Sri Bala Bhujanga Stotram – श्री बाला भुजङ्ग स्तोत्रम्


श्रीनीललोहित उवाच ।
जगद्योनिरूपां सुवेशीं च रक्तां
गुणातीतसञ्ज्ञां महागुह्यगुह्याम् ।
महासर्पभूषां भवेशादिपूज्यां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ १ ॥

महास्वर्णवर्णां शिवपृष्ठसंस्थां
महामुण्डमालां गले शोभमानाम् ।
महाचर्मवस्त्रां महाशङ्खहस्तां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ २ ॥

सदा सुप्रसन्नां भृतासूक्ष्मसूक्ष्मां
वराभीतिहस्तां धृतावाक्षपुस्ताम् ।
महाकिन्नरेशीं भगाकारविद्यां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ३ ॥

तिनीं तीकिनीनां रवां किङ्किणीनां
हहाहा हहाहा महालापशब्दाम् ।
तथैथै तथैथै महानृत्यनृत्यां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ४ ॥

ननाना रिरीरी महागीश शम्बू
हुहूवू हुहूवू पशो रक्तपानाम् ।
धिमिन्धीं धिमिन्धीं मृदङ्गस्य शब्दां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ५ ॥

महाचक्रसंस्थां त्रिमात्रास्वरूपां
शिवार्धाङ्गभूतां महापुष्पमालाम् ।
महादुःखहर्त्रीं महाप्रेतसंस्थां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ६ ॥

स्फुरत्पद्मवक्त्रां हिमांशोः कलापां
महाकोमलाङ्गीं सुरेशेन मान्याम् ।
जगत्पालनैकाग्रचित्तां सुपुष्टां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ७ ॥

महादैत्यनाशीं सुरानित्यपालीं
महाबुद्धिराशिं कवीनां मुखस्थाम् ।
जटीनां हृदिस्थां मनूनां शिरःस्थां
महात्युग्रबालां भजेऽहं हि नित्याम् ॥ ८ ॥

भुजङ्गाख्यं महास्तोत्रं त्रिषु लोकेषु दुर्लभम् ।
महासिद्धिप्रदं दिव्यं चतुर्वर्गफलप्रदम् ॥ ९ ॥

सर्वक्रतुफलं भद्रे सर्वव्रतफलं तथा ।
सर्वदानोद्भवं पुण्यं लभते नात्र संशयः ॥ १० ॥

विवादे कलहे घोरे महादुःखे पराजये ।
ग्रहदोषे महारोगे पठेत् स्तोत्रं विचक्षणः ॥ ११ ॥

सर्वदोषाः विनश्यन्ति लभते वाञ्छितं फलम् ।
दूतीयागे पठेद्देवि सर्वशत्रुक्षयो भवेत् ॥ १२ ॥

महाचक्रे पठेद्देवि लभते परमं पदम् ।
पूजान्ते पठते भक्त्या महाबलिफलप्रदम् ॥ १३ ॥

पितृगेहे तुर्यपथे शून्यागारे शिवालये ।
बिल्वमूले चैकवृक्षे रतौ मधुसमागमे ॥ १४ ॥

पठेत् स्तोत्रं महेशानि जीवन्मुक्तः स उच्यते ।
त्रिकालं पठते नित्यं देवीपुत्रत्वमाप्नुयात् ॥ १५ ॥

इति श्रीकालानलतन्त्रे श्री बाला भुजङ्ग स्तोत्रम् ।


इतर श्री बाला स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed