Sri Bala Dalam – śrī bālā dalam


ōṁ namō bhagavati bālāparamēśvari raviśaśivahnividyutkōṭinibhākārē, hāranūpurakirīṭakuṇḍala hēmasūtra muktādāmabhūṣita sarvagātrē, pīyūṣavarapriyē, r̥gyajussāmādi nigamakōṭibhiḥ saṁstūyamāna caraṇāravindadvayaśōbhitē, kinnara cāraṇa yakṣa vidyādhara sādhya kimpuruṣādi parivr̥ta mahēndramukha tridaśasaṅghaiḥ saṁsēvyamānē, ṣaṭkōṭyapsarasāṁ nr̥ttasantōṣitē, aṇimādyaṣṭasiddhibhiḥ pūjitapādāmbujadvayē, khaḍga kapāla triśūla bhiṇḍipāla śakticakra kunta gadā parigha cāpa bāṇa pāśa vahni kṣēpaṇikādi divyāyudhaiḥ śōbhitē, duṣṭadānava garvaśōṣiṇi, ēkāhika dvyāhika cāturthika sāṁvatsarikādi sarvajvarabhayavicchēdini, rāja cōrāgni jala viṣa bhūta kr̥tya nānāvidha jvara sphōṭakādi nānārūpēbhyō nānābhicārēbhyō nānāpavādēbhyaḥ parakarma mantra tantra śalya śūnya kṣudrādibhyaḥ saṁrakṣiṇi, sakala durita saṁhārakāriṇi, sarva maṅgala dayā saṁvarṣiṇi, lalitōtsaṅganivāsini, mahāmāyē, śrīparamēśvari mamābhayaṁ dēhi dēhi dāpaya svāhā ||

iti śrī bālā dalam |


See more śrī bālā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed