Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(dhanyavādaḥ – śrī cakravartula sudhanvācāryulu mahōdayaḥ)
sahasrabhāskarasphuratprabhākṣadurnirīkṣaṇaṁ
prabhagnakr̥̄rakr̥ddhiraṇyakaśyapōrurasthalam |
ajasr̥jāṇḍakarparaprabhinnaraudragarjanaṁ
udagranigrahāgrahōgravigrahākr̥tiṁ bhajē || 1 ||
svayambhuśambhujambhajitpramukhyadivyasambhrama-
-dvijr̥mbhamadhyadutkaṭōgradaityakumbhakumbhinin |
anargalāṭ-ṭahāsanispr̥hāṣṭadiggajārbhaṭin
yugāntimāntakakr̥tāntadhikkr̥tāntakaṁ bhajē || 2 ||
jagajjvaladdahadgrasatbhrahatsphuranmukhārbhaṭiṁ
mahadbhayadbhavaddhagaddhagallasatkr̥tākr̥tim |
hiraṇyakaśyapōsahasrasaṁharatsamarthakr̥-
-nmuhurmuhurgaladdaladdhvanannr̥siṁha rakṣa mām || 3 ||
daridradēviduṣṭadr̥ṣṭiduḥkhadurbharaṁ haraṁ
navagrahōgravakradōṣaṇādi vyādhinigraham |
parauṣadhādi mantra yantra tantra kr̥trimaṁ hanaṁ
akālamr̥tyumr̥tyu mr̥tyumugramūrtiṇaṁ bhajē || 4 ||
jayatvavakravikramakramakramakriyāharat
sphuratsahasravisphuliṅgabhāskaraprabhāgrasat |
dhagaddhagaddhagallasanmahadbhramatsudarśanō-
-nmadēbhabhitsvarūpabhr̥ddhavatkr̥pārasāmr̥tam || 5 ||
vipakṣapakṣarākṣasākṣamākṣarūkṣavīkṣaṇaṁ
sadākṣayatkr̥pākaṭākṣalakṣmilakṣmavakṣasam |
vicakṣaṇaṁ vilakṣaṇaṁ sutīkṣaṇaṁ pratīkṣaṇaṁ
parīkṣadīkṣa rakṣaśikṣa sākṣiṇaṁ kṣamaṁ bhajē || 6 ||
apūrva śaurya dhairya vīrya durnivārya durgamaṁ
akāryakr̥ddhanarva garvaparvatapraharyasat |
pracāryasarvanirvahatsuparyavaryaparviṇaṁ
sadāryakāryabhāryabhr̥ddudāravaryaṇaṁ bhajē || 7 ||
prapatti prārthanārcanābhivandana pradakṣiṇā
natānanāṅga vāṅmanaḥ smarajjapastuvadgadā |
aśrupūraṇārdrapūrṇabhaktipāravaśyatā
sakr̥tkriyācaradbhavatkr̥pā nr̥siṁha rakṣa mām || 8 ||
karālavaktra karkaśōgra vajradaṁṣṭramujjvalaṁ
kuṭhārakhaḍgakuntatōmarāṅkuśaunnakhāyudham |
mahābhrayūdhabhagnasañcalajjaṭā saṭālakaṁ
jagatpramūrchitāṭ-ṭahāsacakravartiṇaṁ bhajē || 9 ||
navagrahā:’pamr̥tyugaṇḍa vāsturōga vr̥ścika
agni bāḍabāgni kānanāgni śatr̥maṇḍala |
pravāha kṣutpipāsa duḥkha taskara prayōga du-
-ṣpramādasaṅkaṭāt sadā nr̥siṁha rakṣa māṁ prabhō || 10 ||
idaṁ nr̥siṁha stambhasambhavāvatāra saṁstavaṁ
varā:’kalaṅkavaṁśya vēṅkaṭābhidhāna vaiṣṇavō |
samarpitō:’smi sarvadā nr̥siṁhadāsyatēcchayā
ramāṅka yādaśailanārasiṁha tēṅghri sannidhau || 11 ||
iti śrī akalaṅkaṁ tirumalavēṅkaṭaramaṇācārya kr̥ta śrī nr̥siṁha stambhāvirbhāva stōtram |
See more śrī nr̥siṁha stōtrāṇi for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Thanks a ton for sharing this. I have been searching for it since I saw the youtube.
Dear sir ,
Can u please share this text in Kannada …or can u please provide a link
See https://stotranidhi.com/kn/sri-narasimha-stambha-avirbhava-stotram-in-kannada/
How can I download this text
Please send me the link or instructions
Please use Stotra Nidhi mobile app for offline reading.
Can anyone translate this into English please 🙏