Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrī vēṅkaṭēśa dvādaśanāma stōtra mahāmantrasya brahmā r̥ṣiḥ anuṣṭup chandaḥ śrī vēṅkaṭēśvarō dēvatā iṣṭārthē viniyōgaḥ |
nārāyaṇō jagannāthō vārijāsanavanditaḥ |
svāmipuṣkariṇīvāsī śaṅkhacakragadādharaḥ || 1 ||
pītāmbaradharō dēvō garuḍāsanaśōbhitaḥ |
kandarpakōṭilāvaṇyaḥ kamalāyatalōcanaḥ || 2 ||
indirāpatigōvindaḥ candrasūryaprabhākaraḥ |
viśvātmā viśvalōkēśō jaya śrīvēṅkaṭēśvaraḥ || 3 ||
ētaddvādaśanāmāni trisandhyaṁ yaḥ paṭhēnnaraḥ |
dāridryaduḥkhanirmuktō dhanadhānyasamr̥ddhimān || 4 ||
janavaśyaṁ rājavaśyaṁ sarvakāmārthasiddhidam |
divyatējaḥ samāpnōti dīrghamāyuśca vindati || 5 ||
graharōgādināśaṁ ca kāmitārthaphalapradam |
iha janmani saukhyaṁ ca viṣṇusāyujyamāpnuyāt || 6 ||
iti brahmāṇḍapurāṇē brahmanāradasaṁvādē śrī vēṅkaṭēśadvādaśanāmastōtram |
See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.
గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
very good