Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(धन्यवादः – श्री चक्रवर्तुल सुधन्वाचार्युलु महोदयः)
सहस्रभास्करस्फुरत्प्रभाक्षदुर्निरीक्षणं
प्रभग्नकॄरकृद्धिरण्यकश्यपोरुरस्थलम् ।
अजसृजाण्डकर्परप्रभिन्नरौद्रगर्जनं
उदग्रनिग्रहाग्रहोग्रविग्रहाकृतिं भजे ॥ १ ॥
स्वयम्भुशम्भुजम्भजित्प्रमुख्यदिव्यसम्भ्रम-
-द्विजृम्भमध्यदुत्कटोग्रदैत्यकुम्भकुम्भिनिन् ।
अनर्गलाट्टहासनिस्पृहाष्टदिग्गजार्भटिन्
युगान्तिमान्तककृतान्तधिक्कृतान्तकं भजे ॥ २ ॥
जगज्ज्वलद्दहद्ग्रसत्भ्रहत्स्फुरन्मुखार्भटिं
महद्भयद्भवद्धगद्धगल्लसत्कृताकृतिम् ।
हिरण्यकश्यपोसहस्रसंहरत्समर्थकृ-
-न्मुहुर्मुहुर्गलद्दलद्ध्वनन्नृसिंह रक्ष माम् ॥ ३ ॥
दरिद्रदेविदुष्टदृष्टिदुःखदुर्भरं हरं
नवग्रहोग्रवक्रदोषणादि व्याधिनिग्रहम् ।
परौषधादि मन्त्र यन्त्र तन्त्र कृत्रिमं हनं
अकालमृत्युमृत्यु मृत्युमुग्रमूर्तिणं भजे ॥ ४ ॥
जयत्ववक्रविक्रमक्रमक्रमक्रियाहरत्
स्फुरत्सहस्रविस्फुलिङ्गभास्करप्रभाग्रसत् ।
धगद्धगद्धगल्लसन्महद्भ्रमत्सुदर्शनो-
-न्मदेभभित्स्वरूपभृद्धवत्कृपारसामृतम् ॥ ५ ॥
विपक्षपक्षराक्षसाक्षमाक्षरूक्षवीक्षणं
सदाक्षयत्कृपाकटाक्षलक्ष्मिलक्ष्मवक्षसम् ।
विचक्षणं विलक्षणं सुतीक्षणं प्रतीक्षणं
परीक्षदीक्ष रक्षशिक्ष साक्षिणं क्षमं भजे ॥ ६ ॥
अपूर्व शौर्य धैर्य वीर्य दुर्निवार्य दुर्गमं
अकार्यकृद्धनर्व गर्वपर्वतप्रहर्यसत् ।
प्रचार्यसर्वनिर्वहत्सुपर्यवर्यपर्विणं
सदार्यकार्यभार्यभृद्दुदारवर्यणं भजे ॥ ७ ॥
प्रपत्ति प्रार्थनार्चनाभिवन्दन प्रदक्षिणा
नताननाङ्ग वाङ्मनः स्मरज्जपस्तुवद्गदा ।
अश्रुपूरणार्द्रपूर्णभक्तिपारवश्यता
सकृत्क्रियाचरद्भवत्कृपा नृसिंह रक्ष माम् ॥ ८ ॥
करालवक्त्र कर्कशोग्र वज्रदंष्ट्रमुज्ज्वलं
कुठारखड्गकुन्ततोमराङ्कुशौन्नखायुधम् ।
महाभ्रयूधभग्नसञ्चलज्जटा सटालकं
जगत्प्रमूर्छिताट्टहासचक्रवर्तिणं भजे ॥ ९ ॥
नवग्रहाऽपमृत्युगण्ड वास्तुरोग वृश्चिक
अग्नि बाडबाग्नि काननाग्नि शतृमण्डल ।
प्रवाह क्षुत्पिपास दुःख तस्कर प्रयोग दु-
-ष्प्रमादसङ्कटात् सदा नृसिंह रक्ष मां प्रभो ॥ १० ॥
इदं नृसिंह स्तम्भसम्भवावतार संस्तवं
वराऽकलङ्कवंश्य वेङ्कटाभिधान वैष्णवो ।
समर्पितोऽस्मि सर्वदा नृसिंहदास्यतेच्छया
रमाङ्क यादशैलनारसिंह तेङ्घ्रि सन्निधौ ॥ ११ ॥
इति श्री अकलङ्कं तिरुमलवेङ्कटरमणाचार्य कृत श्री नृसिंह स्तम्भाविर्भाव स्तोत्रम् ।
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Thank you and namaskarams
namaskaram. thank you for the lyrics. i am searching for this stotram’s author for more than a year. i would be very thankful if you tell me the author’s name and his life history. thank you in advance.