Sri Venkatesha Karavalamba Stotram – śrī vēṅkaṭēśa karāvalamba stōtram


śrīśēṣaśaila sunikētana divyamūrtē
nārāyaṇācyuta harē nalināyatākṣa |
līlākaṭākṣaparirakṣitasarvalōka
śrīvēṅkaṭēśa mama dēhi karāvalambam || 1 ||

brahmādivanditapadāmbuja śaṅkhapāṇē
śrīmatsudarśanasuśōbhitadivyahasta |
kāruṇyasāgara śaraṇya supuṇyamūrtē
śrīvēṅkaṭēśa mama dēhi karāvalambam || 2 ||

vēdāntavēdya bhavasāgara karṇadhāra
śrīpadmanābha kamalārcitapādapadma |
lōkaikapāvana parātpara pāpahārin
śrīvēṅkaṭēśa mama dēhi karāvalambam || 3 ||

lakṣmīpatē nigamalakṣya nijasvarūpa
kāmādidōṣaparihārita bōdhadāyin |
daityādimardana janārdana vāsudēva
śrīvēṅkaṭēśa mama dēhi karāvalambam || 4 ||

tāpatrayaṁ hara vibhō rabhasānmurārē
saṁrakṣa māṁ karuṇayā sarasīruhākṣa |
macchiṣyamapyanudinaṁ parirakṣa viṣṇō
śrīvēṅkaṭēśa mama dēhi karāvalambam || 5 ||

śrījātarūpa navaratna lasatkirīṭa
kastūrikātilakaśōbhilalāṭadēśa |
rākēndubimbavadanāmbuja vārijākṣa
śrīvēṅkaṭēśa mama dēhi karāvalambam || 6 ||

vandārulōka varadāna vacōvilāsa
ratnāḍhyahārapariśōbhitakambukaṇṭha |
kēyūraratna suvibhāsi digantarāla
śrīvēṅkaṭēśa mama dēhi karāvalambam || 7 ||

divyāṅgadāñcita bhujadvaya maṅgalātman
kēyūrabhūṣaṇasuśōbhitadīrghabāhō |
nāgēndrakaṅkaṇakaradvaya kāmadāyin
śrīvēṅkaṭēśa mama dēhi karāvalambam || 8 ||

svāmin jagaddharaṇa vāridhi madhyamagnaṁ
māmuddharādya kr̥payā karuṇāpayōdhē |
lakṣmīṁ ca dēhi mama dharmasamr̥ddhihētuṁ
śrīvēṅkaṭēśa mama dēhi karāvalambam || 9 ||

divyāṅgarāga paricarcita kōmalāṅga
pītāmbarāvr̥tatanō taruṇārkadīptē |
satkāñcanābha paridhāna supaṭ-ṭabandha
śrīvēṅkaṭēśa mama dēhi karāvalambam || 10 ||

ratnāḍhyadāmasunibaddha kaṭipradēśa
māṇikyadarpaṇa susannibha jānudēśa |
jaṅghādvayēna parimōhita sarvalōka
śrīvēṅkaṭēśa mama dēhi karāvalambam || 11 ||

lōkaikapāvanasaritpariśōbhitāṅghrē
tvatpādadarśana dinēśa mahāprasādāt |
hārdaṁ tamaśca sakalaṁ layamāpa bhūman
śrīvēṅkaṭēśa mama dēhi karāvalambam || 12 ||

kāmādivairi nivahō:’cyuta mē prayātaḥ
dāridryamapyapagataṁ sakalaṁ dayālō |
dīnaṁ ca māṁ samavalōkya dayārdradr̥ṣṭyā
śrīvēṅkaṭēśa mama dēhi karāvalambam || 13 ||

śrīvēṅkaṭēśa padapaṅkajaṣaṭpadēna
śrīmannr̥siṁhayatinā racitaṁ jagatyām |
ētatpaṭhanti manujāḥ puruṣōttamasya
tē prāpnuvanti paramāṁ padavīṁ murārēḥ || 14 ||

iti śrī śr̥ṅgēri jagadguruṇā śrī nr̥siṁha bhārati svāminā racitaṁ śrī vēṅkaṭēśa karāvalamba stōtram |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed