Sri Bala Stotram 2 – śrī bālā stōtram 2


aiśvaryaṁ manasēpsitaṁ mr̥duvacō gāmbhīryamatyunnatiṁ
śiṣṭācāra vihāra pālana mathō vēdōktamāyuḥ śriyam |
mēdhāvr̥ddhimapatyadārajasukhaṁ vairāgyamatyunnataṁ
nityaṁ tvaccaraṇāravindabhajanē bhaktiṁ dr̥ḍhāṁ dēhi mē || 1 ||

klīṁ tvaṁ kāmaśarājitē karaśukīsallāpasammōhitē
saundaryāmbudhimanthanōdbhavakalānāthānanē bhāmini |
kōkākāra kucāgrasīmavilasadvīṇānugānōdyatē
tvatpādāmbujasēvayā khalu śivē sarvāṁ samr̥ddhiṁ bhajē || 2 ||

saumyē pāvani padmasambhavasakhīṁ karpūracandraprabhāṁ
śuddhasphāṭikavidrumagrathitasadratnāḍhyamālādharām |
dhartrīṁ pustakamiṣṭadānamabhayaṁ śuklākṣamālāṁ karaiḥ
yastvāṁ dhyāyati cakrarājasadanē samyāti vidyāṁ gurōḥ || 3 ||

iti śrī bālā stōtram |


See more śrī bālā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed