Sri Venkatesha Ashtakam – śrī vēṅkaṭēśa aṣṭakaṁ


vēṅkaṭēśō vāsudēvaḥ pradyumnō:’mitavikramaḥ |
saṅkarṣaṇō:’niruddhaśca śēṣādripatirēva ca || 1 ||

janārdanaḥ padmanābhō vēṅkaṭācalavāsinaḥ |
sr̥ṣṭikartā jagannāthō mādhavō bhaktavatsalaḥ || 2 ||

gōvindō gōpatiḥ kr̥ṣṇaḥ kēśavō garuḍadhvajaḥ |
varāhō vāmanaścaiva nārāyaṇa adhōkṣajaḥ || 3 ||

śrīdharaḥ puṇḍarīkākṣaḥ sarvadēvastutō hariḥ |
śrīnr̥siṁhō mahāsiṁhaḥ sūtrākāraḥ purātanaḥ || 4 ||

ramānāthō mahībhartā bhūdharaḥ puruṣōttamaḥ |
cōlaputrapriyaḥ śāntō brahmādīnāṁ varapradaḥ || 5 ||

śrīnidhiḥ sarvabhūtānāṁ bhayakr̥dbhayanāśanaḥ |
śrīrāmō rāmabhadraśca bhavabandhaikamōcakaḥ || 6 ||

bhūtāvāsō girivāsaḥ śrīnivāsaḥ śriyaḥ patiḥ |
acyutānanta gōvindō viṣṇurvēṅkaṭanāyakaḥ || 7 ||

sarvadēvaikaśaraṇaṁ sarvadēvaikadaivatam |
samastadēvakavacaṁ sarvadēvaśikhāmaṇiḥ || 8 ||

itīdaṁ kīrtitaṁ yasya viṣṇōramitatējasaḥ |
trikālē yaḥ paṭhēnnityaṁ pāpaṁ tasya na vidyatē || 9 ||

rājadvārē paṭhēdghōrē saṅgrāmē ripusaṅkaṭē |
bhūtasarpapiśācādibhayaṁ nāsti kadācana || 10 ||

aputrō labhatē putrān nirdhanō dhanavān bhavēt |
rōgārtō mucyatē rōgādbaddhō mucyēta bandhanāt || 11 ||

yadyadiṣṭatamaṁ lōkē tattatprāpnōtyasaṁśayaḥ |
aiśvaryaṁ rājasammānaṁ bhuktimuktiphalapradam || 12 ||

viṣṇōrlōkaikasōpānaṁ sarvaduḥkhaikanāśanam |
sarvaiśvaryapradaṁ nr̥̄ṇāṁ sarvamaṅgalakārakam || 13 ||

māyāvī paramānandaṁ tyaktvā vaikuṇṭhamuttamam |
svāmipuṣkariṇītīrē ramayā saha mōdatē || 14 ||

kalyāṇādbhutagātrāya kāmitārthapradāyinē |
śrīmadvēṅkaṭanāthāya śrīnivāsāya tē namaḥ || 15 ||

iti śrī brahmāṇḍapurāṇē brahmanāradasaṁvādē vēṅkaṭagirimāhātmyē śrī vēṅkaṭēśa aṣṭakam |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed