Sri Bala Hrudayam – śrī bālā hr̥dayam


asya śrībālādēvyā hr̥dayamahāmantrasya, sadāśivaḥ r̥ṣiḥ, anuṣṭupchandaḥ, bālātripurasundarī dēvatā, mama bālātripurasundarī dēvatā prītyarthē japē viniyōgaḥ |

dhyānam |
vandē dēvīṁ śivāṁ bālāṁ bhāsvanmaṇḍalamadhyagām |
cañcaccandrānanāṁ taptacāmīkarasamaprabhām || 1 ||

nr̥tyatkhañjananētrasya lōcanātyantavallabhām |
madhyabhāgē lasatkāñcī maṇimuktāvinirmitām || 2 ||

padavinyastahaṁsālīṁ śukanāsāvirājitām |
kariśuṇḍōruyugalāṁ mattakōkilaniḥsvanām || 3 ||

pustakaṁ japamālāṁ ca varadā:’bhayapāṇinīm |
kumārīvēśaśōbhāḍhyāṁ kumārīvr̥ndamaṇḍitām || 4 ||

vidrumādharaśōbhāḍhyāṁ vidrumālinakhālikām |
kvaṇatkāñcīṁ kalānāthasamānarucirānanām || 5 ||

mr̥ṇālabāhulatikāṁ nānāratnavirājitām |
karapadmasamānābhāṁ pādapadmavirājitām || 6 ||

cārucāmpēyavasanāṁ dēvadēvanamaskr̥tām |
candanēnduviliptāṅgīṁ rōmarājīvicitritām || 7 ||

tilapuṣpasamānābhāṁ nāsāratnasamanvitām |
gajagaṇḍanitambābhāṁ rambhājaṅghāvirājitām || 8 ||

haraviṣṇumahēndrādyaiḥ pūjyaśrīpādapaṅkajām |
kalyāṇīṁ kamalāṁ kālīṁ kuñcikāṁ kamalēśvarīm || 9 ||

pāvanīṁ paramāṁ śaktiṁ pavitrāṁ pāvanīṁ śivām |
bhavānīṁ bhavapāśaghnīṁ bhītihāṁ bhuvanēśvarīm || 10 ||

bhavānīṁ bhavaśaktiṁ ca bhēruṇḍāṁ muṇḍamālinīm |
jalandharagiryutsaṅgāṁ pūrṇagiryanurāgiṇīm || 11 ||

kāmarūpāṁ ca kāmākhyāṁ dēvīkōṭakr̥tālayām |
ōṅkārapīṭhanilayāṁ mahāmāyāṁ mahēśvarīm || 12 ||

viśvēśvarīṁ ca madhurāṁ nānārūpākr̥tāpurīm |
aiṁ klīṁ sauḥ tryakṣarāṁ bālāṁ tadvilōmāṁ kumārikām || 13 ||

hauḥ aiṁ haṁsaḥ namō dēvi tripurāṁ jīvabhairavīm |
nāradō yasya dēvarṣiḥ mahāśāntiphalapradām || 14 ||

ōṁ namō śrīmahālakṣmyai lakṣmīṁ tripurabhairavīm |
ōṁ hrīṁ jūṁ saḥ prāṇagranthiḥ dvidhārgakavacadvayam || 15 ||

iyaṁ sañjīvinī dēvī mr̥tān jīvatvadāyinī |
phrēḥ phraṁ na pha la va ra yūṁ śrōṁ śrōṁ amr̥tamāvadēt || 16 ||

srāvaya srāvaya tathā vrīṁ vrīṁ mr̥tyuñjayābhidhā |
ōṁ namō prathamābhāṣya kālībījaṁ dvidhā paṭhēt || 17 ||

kūrcadvayaṁ tathā māyā āgāmipadamāvadēt |
mr̥tyuṁ chindi tathā bhindi mahāmr̥tyuñjayō bhavēt || 18 ||

tava śabdaṁ mamābhāṣya khaḍgēna ca vidāraya |
dvidhā bhāṣya mahēśāni tadantē vahnisundarī || 19 ||

iyaṁ dēvī mahāvidyā āgāmi kālavañcinī |
prātardīpadalākāraṁ vāgbhavaṁ rasanātalē || 20 ||

vicintya prajapēttacca mahākavirbhavēddhruvam |
madhyāhnē kāmarājākhyaṁ japākusumasannibham || 21 ||

vicintya hr̥di madhyē tu tacca mantraṁ japētpriyē |
dharmārthakāmamōkṣāṇāṁ bhājanō jāyatē dhruvam || 22 ||

tārtīyaṁ candrasaṅkāśaṁ sāyaṅkālē vicintya ca |
prajapēttatra dēvēśi jāyatē madanōpamaḥ || 23 ||

vāgbhavaṁ kāmarājaṁ tu tārtīyaṁ vahnivallabhām |
ayutaṁ prajapēnnityaṁ āgāmī kālō vañcyatē || 24 ||

trikōṇaṁ cakramālikhya māyāyuktaṁ mahēśvari |
tasyōpari likhētpadmaṁ mātr̥kā mantragarbhitam || 25 ||

tasyōpari samāstīrya cāsanaṁ raktavarṇakam |
tasyōpari viśēddēvi sādhakaḥ prāṅmukhō niśi || 26 ||

kramēṇa prajapēdvarṇān vāgādi niyataḥ śuciḥ |
maṇḍalatritayē dēvi prāpyatē siddhiruttamā || 27 ||

navayōnyātmakaṁ cakraṁ pūjayēcchāstravartmanā |
prajapēddvyakṣarīṁ bālāṁ sarvasiddhīśvarō bhavēt || 28 ||

yaṁ yaṁ cintayatē kāmaṁ taṁ taṁ prāpnōti sarvaśaḥ |
idaṁ tu hr̥dayaṁ dēvi tavāgrē kathitaṁ mayā || 29 ||

mama bhāgyaṁ ca sarvasvaṁ brahmādīnāṁ ca durlabham |
gōpanīyaṁ tvayā bhadrē svayōniriva pārvati || 30 ||

śatāvartēna dēvēśi mānuṣī vaśamāpnuyāt |
sahasrāvartanāddēvi dēvā vai vaśamāpnuyuḥ || 31 ||

lakṣamāvartanāddēvi śunāsīraḥ svakāsanāt |
kṣaṇāccyavati tatra vai kiṁ punaḥ kṣudrajantavaḥ || 32 ||

tasmātsarvaprayatnēna jñātvā dēvi japēnmanum |
sarvasiddhimavāpnōti sarvadā sukhavānbhavēt || 33 ||

iti jālaśambaramahātantrē śrī bālā hr̥dayam |


See more śrī bālā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed