Sri Bala Tripurasundari Sahasranama Stotram 1 – śrī bālā tripurasundarī sahasranāma stōtram 1


śrīdēvyuvāca |
bhagavan bhāṣitāśēṣasiddhānta karuṇānidhē |
bālātripurasundaryāḥ mantranāmasahasrakam || 1 ||

śrutvā dhārayituṁ dēva mamēcchāvartatē:’dhunā |
kr̥payā kēvalaṁ nātha tanmamākhyātumarhasi || 2 ||

īśvara uvāca |
mantranāmasahasraṁ tē kathayāmi varānanē |
gōpanīyaṁ prayatnēna śr̥ṇu tattvaṁ mahēśvari || 3 ||

asya śrībālātripurasundarī divyasahasranāma stōtramahāmantrasya īśvara r̥ṣiḥ, anuṣṭupchandaḥ, śrībālātripurasundarī dēvatā, aiṁ bījaṁ, sauḥ śaktiḥ, klīṁ kīlakaṁ, mama śrībālātripurasundarī prasādasiddhyarthē sahasranāmastōtra pārāyaṇē viniyōgaḥ ||

karanyāsaḥ –
aiṁ aṅguṣṭhābhyāṁ namaḥ |
klīṁ tarjanībhyāṁ namaḥ |
sauḥ madhyamābhyāṁ namaḥ |
aiṁ anāmikābhyāṁ namaḥ |
klīṁ kaniṣṭhikābhyāṁ namaḥ |
sauḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
aiṁ hr̥dayāya namaḥ |
klīṁ śirasē svāhā |
sauḥ śikhāyai vaṣaṭ |
aiṁ kavacāya hum |
klīṁ nētratrayāya vauṣaṭ |
sauḥ astrāya phaṭ |

dhyānam |
aiṅkārāsanagarbhitānalaśikhāṁ sauḥ klīṁ kalāṁ bibhratīṁ
sauvarṇāmbaradhāriṇīṁ varasudhādhautāntaraṅgōjjvalām |
vandē pustakapāśasāṅkuśajapasragbhāsurōdyatkarāṁ
tāṁ bālāṁ tripurāṁ bhajē trinayanāṁ ṣaṭcakrasañcāriṇīm ||

lamityādi pañcapūjāṁ kuryāt ||

atha stōtram –
ōṁ subhagā sundarī saumyā suṣumṇā sukhadāyinī |
manōjñā sumanā ramyā śōbhanā lalitā śivā || 1 ||

kāntā kāntimatī kāntiḥ kāmadā kamalālayā |
kalyāṇī kamalā hr̥dyā pēśalā hr̥dayaṅgamā || 2 ||

subhadrākhyātiramaṇī sarvā sādhvī sumaṅgalā |
rāmā bhavyavatī bhavyā kamanīyā:’tikōmalā || 3 ||

śōbhābhirāmā ramaṇī ramaṇīyā ratipriyā |
manōnmanī mahāmāyā mātaṅgī madirāpriyā || 4 ||

mahālakṣmīrmahāśaktirmahāvidyāsvarūpiṇī |
mahēśvarī mahānandā mahānandavidhāyinī || 5 ||

māninī mādhavī mādhvī madarūpā madōtkaṭā |
ānandakandā vijayā viśvēśī viśvarūpiṇī || 6 ||

suprabhā kaumudī śāntā bindunādasvarūpiṇī |
kāmēśvarī kāmakalā kāminī kāmavardhinī || 7 ||

bhēruṇḍā caṇḍikā caṇḍī cāmuṇḍā muṇḍamālinī |
aṇurūpā mahārūpā bhūtēśī bhuvanēśvarī || 8 ||

citrā vicitrā citrāṅgī hēmagarbhasvarūpiṇī |
caitanyarūpiṇī nityā nityānityasvarūpiṇī || 9 ||

hrīṅkārakuṇḍalī dhātrī vidhātrī bhūtasamplavā |
unmādinī mahāmārī suprasannā surārcitā || 10 ||

paramānandaniṣyandā paramārthasvarūpiṇī |
yōgīśvarī yōgamātā haṁsinī kalahaṁsinī || 11 ||

kalā kalāvatī raktā suṣumnāvartmaśālinī |
vindhyādrinilayā sūkṣmā hēmapadmanivāsinī || 12 ||

bālā surūpiṇī māyā varēṇyā varadāyinī |
vidrumābhā viśālākṣī viśiṣṭā viśvanāyikā || 13 ||

vīrēndravandyā viśvātmā viśvā viśvādivardhinī |
viśvōtpattirviśvamāyā viśvārādhyā vikasvarā || 14 ||

madasvinnā madōdbhinnā māninī mānavardhinī |
mālinī mōdinī mānyā madahastā madālayā || 15 ||

madaniṣyandinī mātā madirākṣī madālasā |
madātmikā madāvāsā madhubindukr̥tādharā || 16 ||

mūlabhūtā mahāmūlā mūlādhārasvarūpiṇī |
sindūraraktā raktākṣī trinētrā triguṇātmikā || 17 ||

vaśinī vāśinī vāṇī vāruṇī vāruṇīpriyā |
aruṇā taruṇārkābhā bhāminī vahnivāsinī || 18 ||

siddhā siddhēśvarī siddhiḥ siddhāmbā siddhamātr̥kā |
siddhārthadāyinī vidyā siddhāḍhyā siddhasammatā || 19 ||

vāgbhavā vākpradā vandyā vāṅmayī vādinī parā |
tvaritā satvarā turyā tvarayitrī tvarātmikā || 20 ||

kamalā kamalāvāsā sakalā sarvamaṅgalā |
bhagōdarī bhagaklinnā bhaginī bhagamālinī || 21 ||

bhagapradā bhagānandā bhagēśī bhaganāyikā |
bhagātmikā bhagāvāsā bhagā bhaganipātinī || 22 ||

bhagāvahā bhagārādhyā bhagāḍhyā bhagavāhinī |
bhaganiṣyandinī bhargā bhagābhā bhagagarbhiṇī || 23 ||

bhagādirbhagabhōgādiḥ bhagavēdyā bhagōdbhavā |
bhagamātā bhagakr̥tā bhagaguhyā bhagēśvarī || 24 ||

bhagadēhā bhagāvāsā bhagōdbhēdā bhagālasā |
bhagavidyā bhagaklinnā bhagaliṅgā bhagadravā || 25 ||

sakalā niṣkalā kālī karālī kalabhāṣiṇī |
kamalā haṁsinī kālā karuṇā karuṇāvatī || 26 ||

bhāsvarā bhairavī bhāsā bhadrakālī kulāṅganā |
rasātmikā rasāvāsā rasasyandā rasāvahā || 27 ||

kāmaniṣyandinī kāmyā kāminī kāmadāyinī |
vidyā vidhātrī vividhā viśvadā trividhā vidhā || 28 ||

sarvāṅgā sundarī saumyā lāvaṇyā saridambudhiḥ |
caturāṅgī caturbāhuścaturā cāruhāsinī || 29 ||

mantrā mantramayī mātā maṇipūrasamāśrayā |
mantrātmikā mantramātā mantragamyā sumantrakā || 30 ||

puṣpabāṇā puṣpajaitrī puṣpiṇī puṣpavardhinī |
vajrēśvarī vajrahastā purāṇī puravāsinī || 31 ||

tārā ca taruṇākārā taruṇī tārarūpiṇī |
ikṣucāpā mahāpāśā śubhadā priyavādinī || 32 ||

sarvagā sarvajananī sarvārthā sarvapāvanī |
ātmavidyā mahāvidyā brahmavidyā vivasvatī || 33 ||

śivēśvarī śivārādhyā śivanāthā śivātmikā |
ātmikā jñānanilayā nirbhēdā nirvr̥tipradā || 34 ||

nirvāṇarūpiṇī pūrṇā niyamā niṣkalā prabhā |
śrīphalā śrīpradā śiṣyā śrīmayī śivarūpiṇī || 35 ||

krūrā kuṇḍalinī kubjā kuṭilā kuṭilālakā |
mahōdayā mahārūpā mahī māhī kalāmayī || 36 ||

vaśinī sarvajananī citravāsā vicitrikā |
sūryamaṇḍalamadhyasthā sthirā śaṅkaravallabhā || 37 ||

surabhiḥ sumahaḥ sūryā suṣumṇā sōmabhūṣaṇā |
sudhāpradā sudhādhārā suśrīḥ sampattirūpiṇī || 38 ||

amr̥tā satyasaṅkalpā satyā ṣaḍgranthibhēdinī |
icchāśaktirmahāśaktiḥ kriyāśaktiḥ priyaṅkarī || 39 ||

līlā līlālayā:’:’nandā sūkṣmabōdhasvarūpiṇī |
sakalā rasanā sārā sāragamyā sarasvatī || 40 ||

parā parāyaṇī padmā paraniṣṭhā parāparā |
śrīmatī śrīkarī vyōmnī śivayōniḥ śivēkṣaṇā || 41 ||

nirānandā nirākhyēyā nirdvandvā nirguṇātmikā |
br̥hatī brāhmaṇī brāhmī brahmāṇī brahmarūpiṇī || 42 ||

dhr̥tiḥ smr̥tiḥ śrutirmēdhā śraddhā puṣṭiḥ stutirmatiḥ |
advayā:’:’nandasambōdhā varā saubhāgyarūpiṇī || 43 ||

nirāmayā nirākārā jr̥mbhiṇī stambhinī ratiḥ |
bōdhikā kamalā raudrī drāviṇī kṣōbhiṇī matiḥ || 44 ||

kucēlī kucamadhyasthā madhyakūṭa gati priyā |
kulōttīrṇā kulavatī bōdhā vāgvādinī satī || 45 ||

umā priyavratā lakṣmīrvakulā kularūpiṇī |
viśvātmikā viśvayōniḥ viśvāsaktā vināyakā || 46 ||

dhyāyinī nādinī tīrthā śāṅkarī mantrasākṣiṇī |
sanmantrarūpiṇī hr̥ṣṭā śāṅkarī suraśaṅkarī || 47 ||

sundarāṅgī surāvāsā suravandyā surēśvarī |
suvarṇā varṇasatkīrtiḥ savarṇā varṇarūpiṇī || 48 ||

lalitāṅgī variṣṭhā śrīraspandā spandarūpiṇī |
śāmbhavī saccidānandā saccidānandarūpiṇī || 49 ||

jayinī viśvajananī viśvaniṣṭhā vilāsinī |
bhrūmadhyā:’khilaniṣṭhādyā nirguṇā guṇavardhinī || 50 ||

hr̥llēkhā bhuvanēśānī bhavanā bhavanātmikā |
vibhūtirbhutidā bhūtiḥ sambhūtirbhūtikāriṇī || 51 ||

īśānī śāśvatī śaivī śarvāṇī śarmadāyinī |
bhavānī bhāvagā bhāvā bhāvanā bhāvanātmikā || 52 ||

hr̥tpadmanilayā śūrā svarāvr̥ttiḥ svarātmikā |
sūkṣmarūpā parānandā svātmasthā viśvadā śivā || 53 ||

paripūrṇā dayāpūrṇā madaghūrṇitalōcanā |
śaraṇyā taruṇārkābhā madā raktā manasvinī || 54 ||

anantā:’nantamahimā nityatr̥ptā nirañjanā |
acintyā śaktiścintyārthā cintyā:’cintyasvarūpiṇī || 55 ||

jaganmayī jaganmātā jagatsārā jagadbhavā |
āpyāyinī parānandā kūṭasthā:’:’vāsarūpiṇī || 56 ||

jñānagamyā jñānamūrtiḥ jñāpinī jñānarūpiṇī |
khēcarī khēcarīmudrā khēcarīyōgarūpiṇī || 57 ||

anāthanāthā nirnāthā ghōrā:’ghōrasvarūpiṇī |
sudhāpradā sudhādhārā sudhārūpā sudhāmayī || 58 ||

daharā daharākāśā daharākāśamadhyagā |
māṅgalyā maṅgalakarī mahāmāṅgalyadēvatā || 59 ||

māṅgalyadāyinī mānyā sarvamaṅgaladāyinī |
svaprakāśā mahābhūṣā bhāminī bhavarūpiṇī || 60 ||

kātyāyanī kalāvāsā pūrṇā kāmā yaśasvinī |
arthā:’vasānanilayā nārāyaṇamanōharā || 61 ||

mōkṣamārgavidhānajñā viriñcōtpattibhūmikā |
anuttarā mahārādhyā duṣprāpā duratikramā || 62 ||

śuddhidā kāmadā saumyā jñānadā mānadāyinī |
svadhā svāhā sudhā mēdhā madhurā madhumandirā || 63 ||

nirvāṇadāyinī śrēṣṭhā śarmiṣṭhā śāradārcitā |
suvarcalā surārādhyā śuddhasattvā surārcitā || 64 ||

stutiḥ stutimayī stutyā stutirūpā stutipriyā |
kāmēśvarī kāmavatī kāminī kāmarūpiṇī || 65 ||

ākāśagarbhā hrīṅkārī kaṅkālī kālarūpiṇī |
viṣṇupatnī viśuddhārthā viśvarūpēśavanditā || 66 ||

viśvavēdyā mahāvīrā viśvaghnī viśvarūpiṇī |
suśīlāḍhyā śailavatī śailasthā śailarūpiṇī || 67 ||

rudrāṇī caṇḍakhaṭvāṅgī ḍākinī sākinī prabhā |
nityā nirvēdakhaṭvāṅgī jananī janarūpiṇī || 68 ||

talōdarī jagatsūtrī jagatī jvalinī jvalī |
sākinī sārasaṁhr̥dyā sarvōttīrṇā sadāśivā || 69 ||

sphurantī sphuritākārā sphūrtiḥ sphuraṇarūpiṇī |
śivadūtī śivā śiṣṭā śivajñā śivarūpiṇī || 70 ||

rāgiṇī rañjanī ramyā rajanī rajanīkarā |
viśvambharā vinītēṣṭā vidhātrī vidhivallabhā || 71 ||

vidyōtinī vicitrārthā viśvādyā vividhābhidhā |
viśvākṣarā sarasikā viśvasthā:’tivicakṣaṇā || 72 ||

brahmayōnirmahāyōniḥ karmayōnistrayītanuḥ |
hākinī hāriṇī saumyā rōhiṇī rōganāśanī || 73 ||

śrīpradā śrīrśrīdharā ca śrīkarā śrīmatiḥ śriyā |
śrīmātā śrīkarī śrēyaḥ śrēyasī ca surēśvarī || 74 ||

kāmēśvarī kāmavatī kāmagiryālayasthitā |
rudrātmikā rudramātā rudragamyā rajasvalā || 75 ||

akāraṣōḍaśāntaḥsthā bhairavā:’:’hlādinī parā |
kr̥pādēhā:’ruṇā nāthā sudhābindusamāśritā || 76 ||

kālī kāmakalā kanyā pārvatī pararūpiṇī |
māyāvatī ghōramukhī vādinī dīpinī śivā || 77 ||

makārā mātr̥cakrēśī mahāsēnā vimōhinī |
utsukā:’nutsukā hr̥ṣṭā hrīṅkārī cakranāyikā || 78 ||

rudrā bhavānī cāmuṇḍī hrīṅkārī saukhyadāyinī |
garuḍā gāruḍī jyēṣṭhā sakalā brahmacāriṇī || 79 ||

kr̥ṣṇāṅgā vāhinī kr̥ṣṇā khēcarī kamalāpriyā |
bhadriṇī rudracāmuṇḍā hrīṅkārī saubhagā dhruvā || 80 ||

garuḍī gāruḍī jyēṣṭhā svargadā brahmavādinī |
pānānuraktā pānasthā bhīmarūpā bhayāpahā || 81 ||

raktā caṇḍā surānandā trikōṇā pānadarpitā |
mahōtsukā kratuprītā kaṅkālī kāladarpitā || 82 ||

sarvavarṇā suvarṇābhā parāmr̥tamahārṇavā |
yōgyārṇavā nāgabuddhirvīrapānā navātmikā || 83 ||

dvādaśāntasarōjasthā nirvāṇasukhadāyinī |
ādisattvā dhyānasattvā śrīkaṇṭhasvāntamōhinī || 84 ||

parā ghōrā karālākṣī svamūrtirmērunāyikā |
ākāśaliṅgasambhūtā parāmr̥tarasātmikā || 85 ||

śāṅkarī śāśvatī rudrā kapālā kuladīpikā |
vidyātanurmantratanuścaṇḍā muṇḍā sudarpitā || 86 ||

vāgīśvarī yōgamudrā trikhaṇḍā siddhamaṇḍitā |
śr̥ṅgārapīṭhanilayā kālī mātaṅgakanyakā || 87 ||

saṁvartamaṇḍalāntaḥsthā bhuvanōdyānavāsinī |
pādukākramasantr̥ptā bhairavasthā:’parājitā || 88 ||

nirvāṇā saurabhā durgā mahiṣāsuramardinī |
bhramarāmbā śikharikā brahmaviṣṇvīśatarpitā || 89 ||

unmattahēlā rasikā yōginī yōgadarpitā |
santānānandinī bījacakrā paramakāruṇī || 90 ||

khēcarī nāyikā yōgyā parivr̥ttā:’timōhinī |
śākambharī sambhavitrī skandā:’:’nandī madārpitā || 91 ||

kṣēmaṅkarī sumā śvāsā svargadā bindukāriṇī |
carcitā carcitapadā cārukhaṭvāṅgadhāriṇī || 92 ||

aghōrā mantritapadā bhāminī bhavarūpiṇī |
uṣā saṅkarṣiṇī dhātrī cōmā kātyāyanī śivā || 93 ||

sulabhā durlabhā śāstrī mahāśāstrī śikhaṇḍinī |
yōgalakṣmīrbhōgalakṣmīḥ rājyalakṣmīḥ kapālinī || 94 ||

dēvayōnirbhagavatī dhanvinī nādinīśvarī |
kṣētrātmikā mahādhātrī balinī kētumālinī || 95 ||

sadānandā sadābhadrā phalgunī raktavarṣiṇī |
mandāramandirā tīvrā grāhiṇī sarvabhakṣiṇī || 96 ||

agnijihvā mahājihvā śūlinī śuddhidā parā |
suvarṇikā kāladūtī dēvī kālasvarūpiṇī || 97 ||

kumbhinī śayanī gurvī vārāhī huṁ-phaḍātmikā |
ugrātmikā padmavatī dhūrjaṭī cakradhāriṇī || 98 ||

dēvī tatpuruṣā śikṣā mādhvī strīrūpadhāriṇī |
dakṣā dākṣāyaṇī dīkṣā madanā madanāturā || 99 ||

dhiṣṇyā hiraṇyā saraṇiḥ dharitrī dhararūpiṇī |
vasudhā vasudhāchāyā vasudhāmā sudhāmayī || 100 ||

śr̥ṅgiṇī bhīṣaṇā sāndrī prētasthānā mataṅginī |
khaṇḍinī yōginī tuṣṭiḥ nādinī bhēdinī naṭī || 101 ||

khaṭvāṅginī kālarātriḥ mēghamālā dharātmikā |
bhāpīṭhasthā bhavadrūpā mahāśrīrdhūmralōcanā || 102 ||

sukhadā gandhinī bandhurbandhinī bandhamōcinī |
sāvitrī satkr̥tiḥ kartrī kṣamā māyā mahōdayā || 103 ||

gaṇēśvarī gaṇākārā sadguṇā gaṇapūjitā |
nirmalā girijā śabdā śarvāṇī śarmadāyinī || 104 ||

ēkākinī sindhukanyā kāvyasūtrasvarūpiṇī |
avyaktarūpiṇī vyaktā yōginī pīṭharūpiṇī || 105 ||

nirmadā dhāmadā:’:’dityā nityā sēvyā:’kṣarātmikā |
tapinī tāpinī dīkṣā śōdhinī śivadāyinī || 106 ||

svasti svastimatī bālā kapilā visphuliṅginī |
arciṣmatī dyutimatī kaulinī kavyavāhinī || 107 ||

janāśritā viṣṇuvidyā mānasī vindhyavāsinī |
vidyādharī lōkadhātrī sarvā sārasvarūpiṇī || 108 ||

pāpaghnī sarvatōbhadrā tristhā śaktitrayātmikā |
trikōṇanilayā tristhā trayīmātā trayītanuḥ || 109 ||

trayīvidyā trayīsārā trayīrūpā tripuṣkarā |
trivarṇā tripurā triśrīḥ trimūrtistridaśēśvarī || 110 ||

trikōṇasaṁsthā trividhā trisvarā tripurāmbikā |
tridivā tridivēśānī tristhā tripuradāhinī || 111 ||

jaṅghinī sphōṭinī sphūrtiḥ stambhinī śōṣiṇī plutā |
aiṅkārākhyā vāmadēvī khaṇḍinī caṇḍadaṇḍinī || 112 ||

klīṅkārī vatsalā hr̥ṣṭā sauḥkārī madahaṁsikā |
vajriṇī drāviṇī jaitrī śrīmatī gōmatī dhruvā || 113 ||

paratējōmayī saṁvitpūrṇapīṭhanivāsinī |
tridhātmā tridaśā tryakṣā trighnī tripuramālinī || 114 ||

tripurāśrīstrijananī tribhūstrailōkyasundarī |
kumārī kuṇḍalī dhātrī bālā bhaktēṣṭadāyinī || 115 ||

kalāvatī bhagavatī bhaktidā bhavanāśinī |
saugandhinī saridvēṇī padmarāgakirīṭinī || 116 ||

tattvatrayī tattvamayī mantriṇī mantrarūpiṇī |
siddhā śrītripurāvāsā bālātripurasundarī || 117 ||

bālātripurasundaryā mantranāmasahasrakam |
kathitaṁ dēvadēvēśi sarvamaṅgaladāyakam || 118 ||

sarvarakṣākaraṁ dēvi sarvasaubhāgyadāyakam |
sarvāśrayakaraṁ dēvi sarvānandakaraṁ varam || 119 ||

sarvapāpakṣayakaraṁ sadā vijayavardhanam |
sarvadā śrīkaraṁ dēvi sarvayōgīśvarīmayam || 120 ||

sarvapīṭhamayaṁ dēvi sarvānandakaraṁ param |
sarvadaurbhāgyaśamanaṁ sarvaduḥkhanivāraṇam || 121 ||

sarvābhicāradōṣaghnaṁ paramantravināśanam |
parasainyastambhakaraṁ śatrustambhanakāraṇam || 122 ||

mahācamatkārakaraṁ mahābuddhipravardhanam |
mahōtpātapraśamanaṁ mahājvaranivāraṇam || 123 ||

mahāvaśyakaraṁ dēvi mahāsukhaphalapradam |
ēvamētasya mantrasya prabhāvō varṇituṁ mayā || 124 ||

na śakyatē varārōhē kalpakōṭi śatairapi |
yaḥ paṭhētsaṅgamē nityaṁ sarvadā mantrasiddhidam || 125 ||

iti śrīviṣṇuyāmalē śrī bālātripurasundarī sahasranāma stōtram |


See more śrī bālā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed