Sri Bala Stavaraja – śrī bālā stavarājaḥ


asya śrībālāstavarājastōtrasya śrīmr̥tyuñjaya r̥ṣiḥ, kakupchandaḥ, śrībālā dēvatā, klīṁ bījaṁ, sauḥ śaktiḥ, aiṁ kīlakaṁ, bhōgamōkṣārthē japē viniyōgaḥ |

karanyāsaḥ –
aiṁ aṅguṣṭhābhyāṁ namaḥ |
klīṁ tarjanībhyāṁ namaḥ |
sauḥ madhyamābhyāṁ namaḥ |
aiṁ anāmikābhyāṁ namaḥ |
klīṁ kaniṣṭhikābhyāṁ namaḥ |
sauḥ karatala karapr̥ṣṭhābhyāṁ namaḥ |

hr̥dayādinyāsaḥ –
aiṁ hr̥dayāya namaḥ |
klīṁ śirasē svāhā |
sauḥ śikhāyai vaṣaṭ |
aiṁ kavacāya hum |
klīṁ nētratrayāya vauṣaṭ |
sauḥ astrāya phaṭ |
bhūrbhuvassuvarōṁ iti digbandhaḥ ||

dhyānam |
akṣapustadharāṁ raktāṁ varābhayakarāmbujām |
candramuṇḍāṁ trinētrāṁ ca dhyāyēdbālāṁ phalapradām || 1 ||

aiṁ trailōkyavijayāyai huṁ phaṭ |
klīṁ triguṇarahitāyai huṁ phaṭ |
sauḥ sarvaiśvaryadāyinyai huṁ phaṭ || 2 ||

nātaḥ paratarā siddhirnātaḥ paratarā gatiḥ |
nātaḥ paratarō mantraḥ satyaṁ satyaṁ vadāmyaham || 3 ||

raktāṁ raktacchadāṁ tīkṣṇāṁ raktapāṁ raktavāsasīm |
svarūpāṁ ratnabhūṣāṁ ca lalajjihvāṁ parāṁ bhajē || 4 ||

trailōkyajananīṁ siddhāṁ trikōṇasthāṁ trilōcanām |
trivargaphaladāṁ śāntāṁ vandē bījatrayātmikām || 5 ||

śrībālāṁ vāruṇīprītāṁ bālārkakōṭidyōtinīm |
varadāṁ buddhidāṁ śrēṣṭhāṁ vāmācārapriyāṁ bhajē || 5 ||

caturbhujāṁ cārunētrāṁ candramauliṁ kapālinīm |
catuḥṣaṣṭiyōginīśāṁ vīravandyāṁ bhajāmyaham || 6 ||

kaulikāṁ kalatattvasthāṁ kaulāvārāṅkavāhanām |
kausumbhavarṇāṁ kaumārīṁ kavarmadhāriṇīṁ bhajē || 7 ||

dvādaśasvararūpāyai namastē:’stu namō namaḥ |
namō namastē bālāyai kāruṇyāyai namō namaḥ || 8 ||

vidyāvidyādyavidyāyai namastē:’stu namō namaḥ |
vidyārājñyai mahādēvyai śivāyai satataṁ namaḥ || 9 ||

aiṁ bālāyai vidmahē klīṁ tribhuvanēśvaryai dhīmahi |
sauḥ tannō dēvī pracōdayāt | aiṁ bālāyai svāhā || 10 ||

dvādaśāntālayāṁ śrēṣṭhāṁ ṣōḍaśādhāragāṁ śivām |
pañcēndriyasvarūpākhyāṁ bhūyō bhūyō namāmyaham || 11 ||

brahmavidyāṁ brahmarūpāṁ brahmajñānapradāyinīm |
vasupradāṁ vēdarūpāṁ vandē bālāṁ śubhānanām || 12 ||

aghōrāṁ bhīṣaṇāmādyāmanantōparisaṁsthitām |
dēvadēvēśvarīṁ bhadrāṁ śrībālāṁ praṇamāmyaham || 13 ||

bhavapriyāṁ bhavādhārāṁ bhagarūpāṁ bhagapriyām |
bhayānakāṁ bhūtadhātrīṁ bhūdēvapūjitāṁ bhajē || 14 ||

akārādikṣakārāntāṁ klībākṣarātmikāṁ parām |
vandē vandē mahāmāyāṁ bhavabhavyabhayāpahām || 15 ||

nāḍīrūpyai namastē:’stu dhāturūpyai namō namaḥ |
jīvarūpyai namasyāmi brahmarūpyai namō namaḥ || 16 ||

namastē mantrarūpāyai pīṭhagāyai namō namaḥ |
siṁhāsanēśvari tubhyaṁ siddhirūpyai namō namaḥ || 17 ||

namastē mātr̥rūpiṇyai namastē bhairavapriyē |
namastē cōpapīṭhāyai bālāyai satataṁ namaḥ || 18 ||

yōgēśvaryai namastē:’stu yōgadāyai namō namaḥ |
yōganidrāsvarūpiṇyai bālādēvyai namō namaḥ || 19 ||

supuṇyāyai namastē:’stu suśuddhāyai namō namaḥ |
suguhyāyai namastē:’stu bālādēvyai namō namaḥ || 20 ||

itīdaṁ stavarājākhyaṁ sarvastōtrōttamōttamam |
yē paṭhanti mahēśāni punarjanma na vidyatē || 21 ||

sarvapāpaharaṁ puṇyaṁ sarvasphōṭavināśakam |
sarvasiddhipradaṁ śrēṣṭhaṁ bhōgaiśvaryapradāyakam || 22 ||

bhūrbhuvassuvarōṁ iti digvimōkaḥ ||

iti śrī bālā stavarājaḥ |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed