
मया निवेदितं भक्त्या अर्घ्योऽयं प्रतिगृह्यताम् ॥
ओं श्रीदत्तात्रेयाय नमः हस्तयोरर्घ्यं समर्पयामि ।

आचमनीयम्
तस्मा᳚द्वि॒राड॑जायत ।
वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत ।
प॒श्चाद्भूमि॒मथो॑ पु॒रः ।
गोदावर्यास्तु यद्वारि सर्वपापहरं शुभम् ।
तदिदं कल्पितं देव सम्यगाचम्यतां प्रभो ॥
ओं श्रीदत्तात्रेयाय नमः मुखे आचमनीयं समर्पयामि ।

पञ्चामृतस्नानम्
स्नानं पञ्चामृतैर्देव गृहाण पुरुषोत्तम ।
अनाथनाथ सर्वज्ञ गीर्वाण प्रणति प्रिय ॥
ओं श्रीदत्तात्रेयाय नमः पञ्चामृतस्नानं समर्पयामि ।

शुद्धोदकस्नानम्
यत्पुरु॑षेण ह॒विषा᳚ ।
दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ ।
ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः ।
आपो॒ हिष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हेरणा॑य॒ चक्ष॑से ।
यो व॑: शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ ह न॑: ।
उ॒श॒तीरि॑व मा॒त॑रः ।
तस्मा॒ अर॑ङ्गमामवो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ।
गङ्गादि सर्वतीर्थेभ्यः आनीतं निर्मलं जलम् ।
स्नानं कुरुष्व देवेश मया दत्तं महात्मने ॥
ओं श्रीदत्तात्रेयाय नमः शुद्धोदक स्नानं समर्पयामि ।

वस्त्रम्
स॒प्तास्या॑सन्परि॒धय॑: ।
त्रिः स॒प्त स॒मिध॑: कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः ।
अब॑ध्न॒न्पुरु॑षं प॒शुम् ।
वेदसूक्तसमायुक्ते यज्ञसामसमन्विते ।
स्वर्गवर्गप्रदे देव वाससी तौ विनिर्मितौ ॥
ओं श्रीदत्तात्रेयाय नमः वस्त्रयुग्मं समर्पयामि ।

यज्ञोपवीतम्
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ ।
पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जन्त ।
सा॒ध्या ऋष॑यश्च॒ ये ।
उपवीतं भवेन्नित्यं विधिरेष सनातनः ।
गृहाण भगवन् दत्तः सर्वेष्टफलदो भव ॥
ओं श्रीदत्तात्रेयाय नमः यज्ञोपवीतं समर्पयामि ।

गन्धम्
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: ।
सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूग्‍स्ताग्‍श्च॑क्रे वाय॒व्यान्॑ ।
आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ।
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम् ।
विलेपनं गुरुश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् ॥
ओं श्रीदत्तात्रेयाय नमः दिव्य श्रीचन्दनं समर्पयामि ।

आभरणम्
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: ।
ऋच॒: सामा॑नि जज्ञिरे ।
छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् ।
यजु॒स्तस्मा॑दजायत ।
रुद्राक्षहार नागेन्द्र मणिकङ्कण मुख्यानि ।
सर्वोत्तम भूषणानि गृहाण गुरुसत्तम ॥
ओं श्रीदत्तात्रेयाय नमः नानाभरणानि समर्पयामि ।

अक्षतान्
अक्षतान् धवलान् दिव्यान् तापसोत्तमपूजित ।
अर्पयामि महाभक्त्या प्रसीद त्वं महामुने ॥
ओं श्रीदत्तात्रेयाय नमः अक्षतान् समर्पयामि ।

पुष्पम्
तस्मा॒दश्वा॑ अजायन्त ।
ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त् ।
तस्मा᳚ज्जा॒ता अ॑जा॒वय॑: ।
मल्लिकादि सुगन्धीनि मालत्यादीनि वै प्रभो ।
सर्वं पुष्पमाल्यादिकं परात्मन् प्रतिगृह्यताम् ॥
ओं श्रीदत्तात्रेयाय नमः पुष्पं समर्पयामि ।

अथाङ्गपूजा  –
ओं अनसूयागर्भसम्भूताय नमः – पादौ पूजयामि ।
ओं अत्रिपुत्राय नमः – गुल्फौ पूजयामि ।
ओं त्रिमूर्त्यात्मकमूर्तये नमः – जङ्घे पूजयामि ।
ओं अनघाय नमः – जानुनी पूजयामि ।
ओं अवधूताय नमः – ऊरू पूजयामि ।
ओं सामगाय नमः – कटिं पूजयामि ।
ओं आदिमध्यान्तरहिताय नमः – उदरं पूजयामि ।
ओं महोरस्काय नमः – वक्षःस्थलं पूजयामि ।
ओं शङ्खचक्रडमरुत्रिशूलकमण्डलुधारिणे नमः – पाणिं पूजयामि ।
ओं षड्भुजाय नमः – बाहू पूजयामि ।
ओं कम्बुकण्ठाय नमः – कण्ठं पूजयामि ।
ओं सर्वतत्त्वप्रबोधकाय नमः – वक्त्राणि पूजयामि ।
ओं नित्यानुग्रहदृष्टये नमः – नेत्राणि पूजयामि ।
ओं सहस्रशिरसे नमः – शिरसां पूजयामि ।
ओं सदसत्संशयविच्छेदकाय नमः – सर्वाण्यङ्गानि पूजयामि ।

