Sri Venkatesha Karavalamba Stotram – श्री वेङ्कटेश करावलम्ब स्तोत्रम्


श्रीशेषशैल सुनिकेतन दिव्यमूर्ते
नारायणाच्युत हरे नलिनायताक्ष ।
लीलाकटाक्षपरिरक्षितसर्वलोक
श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ १ ॥

ब्रह्मादिवन्दितपदाम्बुज शङ्खपाणे
श्रीमत्सुदर्शनसुशोभितदिव्यहस्त ।
कारुण्यसागर शरण्य सुपुण्यमूर्ते
श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ २ ॥

वेदान्तवेद्य भवसागर कर्णधार
श्रीपद्मनाभ कमलार्चितपादपद्म ।
लोकैकपावन परात्पर पापहारिन्
श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ ३ ॥

लक्ष्मीपते निगमलक्ष्य निजस्वरूप
कामादिदोषपरिहारित बोधदायिन् ।
दैत्यादिमर्दन जनार्दन वासुदेव
श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ ४ ॥

तापत्रयं हर विभो रभसान्मुरारे
संरक्ष मां करुणया सरसीरुहाक्ष ।
मच्छिष्यमप्यनुदिनं परिरक्ष विष्णो
श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ ५ ॥

श्रीजातरूप नवरत्न लसत्किरीट
कस्तूरिकातिलकशोभिललाटदेश ।
राकेन्दुबिम्बवदनाम्बुज वारिजाक्ष
श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ ६ ॥

वन्दारुलोक वरदान वचोविलास
रत्नाढ्यहारपरिशोभितकम्बुकण्ठ ।
केयूररत्न सुविभासि दिगन्तराल
श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ ७ ॥

दिव्याङ्गदाञ्चित भुजद्वय मङ्गलात्मन्
केयूरभूषणसुशोभितदीर्घबाहो ।
नागेन्द्रकङ्कणकरद्वय कामदायिन्
श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ ८ ॥

स्वामिन् जगद्धरण वारिधि मध्यमग्नं
मामुद्धराद्य कृपया करुणापयोधे ।
लक्ष्मीं च देहि मम धर्मसमृद्धिहेतुं
श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ ९ ॥

दिव्याङ्गराग परिचर्चित कोमलाङ्ग
पीताम्बरावृततनो तरुणार्कदीप्ते ।
सत्काञ्चनाभ परिधान सुपट्‍टबन्ध
श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ १० ॥

रत्नाढ्यदामसुनिबद्ध कटिप्रदेश
माणिक्यदर्पण सुसन्निभ जानुदेश ।
जङ्घाद्वयेन परिमोहित सर्वलोक
श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ ११ ॥

लोकैकपावनसरित्परिशोभिताङ्घ्रे
त्वत्पाददर्शन दिनेश महाप्रसादात् ।
हार्दं तमश्च सकलं लयमाप भूमन्
श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ १२ ॥

कामादिवैरि निवहोऽच्युत मे प्रयातः
दारिद्र्यमप्यपगतं सकलं दयालो ।
दीनं च मां समवलोक्य दयार्द्रदृष्ट्या
श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ १३ ॥

श्रीवेङ्कटेश पदपङ्कजषट्पदेन
श्रीमन्नृसिंहयतिना रचितं जगत्याम् ।
एतत्पठन्ति मनुजाः पुरुषोत्तमस्य
ते प्राप्नुवन्ति परमां पदवीं मुरारेः ॥ १४ ॥

इति श्री शृङ्गेरि जगद्गुरुणा श्री नृसिंह भारति स्वामिना रचितं श्री वेङ्कटेश करावलम्ब स्तोत्रम् ।


इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed