Sri Bala Bhujanga Stotram – śrī bālā bhujaṅga stōtram


śrīnīlalōhita uvāca |
jagadyōnirūpāṁ suvēśīṁ ca raktāṁ
guṇātītasañjñāṁ mahāguhyaguhyām |
mahāsarpabhūṣāṁ bhavēśādipūjyāṁ
mahātyugrabālāṁ bhajē:’haṁ hi nityām || 1 ||

mahāsvarṇavarṇāṁ śivapr̥ṣṭhasaṁsthāṁ
mahāmuṇḍamālāṁ galē śōbhamānām |
mahācarmavastrāṁ mahāśaṅkhahastāṁ
mahātyugrabālāṁ bhajē:’haṁ hi nityām || 2 ||

sadā suprasannāṁ bhr̥tāsūkṣmasūkṣmāṁ
varābhītihastāṁ dhr̥tāvākṣapustām |
mahākinnarēśīṁ bhagākāravidyāṁ
mahātyugrabālāṁ bhajē:’haṁ hi nityām || 3 ||

tinīṁ tīkinīnāṁ ravāṁ kiṅkiṇīnāṁ
hahāhā hahāhā mahālāpaśabdām |
tathaithai tathaithai mahānr̥tyanr̥tyāṁ
mahātyugrabālāṁ bhajē:’haṁ hi nityām || 4 ||

nanānā rirīrī mahāgīśa śambū
huhūvū huhūvū paśō raktapānām |
dhimindhīṁ dhimindhīṁ mr̥daṅgasya śabdāṁ
mahātyugrabālāṁ bhajē:’haṁ hi nityām || 5 ||

mahācakrasaṁsthāṁ trimātrāsvarūpāṁ
śivārdhāṅgabhūtāṁ mahāpuṣpamālām |
mahāduḥkhahartrīṁ mahāprētasaṁsthāṁ
mahātyugrabālāṁ bhajē:’haṁ hi nityām || 6 ||

sphuratpadmavaktrāṁ himāṁśōḥ kalāpāṁ
mahākōmalāṅgīṁ surēśēna mānyām |
jagatpālanaikāgracittāṁ supuṣṭāṁ
mahātyugrabālāṁ bhajē:’haṁ hi nityām || 7 ||

mahādaityanāśīṁ surānityapālīṁ
mahābuddhirāśiṁ kavīnāṁ mukhasthām |
jaṭīnāṁ hr̥disthāṁ manūnāṁ śiraḥsthāṁ
mahātyugrabālāṁ bhajē:’haṁ hi nityām || 8 ||

bhujaṅgākhyaṁ mahāstōtraṁ triṣu lōkēṣu durlabham |
mahāsiddhipradaṁ divyaṁ caturvargaphalapradam || 9 ||

sarvakratuphalaṁ bhadrē sarvavrataphalaṁ tathā |
sarvadānōdbhavaṁ puṇyaṁ labhatē nātra saṁśayaḥ || 10 ||

vivādē kalahē ghōrē mahāduḥkhē parājayē |
grahadōṣē mahārōgē paṭhēt stōtraṁ vicakṣaṇaḥ || 11 ||

sarvadōṣāḥ vinaśyanti labhatē vāñchitaṁ phalam |
dūtīyāgē paṭhēddēvi sarvaśatrukṣayō bhavēt || 12 ||

mahācakrē paṭhēddēvi labhatē paramaṁ padam |
pūjāntē paṭhatē bhaktyā mahābaliphalapradam || 13 ||

pitr̥gēhē turyapathē śūnyāgārē śivālayē |
bilvamūlē caikavr̥kṣē ratau madhusamāgamē || 14 ||

paṭhēt stōtraṁ mahēśāni jīvanmuktaḥ sa ucyatē |
trikālaṁ paṭhatē nityaṁ dēvīputratvamāpnuyāt || 15 ||

iti śrīkālānalatantrē śrī bālā bhujaṅga stōtram |


See more śrī bālā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed