Sri Bala Shanti Stotram – śrī bālā śānti stōtram


śrībhairava uvāca |
jaya dēvi jagaddhātri jaya pāpaughahāriṇi |
jaya duḥkhapraśamani śāntirbhava mamārcanē || 1 ||

śrībālē paramēśāni jaya kalpāntakāriṇi |
jaya sarvavipattighnē śāntirbhava mamārcanē || 2 ||

jaya bindunādarūpē jaya kalyāṇakāriṇi |
jaya ghōrē ca śatrughnē śāntirbhava mamārcanē || 3 ||

muṇḍamālē viśālākṣi svarṇavarṇē caturbhujē |
mahāpadmavanāntasthē śāntirbhava mamārcanē || 4 ||

jagadyōni mahāyōni nirṇayātītarūpiṇi |
parāprāsādagr̥hiṇi śāntirbhava mamārcanē || 5 ||

inducūḍayutē cākṣahastē śrīparamēśvari |
rudrasaṁsthē mahāmāyē śāntirbhava mamārcanē || 6 ||

sūkṣmē sthūlē viśvarūpē jaya saṅkaṭatāriṇi |
yajñarūpē jāpyarūpē śāntirbhava mamārcanē || 7 ||

dūtīpriyē dravyapriyē śivē pañcāṅkuśapriyē |
bhaktibhāvapriyē bhadrē śāntirbhava mamārcanē || 8 ||

bhāvapriyē lāsapriyē kāraṇānandavigrahē |
śmaśānasya dēvamūlē śāntirbhava mamārcanē || 9 ||

jñānājñānātmikē cādyē bhītinirmūlanakṣamē |
vīravandyē siddhidātri śāntirbhava mamārcanē || 10 ||

smaracandanasuprītē śōṇitārṇavasaṁsthitē |
sarvasaukhyapradē śuddhē śāntirbhava mamārcanē || 11 ||

kāpāliki kalādhārē kōmalāṅgi kulēśvari |
kulamārgaratē siddhē śāntirbhava mamārcanē || 12 ||

śāntistōtraṁ sukhakaraṁ balyantē paṭhatē śivē |
dēvyāḥ śāntirbhavēttasya nyūnādhikyādikarmaṇi || 13 ||

mantrasiddhikāmanayā daśāvr̥ttyā paṭhēdyadi |
mantrasiddhirbhavēttasya nātra kāryā vicāraṇā || 14 ||

candrasūryōparāgē ca yaḥ paṭhēt stōtramuttamam |
bālā sadmani saukhyēna bahukālaṁ vasēttataḥ || 15 ||

sarvabhadramavāpnōti sarvatra vijayī bhavēt |
tīrthakōṭiguṇaṁ caiva dānakōṭiphalaṁ tathā |
labhatē nātra sandēhaḥ satyaṁ satyaṁ mayōditam || 16 ||

iti cintāmaṇitantrē śrī bālā śānti stōtram |


See more śrī bālā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed