Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīdēvyuvāca |
bhagavan bhāṣitāśēṣasiddhānta karuṇānidhē |
bālātripurasundaryāḥ mantranāmasahasrakam || 1 ||
śrutvā dhārayituṁ dēva mamēcchāvartatē:’dhunā |
kr̥payā kēvalaṁ nātha tanmamākhyātumarhasi || 2 ||
īśvara uvāca |
mantranāmasahasraṁ tē kathayāmi varānanē |
gōpanīyaṁ prayatnēna śr̥ṇu tattvaṁ mahēśvari || 3 ||
asya śrībālātripurasundarī divyasahasranāma stōtramahāmantrasya īśvarar̥ṣiḥ, anuṣṭupchandaḥ, śrībālātripurasundarī dēvatā, aiṁ bījaṁ, sauḥ śaktiḥ, klīṁ kīlakam | mama śrībālātripurasundarī prasādasiddhyarthē sahasranāma stōtrapārāyaṇē viniyōgaḥ ||
karanyāsaḥ –
aiṁ aṅguṣṭhābhyāṁ namaḥ | klīṁ tarjanībhyāṁ namaḥ |
sauḥ madhyamābhyāṁ namaḥ | aiṁ anāmikābhyāṁ namaḥ |
klīṁ kaniṣṭhikābhyāṁ namaḥ | sauḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
aiṁ hr̥dayāya namaḥ | klīṁ śirasē svāhā |
sauḥ śikhāyai vaṣaṭ | aiṁ kavacāya hum |
klīṁ nētratrayāya vauṣaṭ | sauḥ astrāya phaṭ |
bhūrbhuvassuvarōṁ iti digbandhaḥ ||
dhyānam |
aiṅkārāsanagarbhitānalaśikhāṁ sauḥ klīṁ kalāṁ bibhratīṁ
sauvarṇāmbaradhāriṇīṁ varasudhādhautāntaraṅgōjjvalām |
vandē pustakapāśasāṅkuśajapasragbhāsurōdyatkarāṁ
tāṁ bālāṁ tripurāṁ bhajē trinayanāṁ ṣaṭcakrasañcāriṇīm || 4 ||
lamityādi pañcapūjāṁ kuryāt |
ōṁ subhagā sundarī saumyā suṣumnā sukhadāyinī |
manōjñā sumanā ramyā śōbhanā lalitā śivā || 5 ||
kāntā kāntimatī kāntiḥ kāmadā kamalālayā |
kalyāṇī kamalā hr̥dyā pēśalā hr̥dayaṅgamā || 6 ||
subhadrākhyātiramaṇī sarvā sādhvī sumaṅgalā |
rāmā bhavyavatī bhavyā kamanīyā:’tikōmalā || 7 ||
śōbhābhirāmā ramaṇī ramaṇīyā ratipriyā |
manōnmanī mahāmāyā mātaṅgī madirāpriyā || 8 ||
mahālakṣmīrmahāśaktirmahāvidyāsvarūpiṇī |
mahēśvarī mahānandā mahānandavidhāyinī || 9 ||
māninī mādhavī mādhvī madarūpā madōtkaṭā |
ānandakandā vijayā viśvēśī viśvarūpiṇī || 10 ||
suprabhā kaumudī kāntā bindunādasvarūpiṇī |
kāmēśvarī kāmakalā kāminī kāmavardhinī || 11 ||
bhēruṇḍā caṇḍikā caṇḍī cāmuṇḍī muṇḍamālinī |
aṇurūpā mahārūpā bhūtēśī bhuvanēśvarī || 12 ||
citrā vicitrā citrāṅgī hēmagarbhasvarūpiṇī |
caitanyarūpiṇī nityā nityānityasvarūpiṇī || 13 ||
hrīṅkārakuṇḍalī dhātrī vidhātrī bhūtasamplavā |
unmādinī mahāmārī suprasannā surārcitā || 14 ||
paramānandaniṣyandā paramārthasvarūpiṇī |
yōgīśvarī yōgamātā haṁsinī kalahaṁsinī || 15 ||
kalā kalāvatī raktā suṣumnāvartmaśālinī |
vindhyādrinilayā sūkṣmā hēmapadmanivāsinī || 16 ||
bālā surūpiṇī māyā varēṇyā varadāyinī |
vidrumābhā viśālākṣī viśiṣṭā viśvanāyikā || 17 ||
vīrēndravandyā viśvātmā viśvā viśvādivardhinī |
viśvōtpattirviśvamāyā viśvārādhyā vikasvarā || 18 ||
madasvinnā madōdbhinnā māninī mānavardhanī |
mālinī mōdinī mānyā madahastā madālayā || 19 ||
madaniṣyandinī mātā madirākṣī madālasā |
madātmikā madāvāsā madhubindukr̥tādharā || 20 ||
mūlabhūtā mahāmūlā mūlādhārasvarūpiṇī |
sindūraraktā raktākṣī trinētrā triguṇātmikā || 21 ||
vaśinī vāśinī vāṇī vāruṇī vāruṇīpriyā |
aruṇā taruṇārkābhā bhāminī vahnivāsinī || 22 ||
siddhā siddhēśvarī siddhiḥ siddhāmbā siddhamātr̥kā |
siddhārthadāyinī vidyā siddhāḍhyā siddhasammatā || 23 ||
vāgbhavā vākpradā vandyā vāṅmayī vādinī parā |
tvaritā satvarā turyā tvarayitrī tvarātmikā || 24 ||
kamalā kamalāvāsā sakalā sarvamaṅgalā |
bhagōdarī bhagaklinnā bhaginī bhagamālinī || 25 ||
bhagapradā bhagānandā bhagēśī bhaganāyikā |
bhagātmikā bhagāvāsā bhagā bhaganipātinī || 26 ||
bhagāvahā bhagārādhyā bhagāḍhyā bhagavāhinī |
bhaganiṣyandinī bhargā bhagābhā bhagagarbhiṇī || 27 ||
bhagādirbhagabhōgādiḥ bhagavēdyā bhagōdbhavā |
bhagamātā bhagābhōgā bhagavēdyā bhagōdbhavā || 28 ||
bhagamātā bhagākārā bhagaguhyā bhagēśvarī |
bhagadēhā bhagāvāsā bhagōdbhēdā bhagālasā || 29 ||
bhagavidyā bhagaklinnā bhagaliṅgā bhagadravā |
sakalā niṣkalā kālī karālī kalabhāṣiṇī || 30 ||
kamalā haṁsinī kālā karuṇā karuṇāvatī |
bhāsvarā bhairavī bhāsā bhadrakālī kulāṅganā || 31 ||
rasātmikā rasāvāsā rasasyandā rasāvahā |
kāmaniṣyandinī kāmyā kāminī kāmadāyinī || 32 ||
vidyā vidhātrī vividhā viśvadhātrī vidhāvidhā |
sarvāṅgasundarī saumyā lāvaṇyasaridambudhiḥ || 33 ||
caturāṅgī caturbāhuścaturā cāruhaṁsinī |
mantrā mantramayī mātā maṇipūrasamāśrayā || 34 ||
mantrātmikā mantramātā mantragamyā sumantritā |
puṣpabāṇā puṣpajētrī puṣpiṇī puṣpavardhinī || 35 ||
vajrēśvarī vajrahastā purāṇī puravāsinī |
tārā sutaruṇī tārā taruṇī tārarūpiṇī || 36 ||
ikṣucāpā mahāpāśā śubhadā priyavādinī |
sarvadā sarvajananī sarvārthā sarvapāvanī || 37 ||
ātmavidyā mahāvidyā brahmavidyā vivasvatī |
śivēśvarī śivārādhyā śivanāthā śivātmikā || 38 ||
ātmikā jñānanilayā nirbhēdā nirvr̥tipradā |
nirvāṇarūpiṇī nityā niyamā niṣkalā prabhā || 39 ||
śrīphalā śrīpradā śiṣyā śrīmayī śivarūpiṇī |
krūrā kuṇḍalinī kubjā kuṭilā kuṭilālakā || 40 ||
mahōdayā mahārūpā mahāmāyā kalāmayī |
vaśinī sarvajananī citravāsā vicitrakā || 41 ||
sūryamaṇḍalamadhyasthā sthirā śaṅkaravallabhā |
surabhiḥ sumanaḥ sūryā suṣumnā sōmabhūṣaṇā || 42 ||
sudhāpradā sudhādhārā suśrīḥ sampattirūpiṇī |
amr̥tā satyasaṅkalpā satyā ṣaḍgranthibhēdinī || 43 ||
icchāśaktirmahāśaktiḥ kriyāśaktiḥ priyaṅkarī |
līlā līlālayā:’:’nandā sūkṣmabōdhasvarūpiṇī || 44 ||
sakalā rasanā sārā sāragamyā sarasvatī |
parā parāyaṇī padmā paraniṣṭhā parāparā || 45 ||
śrīmatī śrīkarī vyōmnī śivayōniḥ śivēkṣaṇā |
nirānandā nirākhyēyā nirdvandvā nirguṇātmikā || 46 ||
br̥hatī brāhmaṇī brāhmī brahmāṇī brahmarūpiṇī |
dhr̥tiḥ smr̥tiḥ śrutirmēdhā śraddhā puṣṭiḥ stutirmatiḥ || 47 ||
advayā:’:’nandasambōdhā varā saubhāgyarūpiṇī |
nirāmayā nirākārā jr̥mbhiṇī stambhinī ratiḥ || 48 ||
bōdhikā kamalā raudrī drāviṇī kṣōbhiṇī matiḥ |
kucēlī kucamadhyasthā madhyakūṭa gatiḥ priyā || 49 ||
kulōttīrṇā kulavatī bōdhā vāgvādinī satī |
umā priyavratā lakṣmīrvakulā kularūpiṇī || 50 ||
viśvātmikā viśvayōniḥ viśvāsaktā vināyakā |
dhyāyinī nādinī tīrthā śaṅkarī mantrasākṣiṇī || 51 ||
sanmantrarūpiṇī hr̥ṣṭā śāṅkarī suraśaṅkarī |
sundarāṅgī surāvāsā suravandyā surēśvarī || 52 ||
suvarṇavarṇā satkīrtiḥ suvarṇā varṇarūpiṇī |
lalitāṅgī variṣṭhā śrīraspandā spandarūpiṇī || 53 ||
śāmbhavī saccidānandā saccidānandarūpiṇī |
jayinī viśvajananī viśvaniṣṭhā vilāsinī || 54 ||
bhrūmadhyākhilaniṣpādyā nirguṇā guṇavardhinī |
hr̥llēkhā bhuvanēśānī bhuvanā bhuvanātmikā || 55 ||
vibhūtirbhutidā bhūtiḥ sambhūtirbhūtikāriṇī |
īśānī śāśvatī śaivī śarvāṇī śarmadāyinī || 56 ||
bhavānī bhāvagā bhāvā bhāvanā bhāvanātmikā |
hr̥tpadmanilayā śūrā svarāvr̥ttiḥ svarātmikā || 57 ||
sūkṣmarūpā parānandā svātmasthā viśvadā śivā |
paripūrṇā dayāpūrṇā madaghūrṇitalōcanā || 58 ||
śaraṇyā taruṇārkābhā madhuraktā manasvinī |
anantā:’nantamahimā nityatr̥ptā nirañjanā || 59 ||
acintyā śakticintyārthā cintyācintyasvarūpiṇī |
jaganmayī jaganmātā jagatsārā jagadbhavā || 60 ||
āpyāyinī parānandā kūṭasthā:’:’vāsarūpiṇī |
jñānagamyā jñānamūrtiḥ jñāpinī jñānarūpiṇī || 61 ||
khēcarī khēcarīmudrā khēcarīyōgarūpiṇī |
anāthanāthā nirnāthā ghōrā:’ghōrasvarūpiṇī || 62 ||
sudhāpradā sudhādhārā sudhārūpā sudhāmayī |
daharā daharākāśā daharākāśamadhyagā || 63 ||
māṅgalyā maṅgalakarī mahāmāṅgalyadēvatā |
māṅgalyadāyinī mānyā sarvamaṅgaladāyinī || 64 ||
svaprakāśā mahābhāsā bhāminī bhavarūpiṇī |
kātyāyanī kalāvāsā pūrṇakāmā yaśasvinī || 65 ||
arthāvasānanilayā nārāyaṇamanōharā |
mōkṣamārgavidhānajñā viriñcōtpattibhūmikā || 66 ||
anuttarā mahārādhyā duṣprāpā duratikramā |
śuddhidā kāmadā saumyā jñānadā mānadāyinī || 67 ||
svadhā svāhā sudhā mēdhā madhurā madhumandirā |
nirvāṇadāyinī śrēṣṭhā śarmiṣṭhā śāradārcitā || 68 ||
suvarcalā surārādhyā śuddhasatvā surārcitā |
stutiḥ stutimayī stutyā stutirūpā stutipriyā || 69 ||
kāmēśvarī kāmavatī kāminī kāmarūpiṇī |
ākāśagarbhā hriṅkārī kaṅkālī kālarūpiṇī || 70 ||
viṣṇupatnī viśuddhārthā viśvarūpēśavanditā |
viśvavēdyā mahāvīrā viśvaghnī viśvarūpiṇī || 71 ||
kuśalāḍhyā śīlavatī śailasthā śailarūpiṇī |
rudrāṇī caṇḍī khaṭvāṅgī ḍākinī sākinī prabhā || 72 ||
nityā nirvēdakhaṭvāṅgī jananī janarūpiṇī |
talōdarī jagatsūtrī jagatī jvalinī jvalī || 73 ||
sākinī sārasaṁhr̥dyā sarvōttīrṇā sadāśivā |
sphurantī sphuritākārā sphūrtiḥ sphuraṇarūpiṇī || 74 ||
śivadūtī śivā śiṣṭā śivajñā śivarūpiṇī |
rāgiṇī rañjanī ramyā rajanī rajanīkarā || 75 ||
viśvambharā vinītēṣṭā vidhātrī vidhivallabhā |
vidyōtanī vicitrārthā viśvādyā vividhābhidhā || 76 ||
viśvākṣarā sarasikā viśvasthā:’tivicakṣaṇā |
brahmayōnirmahāyōniḥ karmayōnistrayītanuḥ || 77 ||
hākinī hāriṇī saumyā rōhiṇī rōganāśanī |
śrīpradā śrīrśrīdharā ca śrīkarā śrīmatiḥ śriyā || 78 ||
śrīmātā śrīkarī śrēyān śrēyasī ca surēśvarī |
kāmēśvarī kāmavatī kāmagiryālayasthitā || 79 ||
rudrātmikā rudramātā rudragamyā rajasvalā |
akāraṣōḍaśāntasthā bhairavī hlādinī parā || 80 ||
kr̥pādēhā:’ruṇā nāthā sudhābindusamanvitā |
kālī kāmakalā kanyā pārvatī pararūpiṇī || 81 ||
māyāvatī ghōramukhī nādinī dīpinī śivā |
makārāmr̥tacakrēśī mahāsēnā vimōhinī || 82 ||
utsukā:’nutsukā hr̥ṣṭā hrīṅkārī cakranāyikā |
rudrā bhavānī cāmuṇḍī hrīṅkārī saukhyadāyinī || 83
garuḍā garuḍī kr̥ṣṇā sakalā brahmacāriṇī |
kr̥ṣṇāṅgā vāhinī kr̥ṣṇā khēcarī kamalāpriyā || 84 ||
bhadriṇī rudracāmuṇḍā hrīṅkārī saubhagā dhruvā |
gōruḍī gāruḍī jyēṣṭhā svargagā brahmavādinī || 85 ||
pānānuraktā pānasthā bhīmarūpā bhayāpahā |
raktā caṇḍā surānandā trikōṇā pānadarpitā || 86 ||
mahōtsukā kratuprītā kaṅkālī kāladarpitā |
sarvavarṇā suvarṇābhā parāmr̥tamahārṇavā || 87 ||
yōgyārṇavā nāgabuddhirvīrapānā navātmikā |
dvādaśāntasarōjasthā nirvāṇasukhadāyinī || 88 ||
ādisattvā dhyānasattvā śrīkaṇṭhasvāntamōhinī |
parā ghōrā karālākṣī svamūrtirmērunāyikā || 89 ||
ākāśaliṅgasambhūtā parāmr̥tarasātmikā |
śāṅkarī śāśvatī rudrā kapālakuladīpikā || 90 ||
vidyātanurmantratanuścaṇḍā muṇḍā sudarpitā |
vāgīśvarī yōgamudrā trikhaṇḍā siddhamaṇḍitā || 91 ||
śr̥ṅgārapīṭhanilayā kālī mātaṅgakanyakā |
saṁvartamaṇḍalāntasthā bhuvanōdyānavāsinī || 92 ||
pādukākramasantr̥ptā bhairavasthā:’parājitā |
nirvāṇasaurabhā durgā mahiṣāsuramardinī || 93 ||
bhramarāmbā śikharikā brahmaviṣṇvīśatarpitā |
unmattahēlārasikā yōginī yōgadarpitā || 94 ||
santānānandinī bījacakrā paramakāruṇī |
khēcarī nāyikā yōgyā parivr̥ttātimōhinī || 95 ||
śākambharī sambhavitrī skandānandī madārpitā |
kṣēmaṅkarī sumāśvāsā svargadā bindukāruṇī || 96 ||
carcitā carcitapadā cārukhaṭvāṅgadhāriṇī |
asurā mantritapadā bhāminī bhavarūpiṇī || 97 ||
uṣā saṅkarṣiṇī dhātrī cōmā kātyāyanī śivā |
sulabhā durlabhā śāstrī mahāśāstrī śikhaṇḍinī || 98 ||
yōgalakṣmīrbhōgalakṣmīḥ rājyalakṣmīḥ kapālinī |
dēvayōnirbhagavatī dhanvinī nādinīśvarī || 99 ||
mantrātmikā mahādhātrī balinī kēturūpiṇī |
sadānandā sadābhadrā phalgunī raktavarṣiṇī || 100 ||
mandāramandirā tīvrā grāhikā sarvabhakṣiṇī |
agnijihvā mahājihvā śūlinī śuddhidā parā || 101 ||
suvarṇikā kāladūtī dēvī kālasvarūpiṇī |
śaṅkhinī nayanī gurvī vārāhī huṁ-phaḍātmikā || 102 ||
ugrātmikā padmavatī dhūrjaṭī cakradhāriṇī |
dēvī tatpuruṣā śikṣā sādhvī strīrūpadhāriṇī || 103 ||
dakṣā dākṣāyaṇī dīkṣā madanā madanāturā |
dhiṣṇyā hiraṇyā saraṇiḥ dharitrī dhararūpiṇī || 104 ||
vasudhā vasudhācchāyā vasudhāmā sudhāmayī |
śr̥ṅgiṇī bhīṣaṇā sāndrī prētasthānā mataṅginī || 105 ||
khaṇḍinī yōginī tuṣṭiḥ nādinī bhēdinī nadī |
khaṭvāṅginī kālarātriḥ mēghamālā dharātmikā || 106 ||
bhāpīṭhasthā bhavadrūpā mahāśrīrdhūmralōcanā |
sukhadā gandhinī bandhurbandhinī bandhamōcinī || 107 ||
sāvitrī satkr̥tiḥ kartrī kṣamā māyā mahōdayā |
gandharvī suguṇākārā sadguṇā guṇapūjitā || 108 ||
nirmalā girijā śabdā śarvāṇī śarmadāyinī |
ēkākinī sindhukanyā kāvyasūtrasvarūpiṇī || 109 ||
avyaktarūpiṇī vyaktā yōginī pīṭharūpiṇī |
nirmadā dhāmadā:’:’dityā nityā sēvyā:’kṣarātmikā || 110 ||
tapinī tāpinī dīkṣā śōdhinī śivadāyinī |
svasti svastimatī bālā kapilā visphuliṅginī || 111 ||
arciṣmatī dyutimatī kaulinī kavyavāhinī |
janāśritā viṣṇuvidyā mānasī vindhyavāsinī || 112 ||
vidyādharī lōkadhātrī sarvā sārasvarūpiṇī |
pāpaghnī sarvatōbhadrā tristhā śaktitrayātmikā || 113 ||
trikōṇanilayā tristhā trayīmātā trayītanuḥ |
trayīvidyā trayīsārā trayīrūpā tripuṣkarā || 114 ||
trivarṇā tripurā triśrīḥ trimūrtistridaśēśvarī |
trikōṇasaṁsthā trividhā trisvarā tripurāmbikā || 115 ||
trividhā tridivēśānī tristhā tripuradāhinī |
jaṅghinī sphōṭinī sphūrtiḥ stambhinī śōṣiṇī plutā || 116 ||
aiṅkārākhyā vāmadēvī khaṇḍinī caṇḍadaṇḍinī |
klīṅkārī vatsalā hr̥ṣṭā sauḥkārī madahaṁsikā || 117 ||
vajriṇī drāviṇī jaitrī śrīmatī gōmatī dhruvā |
paratējōmayī saṁvitpūrṇapīṭhanivāsinī || 118 ||
tridhātmā tridaśādhyakṣā trighnī tripuramālinī |
tripurāśrīstrijananī tribhūstrailōkyasundarī || 119 ||
kumārī kuṇḍalī dhātrī bālā bhaktēṣṭadāyinī |
kalāvatī bhagavatī bhaktidā bhavanāśinī || 120 ||
saugandhinī saridvēṇī padmarāgakirīṭinī |
tattvatrayī tattvamayī mantriṇī mantrarūpiṇī || 121 ||
siddhā śrītripurāvāsā bālātripurasundarī |
bālātripurasundaryā mantranāmasahasrakam || 122 ||
kathitaṁ dēvadēvēśi sarvamaṅgaladāyakam |
sarvarakṣākaraṁ dēvi sarvasaubhāgyadāyakam || 123 ||
sarvāśrayakaraṁ dēvi sarvānandakaraṁ varam |
sarvapāpakṣayakaraṁ sadā vijayavardhanam || 124 ||
sarvadā śrīkaraṁ dēvi sarvayōgīśvarīmayam |
sarvapīṭhamayaṁ dēvi sarvānandakaraṁ param || 125 ||
sarvadaurbhāgyaśamanaṁ sarvaduḥkhanivāraṇam |
sarvābhicāradōṣaghnaṁ paramantravināśanam || 126 ||
parasainyastambhakaraṁ śatrustambhanakāraṇam |
mahācamatkārakaraṁ mahābuddhipravardhanam || 127 ||
mahōtpātapraśamanaṁ mahājvaranivāraṇam |
mahāvaśyakaraṁ dēvi mahāsukhaphalapradam || 128 ||
ēvamētasya mantrasya prabhāvō varṇituṁ mayā |
na śakyatē varārōhē kalpakōṭi śatairapi || 129 ||
yaḥ paṭhētsaṅgamē nityaṁ sarvadā mantrasiddhidam || 130 ||
uttara karanyāsaḥ –
aiṁ aṅguṣṭhābhyāṁ namaḥ | klīṁ tarjanībhyāṁ namaḥ |
sauḥ madhyamābhyāṁ namaḥ | aiṁ anāmikābhyāṁ namaḥ |
klīṁ kaniṣṭhikābhyāṁ namaḥ | sauḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
uttara hr̥dayādinyāsaḥ –
aiṁ hr̥dayāya namaḥ | klīṁ śirasē svāhā |
sauḥ śikhāyai vaṣaṭ | aiṁ kavacāya hum |
klīṁ nētratrayāya vauṣaṭ | sauḥ astrāya phaṭ |
bhūrbhuvassuvarōṁ iti digvimōkaḥ ||
iti śrīviṣṇuyāmalē śrī bālātripurasundarī sahasranāma stōtram |
గమనిక: "శ్రీ లక్ష్మీ స్తోత్రనిధి" పారాయణ గ్రంథము తెలుగులో ముద్రణ చేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Report mistakes and corrections in Stotranidhi content.