Sri Venkateshwara Dvadasha nama stotram – śrī vēṅkaṭēśa dvādaśanāma stōtram


asya śrī vēṅkaṭēśa dvādaśanāma stōtra mahāmantrasya brahmā r̥ṣiḥ anuṣṭup chandaḥ śrī vēṅkaṭēśvarō dēvatā iṣṭārthē viniyōgaḥ |

nārāyaṇō jagannāthō vārijāsanavanditaḥ |
svāmipuṣkariṇīvāsī śaṅkhacakragadādharaḥ || 1 ||

pītāmbaradharō dēvō garuḍāsanaśōbhitaḥ |
kandarpakōṭilāvaṇyaḥ kamalāyatalōcanaḥ || 2 ||

indirāpatigōvindaḥ candrasūryaprabhākaraḥ |
viśvātmā viśvalōkēśō jaya śrīvēṅkaṭēśvaraḥ || 3 ||

ētaddvādaśanāmāni trisandhyaṁ yaḥ paṭhēnnaraḥ |
dāridryaduḥkhanirmuktō dhanadhānyasamr̥ddhimān || 4 ||

janavaśyaṁ rājavaśyaṁ sarvakāmārthasiddhidam |
divyatējaḥ samāpnōti dīrghamāyuśca vindati || 5 ||

graharōgādināśaṁ ca kāmitārthaphalapradam |
iha janmani saukhyaṁ ca viṣṇusāyujyamāpnuyāt || 6 ||

iti brahmāṇḍapurāṇē brahmanāradasaṁvādē śrī vēṅkaṭēśadvādaśanāmastōtram |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Venkateshwara Dvadasha nama stotram – śrī vēṅkaṭēśa dvādaśanāma stōtram

Leave a Reply

error: Not allowed