अथ अष्टोत्तरशतनाम पूजा

श्री दत्तात्रेय अष्टोत्तरशतनामावली पश्यतु ॥

धूपम्
यत्पुरु॑षं॒ व्य॑दधुः ।
क॒ति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू ।
कावू॒रू पादा॑वुच्येते ।
दशाङ्गं गुग्गुलोपेतं सुगन्धं सुमनोहरम् ।
धूपमाघ्राण दत्तेश सर्वदेवनमस्कृत ॥
ओं श्रीदत्तात्रेयाय नमः धूपमाघ्रापयामि ।

दीपम्
ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् ।
बा॒हू रा॑ज॒न्य॑: कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्य॑: ।
प॒द्भ्याग्ं शू॒द्रो अ॑जायत ।
घृतत्रिवर्तिसम्युक्तं वह्निनायोजितं प्रियम् ।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापह ॥
ओं श्रीदत्तात्रेयाय नमः दीपं दर्शयामि ।
धूपदीपानन्तरं शुद्धाचमनीयं समर्पयामि ।

नैवेद्यम्
च॒न्द्रमा॒ मन॑सो जा॒तः ।
चक्षो॒: सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ ।
प्रा॒णाद्वा॒युर॑जायत ।
भवदीय कृपायुक्तं सम्भावित निवेदितम् ।
त्वमेव भोजनं भोक्ता सुरसोऽपि त्वमेव च ॥
ओं श्रीदत्तात्रेयाय नमः नैवेद्यं समर्पयामि ।

ओं भूर्भुव॒स्सुव॑: । तत्स॑वितु॒र्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धी॒महि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥

सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ । ओं व्या॒नाय॒ स्वाहा᳚ ।
ओं उ॒दा॒नाय॒ स्वाहा᳚ । ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि । अ॒मृ॒ता॒पि॒धा॒नम॑सि ।
उत्तरापोशनं समर्पयामि । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ॥

ताम्बूलम्
नाभ्या॑ आसीद॒न्तरि॑क्षम् ।
शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिश॒: श्रोत्रा᳚त् ।
तथा॑ लो॒काग्ं अ॑कल्पयन् ।
फूगीफलैश्च कर्पूरैः नागवल्लीदलैर्युतम् ।
मुक्ताचूर्णसमायुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ओं श्रीदत्तात्रेयाय नमः ताम्बूलं समर्पयामि ।

नीराजनम्
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ ।
आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीर॑: ।
नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚ ।
स्वस्तिरस्तु शुभमस्तु सर्वत्र मङ्गलानि च ।
नित्यश्रीरस्तु दत्तेश नीराजनं प्रगृह्यताम् ॥
ओं श्रीदत्तात्रेयाय नमः आनन्दमङ्गल नीराजनं दर्शयामि ।

मन्त्रपुष्पम्
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ ।
श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॒ अय॑नाय विद्यते ।
ओं दिगम्बराय विद्महे अवधूताय धीमहि तन्नो दत्तः प्रचोदयात् ॥
अनसूयासुतो दत्तो ह्यत्रिपुत्रो महामुनिः ।
इदं दिव्यं मन्त्रपुष्पं स्वीकुरुष्व नरोत्तम ॥
भुक्तिमुक्तिप्रदाता च कार्तवीर्यवरप्रदः ।
पुष्पाञ्जलिं गृहाणेदं निगमागमवन्दित ॥
ओं श्रीदत्तात्रेयाय नमः मन्त्रपुष्पाणि समर्पयामि ।

प्रदक्षिण
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः ।
त्राहि मां कृपया देव शरणागतवत्सल ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष श्रीदत्तेश ॥
ओं श्रीदत्तात्रेयाय नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ।

उपचार पूजा
ओं श्रीदत्तात्रेयाय नमः ।
छत्रमाच्छादयामि । चामरैर्वीजयामि ।
नृत्यं दर्शयामि । गीतं श्रावयामि ।
वाद्यं घोषयामि । आन्दोलिकानारोहयामि ।
अश्वानारोहयामि । गजानारोहयामि ।
समस्त राजोपचार देवोपचार भक्त्युपचार शक्त्युपचार मन्त्रोपचार पूजाः समर्पयामि ॥

प्रार्थना
दत्तात्रेयं शिवं शान्तमिन्द्रनीलनिभं प्रभुम् ।
आत्ममायारतं देवं अवधूतं दिगम्बरम् ॥
नमो नमस्ते जगदेकनाथ
नमो नमस्ते सुपवित्रगाथ ।
नमो नमस्ते जगतामधीश
नमो नमस्तेऽस्तु परावरेश ॥
जटाधरं पाण्डुरङ्गं शूलहस्तं कृपानिधिम् ।
सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥
नमस्ते भगवन् देव दत्तात्रेय जगत्प्रभो ।
सर्वबाधाप्रशमनं कुरु शान्तिं प्रयच्छ मे ॥

क्षमा प्रार्थना
यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥
अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्रीदत्तात्रेय स्वामि सुप्रीतो सुप्रसन्नो वरदो भवन्तु ॥

तीर्थम्
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्रीदत्तात्रेय पादोदकं पावनं शुभम् ॥
श्रीदत्तात्रेय स्वामि प्रसादं शिरसा गृह्णामि ॥

ओं शान्तिः शान्तिः शान्तिः ॥


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed