Sri Bala Stotram 2 – श्री बाला स्तोत्रम् – २


ऐश्वर्यं मनसेप्सितं मृदुवचो गाम्भीर्यमत्युन्नतिं
शिष्टाचार विहार पालन मथो वेदोक्तमायुः श्रियम् ।
मेधावृद्धिमपत्यदारजसुखं वैराग्यमत्युन्नतं
नित्यं त्वच्चरणारविन्दभजने भक्तिं दृढां देहि मे ॥ १ ॥

क्लीं त्वं कामशराजिते करशुकीसल्लापसम्मोहिते
सौन्दर्याम्बुधिमन्थनोद्भवकलानाथानने भामिनि ।
कोकाकार कुचाग्रसीमविलसद्वीणानुगानोद्यते
त्वत्पादाम्बुजसेवया खलु शिवे सर्वां समृद्धिं भजे ॥ २ ॥

सौम्ये पावनि पद्मसम्भवसखीं कर्पूरचन्द्रप्रभां
शुद्धस्फाटिकविद्रुमग्रथितसद्रत्नाढ्यमालाधराम् ।
धर्त्रीं पुस्तकमिष्टदानमभयं शुक्लाक्षमालां करैः
यस्त्वां ध्यायति चक्रराजसदने सम्याति विद्यां गुरोः ॥ ३ ॥

इति श्री बाला स्तोत्रम् ।


इतर श्री बाला स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed