Sri Bala Stotram – śrī bālā stōtram 1


sphaṭikarajatavarṇaṁ mauktikāmālyabhūṣaṁ
amr̥takalaśa vidyājñāna mudrāḥ karāgraiḥ |
dadhatamr̥ṣabhakakṣyaṁ candracūḍaṁ trinētraṁ
vidhr̥tavividhabhūṣaṁ dakṣiṇāmūrtimīḍē || 1 ||

aiṅkāraika samastaśatruracanāmāvēdya mūrtipradāṁ
aiśvaryādikamaṣṭabhōgaphaladāṁ aiśvaryadāṁ puṣpiṇīm |
aindravyākaraṇādi śāstravaradāṁ airāvatārādhitāṁ
aiśānīṁ bhuvanatrayasya jananīmaiṅkāriṇīmāśrayē || 2 ||

klīṅkāraikasamastavaśyakariṇīṁ klīṁ pañcabāṇātmikāṁ
klīṁ vidrāvaṇakāriṇīṁ varaśivāṁ klinnāṁ śivāliṅgitām |
klībō:’pi praṇamanbhavāni bhavatīṁ dhyātvā hr̥dambhōruhē
klinnāśēṣavaśīkarō bhavati yatklīṅkāriṇīṁ naumyaham || 3 ||

sauḥ śabda prathitāmarādivinutāṁ sūktiprakāśapradāṁ
saubhāgyāmbudhimanthanāmr̥tarasāṁ saundarya sampatkarīm |
sānnidhyaṁ dadhatīṁ sadā praṇamatāṁ sāmrājya lakṣmīpradāṁ
sauḥ kārāṅkita pādapaṅkajayugāṁ sauṣumnagāṁ naumyaham || 4 ||

iti śrī bālā stōtram |


See more śrī bālā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed