Sri Narasimha Stambha Avirbhava Stotram – श्री नृसिंह स्तम्भाविर्भाव स्तोत्रम्


(धन्यवादः – श्री अकलङ्कं सुदर्शनाचार्युलु महोदयः)

सहस्रभास्करस्फुरत्प्रभाक्षदुर्निरीक्षणं
प्रभग्नक्रूरकृद्धिरण्यकश्यपोरुरःस्थलम् ।
अजसृजाण्डकर्परप्रभिन्नरौद्रगर्जनं
उदग्रनिग्रहाग्रहोग्रविग्रहाकृतिं भजे ॥ १ ॥

स्वयम्भुशम्भुजम्भजित्प्रमुख्यदिव्यसम्भ्रम-
-द्विजृम्भदुद्यदुत्कटोग्रदैत्यदम्भकुम्भिभित् ।
अनर्गलाट्‍टहासनिस्पृहाष्टदिग्गजार्भटिं
युगान्तिमान्तककृतान्तधिक्कृतान्तकं भजे ॥ २ ॥

जगज्ज्वलद्दहद्ग्रसद्बृहत्स्फुरन्मुखार्भटिं
महद्भयद्भवद्धगद्धगल्लसत्कृताकृतिम् ।
हिरण्यकश्यपोः सहस्रसंहरत्समर्थकृ-
-न्मुहुर्मुहुर्गलद्गलद्ध्वनन्नृसिंह रक्ष माम् ॥ ३ ॥

जयत्ववक्रविक्रमक्रमाक्रमक्रियाहरत्
स्फुरत्सहस्रविस्फुलिङ्गभास्करप्रभाग्रसत् ।
धगद्धगद्धगल्लसन्महद्भ्रमत्सुदर्शनो-
-न्मदेभभित्स्वरूपभृद्धवत्कृपामृताम्बुधिः ॥ ४ ॥

विपक्षपक्षराक्षसाक्षमाक्षरूक्षवीक्षणं
सदाक्षयत्कृपाकटाक्षलक्ष्मिलक्ष्मवक्षसम् ।
विचक्षणं विलक्षणं सुतीक्षणं प्रतिक्षणं
परीक्ष दीक्ष रक्ष शिक्ष साक्षिण क्षमं भजे ॥ ५ ॥

अपूर्व शौर्य धैर्य वीर्य दुर्निवार्य दुर्गमं
अगर्व सर्वनिर्वहत्सुपर्ववर्य पर्विणम् ।
अकार्यकार्यकृद्धनार्यपर्वतप्रहारिणं
सदार्यकार्यभार सत्प्रचार गुर्विणं भजे ॥ ६ ॥

करालवक्त्र कर्कशोग्रवज्रदंष्ट्रमुज्ज्वलं
कुठारखड्गकुन्ततोमराङ्कुशोन्नखायुधम् ।
महाभ्रयूधभग्नसञ्चलत्सटाजटालकं
जगत्प्रमूर्छिताट्‍टहासचक्रवर्ति सम्भजे ॥ ७ ॥

प्रपत्ति प्रार्थनार्चनाभिवन्दन प्रदक्षिणा
नताननाङ्ग वाङ्मनः स्मरज्जपस्तुवत्सगत् ।
कदाश्रुपूरणार्द्रदिव्यभक्तिपारवश्यता
सकृद्भवत्क्रियाचरन्नृसिंह मां प्रसीद ताम् ॥ ८ ॥

दरिद्रदेविदुष्टदृष्टिदुःखदुर्भरं हरं
नवग्रहोग्रवक्रदोषणाधिव्याधिनिग्रहम् ।
परौषधाधि मन्त्रयन्त्रतन्त्र कृत्रिमं हनं
अकालमृत्युमृत्यु मृत्युमुग्रमूर्तिनं भजे ॥ ९ ॥

इदं नृसिंह स्तम्भसम्भवावतार संस्तवं
वराऽकलङ्कवंश्य वेङ्कटाभिधान वैष्णवः ।
समर्पितोऽस्मि सर्वदा नृसिंहदास्यतेच्छया
रमाङ्क यादशैल नारसिंह तेङ्घ्रि सन्निधौ ॥ १० ॥

इति श्री अकलङ्कं तिरुमल वेङ्कटरमणाचार्य कृतं श्री नृसिंह स्तम्भाविर्भाव स्तोत्रम् ।


इतर श्री नृसिंह स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

2 thoughts on “Sri Narasimha Stambha Avirbhava Stotram – श्री नृसिंह स्तम्भाविर्भाव स्तोत्रम्

  1. namaskaram. thank you for the lyrics. i am searching for this stotram’s author for more than a year. i would be very thankful if you tell me the author’s name and his life history. thank you in advance.

Leave a Reply

error: Not allowed