Srinivasa Gadyam – śrī śrīnivāsa gadyam


śrīmadakhila mahīmaṇḍala maṇḍana dharaṇidhara maṇḍalākhaṇḍalasya, nikhila surāsura vandita varāhakṣētra vibhūṣaṇasya, śēṣācala garuḍācala vr̥ṣabhācala nārāyaṇācalāñjanācalādi śikharimālākulasya, nāthamukha bōdhanidhi vīthiguṇasābharaṇa sattvanidhi tattvanidhi bhaktiguṇapūrṇa śrīśailapūrṇa guṇavaśaṁvada paramapuruṣa kr̥pāpūra vibhramadatuṅgaśr̥ṅga galadgagana gaṅgāsamāliṅgitasya, sīmātigaguṇa rāmānujamuni nāmāṅkita bahubhūmāśraya suradhāmālaya vanarāmāyata vanasīmāparivr̥ta viśaṅkaṭataṭa nirantara vijr̥mbhita bhaktirasa nirjharānantāryāhārya prasravaṇadhārāpūra vibhramada salilabharabharita mahātaṭāka maṇḍitasya, kalikardama (malamardana) kalitōdyama vilasadyama niyamādima munigaṇaniṣēvyamāṇa pratyakṣībhavannijasalila (sa)majjana namajjana nikhilapāpanāśana pāpanāśana tīrthādhyāsitasya, murārisēvaka jarādhipīḍita nirārtijīvana nirāśabhūsura varātisundara surāṅganārati karāṅgasauṣṭhava kumāratākr̥ti kumāratāraka samāpanōdaya damānapātaka mahāpadāmaya vihāpanōdita sakalabhuvanavidita kumāradhārābhidhāna tīrthādhiṣṭhitasya, dharaṇitalagata sakalahata kalila śubha salilagata bahula vividhamalahati catura ruciratara vilōkanamātra vidalita vividha mahāpātaka svāmipuṣkariṇī samētasya, bahusaṅkaṭa narakāvaṭa patadutkaṭa kalikaṅkaṭa kaluṣōdbhaṭa janapātaka vinipātaka rucināṭaka karahāṭaka kalaśāhr̥ta kamalārata śubhamajjana jalasajjana bharita nijadurita hatinirata janasatata nirargalapēpīyamāna salila sambhr̥ta viśaṅkaṭa kaṭāhatīrtha vibhūṣitasya, ēvamādima bhūrimañjima sarvapātaka garvahāpaka sindhuḍambara hāriśambara vividhavipula puṇyatīrthanivaha nivāsasya, śrīmatō vēṅkaṭācalasya śikharaśēkharamahākalpaśākhī, kharvībhavadatigarvīkr̥ta gurumērvīśagiri mukhōrvī dhara kuladarvī karadayitōrvī dhara śikharōrvī satata sadūrvī kr̥ticaraṇanavaghana garvacarvaṇa nipuṇa tanu kiraṇamasr̥ṇita giriśikhara śēkharatarunikara timiraḥ, vāṇīpati śarvāṇī dayitēndrāṇīśvara-mukhanāṇīyōrasavēṇī nibhaśubhavāṇī nutamahimāṇī yastara kōṇī bhavadakhila bhuvanabhavanōdaraḥ, vaimānikaguru bhūmādhika guṇarāmānujakr̥ta dhāmākara kara dhāmāri dara lalāmācchakanaka dāmāyita nijarāmālaya navakisalayamaya tōraṇamālāyita vanamālādharaḥ, kālāmbuda mālānibha nīlālaka jālāvr̥ta bālābja salīlāmala phālāṅka samūlāmr̥ta dhārādvayāvadhīraṇa dhīralalitatara viśadatara ghana ghanasāramayōrdhvapuṇḍra rēkhādvayaruciraḥ, suvikasvara dalabhāsvara kamalōdaragatamēdura navakēsara tatibhāsura paripiñjara kanakāmbara kalitādara lalitōdara tadālamba jambharipu maṇistambha gambhīri madambhastambhana samujjr̥mbhamāṇa pīvarōruyugala tadālamba pr̥thula kadalī mukula madaharaṇa jaṅghāla jaṅghāyugalaḥ, navyadala bhavyakala pītamala śōṇimala sanmr̥dula satkisalayāśrujalakāri bala śōṇatala padakamala nijāśraya balabandīkr̥ta śaradindumaṇḍalī vibhramadādabhra śubhra punarbhavādhiṣṭhitāṅgulīgāḍha nipīḍita padmāsanaḥ, jānutalāvadhi lambi viḍambita vāraṇa śuṇḍādaṇḍa vijr̥mbhita nīlamaṇimaya kalpakaśākhā vibhramadāyi mr̥ṇālalatāyata samujjvalatara kanakavalayavēllitaikatara bāhudaṇḍayugalaḥ, yugapadudita kōṭi kharakara himakara maṇḍala jājvalyamāna sudarśana pāñcajanya samuttuṅgita śr̥ṅgāpara bāhuyugalaḥ, abhinavaśāṇa samuttējita mahāmahā nīlakhaṇḍa madakhaṇḍana nipuṇa navīna paritapta kārtasvarakavacita mahanīya pr̥thula sālagrāma paramparā gumphita nābhimaṇḍala paryanta lambamāna prālambadīpti samālambita viśālavakṣaḥsthalaḥ, gaṅgājhara tuṅgākr̥ti bhaṅgāvali bhaṅgāvaha saudhāvali bādhāvaha dhārānibha hārāvali dūrāhata gēhāntara mōhāvaha mahimamasr̥ṇita mahātimiraḥ, piṅgākr̥ti bhr̥ṅgāru nibhāṅgāra dalāṅgāmala niṣkāsita duṣkāryagha niṣkāvali dīpaprabha nīpacchavi tāpaprada kanakamālikā piśaṅgita sarvāṅgaḥ, navadalita dalavalita mr̥dulalita kamalatati madavihati caturatara pr̥thulatara sarasatara kanakasaramaya rucirakaṇṭhikā kamanīyakaṇṭhaḥ, vātāśanādhipatiśayana kamana paricaraṇa ratisamētākhila phaṇadharatati matikara kanakamaya nāgābharaṇa parivītākhilāṅgāvagamita śayana bhūtāhirāja jātātiśayaḥ, ravikōṭī paripāṭī dharakōṭī ravarāṭī kitavāṭī rasadhāṭī dhara maṇigaṇa kiraṇa visaraṇa satatavidhuta timiramōha garbhagēhaḥ, aparimita vividhabhuvana bharitākhaṇḍa brahmāṇḍamaṇḍala picaṇḍilaḥ, āryadhuryānantārya pavitra khanitrapāta pātrīkr̥ta nijacubuka gatavraṇakiṇa vibhūṣaṇavahanasūcita śritajanavatsalatātiśayaḥ, maḍḍuḍiṇḍima ḍamarujharjhara kāhalī paṭahāvalī mr̥dumardalāli mr̥daṅga dundubhi ḍhakkikāmukha hr̥dyavādyaka madhuramaṅgala nādamēdura visr̥mara sarasa gānarasarucira santata santanyamāna nityōtsava pakṣōtsava māsōtsava saṁvatsarōtsavādi vividhōtsava kr̥tānandaḥ, śrīmadānandanilaya vimānavāsaḥ, satata padmālayā padapadmarēṇu sañcita vakṣaḥsthala paṭavāsaḥ, śrīśrīnivāsaḥ suprasannō vijayatām |

[*- nāṭārabhi bhūpāla bilahari māyāmālavagaulā asāvērī sāvērī śuddhasāvērī dēvagāndhārī dhanyāsī bēgaḍa hindustānīkāpī tōḍi nāṭakuruñjī śrīrāga sahana aṭhāṇa sāraṅgī darbāru pantuvarālī varālī kalyāṇī pūrikalyāṇī yamunākalyāṇī huśēnī jañjhōṭhī kaumārī kannaḍa kharaharapriyā kalahaṁsa nādanāmakriyā mukhārī tōḍī punnāgavarālī kāmbhōdi bhairavī yadukulakāmbhōdi ānandabhairavī śaṅkarābharaṇa mōhana rēguptī saurāṣṭrī nīlāmbarī guṇakriyā mēghagarjanī haṁsadhvanī śōkavarālī madhyamāvatī śēñjuruṭī suraṭī dvijāvantī malayāmbarī kāpī paraśu dhanāsarī dēśikatōḍī āhirī vasantagaulī kēdāragaulā kanakāṅgī ratnāṅgī gānamūrtī vanaspatī vācaspatī dānavatī rūpavatī mānarūpī sēnāpatī hanumattōḍī dhēnukā nāṭakapriyā kōkilapriyā gāyakapriyā vakulābharaṇa cakravāka sūryakānta hāṭakāmbarī jhaṅkāradhvani naṭabhairavī gīrvāṇī harikāmbhōdi dhīraśaṅkarābharaṇa nāgānandinī yāgapriyā visr̥mara sarasagāna rasētyādi santata santanyamāna nityōtsava pakṣōtsava māsōtsava saṁvatsarōtsavādi vividhōtsava kr̥tānandaḥ, śrīmadānandanilayavāsaḥ, satata padmālayā padapadmarēṇu sañcita vakṣaḥsthala paṭavāsaḥ, śrīśrīnivāsaḥ suprasannō vijayatām |

śrī alarmēlmaṅgā samēta śrīśrīnivāsasvāmī suprītaḥ suprasannō varadō bhūtvā, panasa pāṭalī pālāśa bilva punnāga cūta kadalī candana campaka mañjula mandāra hintālādi tilaka mātuluṅga nārikēla krauñcāśōka mādhūkāmalaka hinduka nāgakētaka pūrṇakunda pūrṇagandha rasakanda vana vañjulakharjūra sāla kōvidāra hintāla panasa vikaṭa vaikasa varuṇa tarūṇaghamaraṇa viculaṅkāśvattha yakṣavasudha varmādha mantriṇī tintriṇī bōdha nyagrōdha ghaṭapaṭala jambūmatallī vīratacullī vasati vāsatī (vātaṅgī) jīvanī pōṣaṇī pramukha nikhila sandōha tamāla mālāmahita virājamāna caṣaka mayūra haṁsa bhāradvāja kōkila cakravāka kapōta garuḍa nārāyaṇa nānāvidha pakṣijāti samūha brahma kṣatriya vaiśya śūdra nānā jātyudbhava dēvatānirmāṇa māṇikya vajra vaiḍūrya gōmēdika puṣyarāga padmarāgēndrapravāla mauktika sphaṭika hēmaratna khacita dhagaddhagāyamāna rathagajaturaga padāti sēvāsamūha bhērī mardala muravaka jhallarī śaṅkha kāhala nr̥tya gīta tāla vādya kumbhavādya pañcamukhavādya ahamīmārgannaṭīvādya kiṭikuntalavādya suraṭīcauṇḍōvādya timilaka vitālavādya takkarāgravādya ghaṇṭātāḍana brahmatāla samatāla kōṭ-ṭarītāla ḍhakkarītāla ēkkāladhārāvādya paṭahakāṁśyavādya bharatanāṭyālaṅkāra kinnara kimpuruṣa rudravīṇā mukhavīṇā vāyuvīṇā tumburuvīṇā gāndharva(vīṇā) nāradavīṇā sarvamaṇḍala rāvaṇa hastavīṇāstalaṅkriyālaṅkriyālaṅkr̥tānēkavidha vādya vāpīkūpa taṭākādi gaṅgā yamunā rēvāvaruṇā śōṇanadī śōbhanadī suvarṇamukhī vēgavatī vētravatī kṣīranadī bāhunadī garuḍanadī kāvērī tāmraparṇī pramukhāḥ mahāpuṇya nadyaḥ sakalatīrthaissahōbhaya kūlaṅgata sadāpravāha r̥gyajussāmātharvaṇa vēda śāstrētihāsa purāṇa sakalavidyā ghōṣa bhānukōṭiprakāśa candrakōṭisamāna nityakalyāṇa paramparōttarābhivr̥ddhirbhūyāditi bhavantō mahāntō:’nugr̥hṇantu, brahmaṇyō rājā dhārmikō:’stu, dēśō:’yaṁ nirupadravō:’stu, sarvē sādhujanāssukhinō vilasantu, samasta sanmaṅgalāni santu, uttarōttarābhivr̥ddhirastu, sakalakalyāṇa samr̥ddhirastu | -*]

śrī lakṣmī gadyaṁ >>


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed