Sri Bala Hrudayam – श्री बाला हृदयम्


अस्य श्रीबालादेव्या हृदयमहामन्त्रस्य, सदाशिवः ऋषिः, अनुष्टुप्छन्दः, बालात्रिपुरसुन्दरी देवता, मम बालात्रिपुरसुन्दरी देवता प्रीत्यर्थे जपे विनियोगः ।

ध्यानम् ।
वन्दे देवीं शिवां बालां भास्वन्मण्डलमध्यगाम् ।
चञ्चच्चन्द्राननां तप्तचामीकरसमप्रभाम् ॥ १ ॥

नृत्यत्खञ्जननेत्रस्य लोचनात्यन्तवल्लभाम् ।
मध्यभागे लसत्काञ्ची मणिमुक्ताविनिर्मिताम् ॥ २ ॥

पदविन्यस्तहंसालीं शुकनासाविराजिताम् ।
करिशुण्डोरुयुगलां मत्तकोकिलनिःस्वनाम् ॥ ३ ॥

पुस्तकं जपमालां च वरदाऽभयपाणिनीम् ।
कुमारीवेशशोभाढ्यां कुमारीवृन्दमण्डिताम् ॥ ४ ॥

विद्रुमाधरशोभाढ्यां विद्रुमालिनखालिकाम् ।
क्वणत्काञ्चीं कलानाथसमानरुचिराननाम् ॥ ५ ॥

मृणालबाहुलतिकां नानारत्नविराजिताम् ।
करपद्मसमानाभां पादपद्मविराजिताम् ॥ ६ ॥

चारुचाम्पेयवसनां देवदेवनमस्कृताम् ।
चन्दनेन्दुविलिप्ताङ्गीं रोमराजीविचित्रिताम् ॥ ७ ॥

तिलपुष्पसमानाभां नासारत्नसमन्विताम् ।
गजगण्डनितम्बाभां रम्भाजङ्घाविराजिताम् ॥ ८ ॥

हरविष्णुमहेन्द्राद्यैः पूज्यश्रीपादपङ्कजाम् ।
कल्याणीं कमलां कालीं कुञ्चिकां कमलेश्वरीम् ॥ ९ ॥

पावनीं परमां शक्तिं पवित्रां पावनीं शिवाम् ।
भवानीं भवपाशघ्नीं भीतिहां भुवनेश्वरीम् ॥ १० ॥

भवानीं भवशक्तिं च भेरुण्डां मुण्डमालिनीम् ।
जलन्धरगिर्युत्सङ्गां पूर्णगिर्यनुरागिणीम् ॥ ११ ॥

कामरूपां च कामाख्यां देवीकोटकृतालयाम् ।
ओङ्कारपीठनिलयां महामायां महेश्वरीम् ॥ १२ ॥

विश्वेश्वरीं च मधुरां नानारूपाकृतापुरीम् ।
ऐं क्लीं सौः त्र्यक्षरां बालां तद्विलोमां कुमारिकाम् ॥ १३ ॥

हौः ऐं हंसः नमो देवि त्रिपुरां जीवभैरवीम् ।
नारदो यस्य देवर्षिः महाशान्तिफलप्रदाम् ॥ १४ ॥

ओं नमो श्रीमहालक्ष्म्यै लक्ष्मीं त्रिपुरभैरवीम् ।
ओं ह्रीं जूं सः प्राणग्रन्थिः द्विधार्गकवचद्वयम् ॥ १५ ॥

इयं सञ्जीविनी देवी मृतान् जीवत्वदायिनी ।
फ्रेः फ्रं न फ ल व र यूं श्रों श्रों अमृतमावदेत् ॥ १६ ॥

स्रावय स्रावय तथा व्रीं व्रीं मृत्युञ्जयाभिधा ।
ओं नमो प्रथमाभाष्य कालीबीजं द्विधा पठेत् ॥ १७ ॥

कूर्चद्वयं तथा माया आगामिपदमावदेत् ।
मृत्युं छिन्दि तथा भिन्दि महामृत्युञ्जयो भवेत् ॥ १८ ॥

तव शब्दं ममाभाष्य खड्गेन च विदारय ।
द्विधा भाष्य महेशानि तदन्ते वह्निसुन्दरी ॥ १९ ॥

इयं देवी महाविद्या आगामि कालवञ्चिनी ।
प्रातर्दीपदलाकारं वाग्भवं रसनातले ॥ २० ॥

विचिन्त्य प्रजपेत्तच्च महाकविर्भवेद्ध्रुवम् ।
मध्याह्ने कामराजाख्यं जपाकुसुमसन्निभम् ॥ २१ ॥

विचिन्त्य हृदि मध्ये तु तच्च मन्त्रं जपेत्प्रिये ।
धर्मार्थकाममोक्षाणां भाजनो जायते ध्रुवम् ॥ २२ ॥

तार्तीयं चन्द्रसङ्काशं सायङ्काले विचिन्त्य च ।
प्रजपेत्तत्र देवेशि जायते मदनोपमः ॥ २३ ॥

वाग्भवं कामराजं तु तार्तीयं वह्निवल्लभाम् ।
अयुतं प्रजपेन्नित्यं आगामी कालो वञ्च्यते ॥ २४ ॥

त्रिकोणं चक्रमालिख्य मायायुक्तं महेश्वरि ।
तस्योपरि लिखेत्पद्मं मातृका मन्त्रगर्भितम् ॥ २५ ॥

तस्योपरि समास्तीर्य चासनं रक्तवर्णकम् ।
तस्योपरि विशेद्देवि साधकः प्राङ्मुखो निशि ॥ २६ ॥

क्रमेण प्रजपेद्वर्णान् वागादि नियतः शुचिः ।
मण्डलत्रितये देवि प्राप्यते सिद्धिरुत्तमा ॥ २७ ॥

नवयोन्यात्मकं चक्रं पूजयेच्छास्त्रवर्त्मना ।
प्रजपेद्द्व्यक्षरीं बालां सर्वसिद्धीश्वरो भवेत् ॥ २८ ॥

यं यं चिन्तयते कामं तं तं प्राप्नोति सर्वशः ।
इदं तु हृदयं देवि तवाग्रे कथितं मया ॥ २९ ॥

मम भाग्यं च सर्वस्वं ब्रह्मादीनां च दुर्लभम् ।
गोपनीयं त्वया भद्रे स्वयोनिरिव पार्वति ॥ ३० ॥

शतावर्तेन देवेशि मानुषी वशमाप्नुयात् ।
सहस्रावर्तनाद्देवि देवा वै वशमाप्नुयुः ॥ ३१ ॥

लक्षमावर्तनाद्देवि शुनासीरः स्वकासनात् ।
क्षणाच्च्यवति तत्र वै किं पुनः क्षुद्रजन्तवः ॥ ३२ ॥

तस्मात्सर्वप्रयत्नेन ज्ञात्वा देवि जपेन्मनुम् ।
सर्वसिद्धिमवाप्नोति सर्वदा सुखवान्भवेत् ॥ ३३ ॥

इति जालशम्बरमहातन्त्रे श्री बाला हृदयम् ।


इतर श्री बाला स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed