शिरो मे पातु मार्ताण्डो कपालं रोहिणीपतिः । मुखमङ्गारकः पातु कण्ठश्च...
स्तोत्रनिधि → श्री सूर्य स्तोत्राणि → श्री सूर्य नमस्कार मन्त्र ध्येयः...
ग्रहाणामादिरादित्यो लोकरक्षणकारकः । विषमस्थानसम्भूतां पीडां हरतु मे...
स्तोत्रनिधि → श्री सूर्य स्तोत्राणि → श्री द्वादशार्या सूर्य स्तुतिः...
स्तोत्रनिधि → श्री सूर्य स्तोत्राणि → द्वादशादित्य ध्यान श्लोक १। धाता -...
ओं अस्य श्री शनैश्चर कवच स्तोत्रमहामन्त्रस्य काश्यप ऋषिः, अनुष्टुप्चन्दः,...
अस्य श्री केतुस्तोत्रमन्त्रस्य वामदेव ऋषिः । अनुष्टुप्छन्दः ।...
ओं अस्य श्री राहुस्तोत्रमहामन्त्रस्य वामदेव ऋषिः । अनुष्टुप्च्छन्दः ।...
नमः कृष्णाय नीलाय शिखिखण्डनिभाय च । नमो नीलमधूकाय नीलोत्पलनिभाय च ॥ १ ॥ नमो...
शृण्वन्तु मुनयः सर्वे शुक्रस्तोत्रमिदं शुभम् । रहस्यं सर्वभूतानां...
बृहस्पतिः सुराचार्यो दयावान् शुभलक्षणः । लोकत्रयगुरुः श्रीमान् सर्वज्ञः...
स्कन्द उवाच । ऋणग्रस्त नराणान्तु ऋणमुक्तिः कथं भवेत् । ब्रह्मोवाच ।...
भास्वान् काश्यपगोत्रजोऽरुणरुचिर्यस्सिंहपोऽर्कस्समि-...
ध्यानम् । भुजैश्चतुर्भिर्वरदाभयासि- गदा वहन्तं सुमुखं प्रशान्तम् ।...
बुधो बुद्धिमतां श्रेष्ठः बुद्धिदाता धनप्रदः । प्रियङ्गुकलिकाश्यामः...
अङ्गारकः शक्तिधरो लोहिताङ्गो धरासुतः । कुमारो मङ्गलो भौमो महाकायो...
ध्यानम् । श्वेताम्बरान्विततनुं वरशुभ्रवर्णम् । श्वेताश्वयुक्तरथगं...
चन्द्रस्य शृणु नामानि शुभदानि महीपते । यानि शृत्वा नरो दुःखान्मुच्यते...
स्तोत्रनिधि → श्री सूर्य स्तोत्राणि → सूर्यमण्डल स्तोत्रम् नमोऽस्तु...
जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम् । तमोऽरिं सर्वपापघ्नं...
स्तोत्रनिधि → श्री सूर्य स्तोत्राणि → आदित्य हृदयम् ततो...
स्तोत्रनिधि → श्री सूर्य स्तोत्राणि → श्री सूर्याष्टकम् साम्ब उवाच ।...
शृणु नामानि जप्यानि केतो रथ महामते । केतुः स्थूलशिराश्चैव शिरोमात्रो...
शृणु नामानि राहोश्च सैंहिकेयो विधुन्तुदः । सुरशत्रुस्तमश्चैव फणी...