Sri Narasimha Stambha Avirbhava Stotram – śrī nr̥siṁha stambhāvirbhāva stōtram


(dhanyavādaḥ – śrī cakravartula sudhanvācāryulu mahōdayaḥ)

sahasrabhāskarasphuratprabhākṣadurnirīkṣaṇaṁ
prabhagnakr̥̄rakr̥ddhiraṇyakaśyapōrurasthalam |
ajasr̥jāṇḍakarparaprabhinnaraudragarjanaṁ
udagranigrahāgrahōgravigrahākr̥tiṁ bhajē || 1 ||

svayambhuśambhujambhajitpramukhyadivyasambhrama-
-dvijr̥mbhamadhyadutkaṭōgradaityakumbhakumbhinin |
anargalāṭ-ṭahāsanispr̥hāṣṭadiggajārbhaṭin
yugāntimāntakakr̥tāntadhikkr̥tāntakaṁ bhajē || 2 ||

jagajjvaladdahadgrasatbhrahatsphuranmukhārbhaṭiṁ
mahadbhayadbhavaddhagaddhagallasatkr̥tākr̥tim |
hiraṇyakaśyapōsahasrasaṁharatsamarthakr̥-
-nmuhurmuhurgaladdaladdhvanannr̥siṁha rakṣa mām || 3 ||

daridradēviduṣṭadr̥ṣṭiduḥkhadurbharaṁ haraṁ
navagrahōgravakradōṣaṇādi vyādhinigraham |
parauṣadhādi mantra yantra tantra kr̥trimaṁ hanaṁ
akālamr̥tyumr̥tyu mr̥tyumugramūrtiṇaṁ bhajē || 4 ||

jayatvavakravikramakramakramakriyāharat
sphuratsahasravisphuliṅgabhāskaraprabhāgrasat |
dhagaddhagaddhagallasanmahadbhramatsudarśanō-
-nmadēbhabhitsvarūpabhr̥ddhavatkr̥pārasāmr̥tam || 5 ||

vipakṣapakṣarākṣasākṣamākṣarūkṣavīkṣaṇaṁ
sadākṣayatkr̥pākaṭākṣalakṣmilakṣmavakṣasam |
vicakṣaṇaṁ vilakṣaṇaṁ sutīkṣaṇaṁ pratīkṣaṇaṁ
parīkṣadīkṣa rakṣaśikṣa sākṣiṇaṁ kṣamaṁ bhajē || 6 ||

apūrva śaurya dhairya vīrya durnivārya durgamaṁ
akāryakr̥ddhanarva garvaparvatapraharyasat |
pracāryasarvanirvahatsuparyavaryaparviṇaṁ
sadāryakāryabhāryabhr̥ddudāravaryaṇaṁ bhajē || 7 ||

prapatti prārthanārcanābhivandana pradakṣiṇā
natānanāṅga vāṅmanaḥ smarajjapastuvadgadā |
aśrupūraṇārdrapūrṇabhaktipāravaśyatā
sakr̥tkriyācaradbhavatkr̥pā nr̥siṁha rakṣa mām || 8 ||

karālavaktra karkaśōgra vajradaṁṣṭramujjvalaṁ
kuṭhārakhaḍgakuntatōmarāṅkuśaunnakhāyudham |
mahābhrayūdhabhagnasañcalajjaṭā saṭālakaṁ
jagatpramūrchitāṭ-ṭahāsacakravartiṇaṁ bhajē || 9 ||

navagrahā:’pamr̥tyugaṇḍa vāsturōga vr̥ścika
agni bāḍabāgni kānanāgni śatr̥maṇḍala |
pravāha kṣutpipāsa duḥkha taskara prayōga du-
-ṣpramādasaṅkaṭāt sadā nr̥siṁha rakṣa māṁ prabhō || 10 ||

idaṁ nr̥siṁha stambhasambhavāvatāra saṁstavaṁ
varā:’kalaṅkavaṁśya vēṅkaṭābhidhāna vaiṣṇavō |
samarpitō:’smi sarvadā nr̥siṁhadāsyatēcchayā
ramāṅka yādaśailanārasiṁha tēṅghri sannidhau || 11 ||

iti śrī akalaṅkaṁ tirumalavēṅkaṭaramaṇācārya kr̥ta śrī nr̥siṁha stambhāvirbhāva stōtram |


See more śrī nr̥siṁha stōtrāṇi for chanting.


ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

6 thoughts on “Sri Narasimha Stambha Avirbhava Stotram – śrī nr̥siṁha stambhāvirbhāva stōtram

  1. Thanks a ton for sharing this. I have been searching for it since I saw the youtube.

  2. Dear sir ,
    Can u please share this text in Kannada …or can u please provide a link

Leave a Reply

Your email address will not be published.

error: Not allowed