Sri Lakshmi Gadyam – śrī lakṣmī gadyaṁ


śrīvēṅkaṭēśamahiṣī śritakalpavallī
padmāvatī vijayatāmiha padmahastā |
śrīvēṅkaṭākhya dharaṇībhr̥dupatyakāyāṁ
yā śrīśukasya nagarē kamalākarēbhūt || 1

bhagavati jaya jaya padmāvati hē | bhāgavatanikara bahutara bhayakara bahulōdyamayama sadmāyati hē | bhavijana bhayanāśi bhāgyapayōrāśi vēlātigalōla vipulatarōllōla vīcilīlāvahē | padmajabhavayuvati pramukhāmarayuvati paricārakayuvati vitati sarati satata viracita paricaraṇa caraṇāmbhōruhē | akuṇṭhavaikuṇṭha mahāvibhūtināyaki | akhilāṇḍakōṭi brahmāṇḍanāyaki | śrīvēṅkaṭanāyaki | śrīmati padmāvati | jaya vijayībhava ||

kṣīrāmbhōrāśisāraiḥ prabhavati rucirairyatsvarūpē pradīpē
śēṣāṇyēṣāmr̥jīṣāṇyajaniṣatassudhākalpadēvāṅganādyāḥ |
yasyāssiṁhāsanasya pravilasati sadā tōraṇaṁ vaijayantī
sēyaṁ śrīvēṅkaṭādriprabhuvaramahiṣī bhātu padmāvatī śrīḥ || 2

jaya jaya jaya jagadīśvara kamalāpati karuṇārasa varuṇālayavēlē | caraṇāmbuja śaraṇāgata karuṇārasa varuṇālaya murabādhana karabōdhana saphalīkr̥ta śaraṇāgata janatāgamavēlē | kiñcidudañcita susmitabhañjita candrakalāmadasūcita sampada vimala vilōcana jitakamalānana sakr̥davalōkana sajjana durjana bhēdavilōpana līlālōlē | śōbhanaśīlē | śubhaguṇamālē | sundarabhālē | kuṭilanirantara kuntalamālē | maṇivaraviracita mañjulamālē | padmasurabhi gandha mārdava makaranda phalitākr̥tibandha padminī bālē | akuṇṭhavaikuṇṭha mahāvibhūtināyaki | akhilāṇḍakōṭi brahmāṇḍanāyaki | śrīvēṅkaṭanāyaki | śrīmati padmāvati | jaya vijayībhava ||

śrīśailānantasūrēssadhavamupavanē cōralīlāṁ carantī
cāmpēyē tēna baddhā svapatimavarayattasya kanyā satī yā |
yasyāḥ śrīśailapūrṇaśśvaśurati ca harēstātabhāvaṁ prapannaḥ
sēyaṁ śrī vēṅkaṭādriprabhuvaramahiṣī bhātu padmāvatī śrīḥ || 3

kharvībhavadatigarvīkr̥ta gurumērvīśagiri mukhōrvīdhara kula darvīkaradayitōrvī dhara śikharōrvī phaṇipati gurvīśvarakr̥ta rāmānujamuni nāmāṅkita bahubhūmāśraya suradhāmālaya varanandanavana sundaratarānanda mandirānanta guruvanānanta kēliyuta nibhr̥tatara vihr̥ti rata līlācōra rājakumāra nijapati svairasahavihāra samaya nibhr̥tōṣita phaṇipati gurubhakti pāśavaśaṁvada nigr̥hītārāma campaka nibaddhē | bhakta janāvana baddha śraddhē | bhajana vimukha bhavijana bhagavadupasadana samaya nirīkṣaṇa santata sannaddhē | bhāgadhēyaguru bhavyaśēṣaguru bāhumūla dhr̥ta bālikābhūtē | śrīvēṅkaṭanātha varaparigr̥hītē | śrīvēṅkaṭanātha tātabhūta śrīśailapūrṇaguru gr̥hasnuṣābhūtē | akuṇṭhavaikuṇṭha mahāvibhūtināyaki | akhilāṇḍakōṭi brahmāṇḍanāyaki | śrīvēṅkaṭanāyaki | śrīmati padmāvati | jaya vijayībhava ||

śrīśailē kēlikālē munisamupagamē yā bhayāt prāk prayātā
tasyaivōpatyakāyāṁ tadanu śukapurē padmakāsāramadhyē |
prādurbhūtā:’ravindē vikacadalacayē patyurugraistapōbhiḥ
sēyaṁ śrīvēṅkaṭādriprabhuvaramahiṣī bhātu padmāvatī śrīḥ || 4

bhadrē | bhakta janāvana nirnidrē | bhagavaddakṣiṇa vakṣōlakṣaṇa lākṣālakṣita mr̥dupada mudrē | bhañjita bhavyanavyadaradalitadala mr̥dula kōkanada mada vilasa dadharōrdhva vinyāsa savyāpasavyakara virājadanitara śaraṇabhaktagaṇa nijacaraṇa śaraṇīkaraṇābhaya vitaraṇa nipuṇa nirūpaṇa nirnidramudrē | ullasadūrdhvatarāparakara śikharayugala śēkhara nijamañjima madabhañjana kuśalavadana vidhumaṇḍala vilōkana vidīrṇa hr̥dayatā vibhramadharadara vidalitadala kōmala kamalamukula yugalanirargala vinirgalatkānti samudrē | śrīvēṅkaṭa śikharasahamahiṣī nikara kāntalīlāvasara saṅgatamuninikara samudita bahulatara bhayalasadapasārakēli bahumānyē | śrīśailādhīśa racita dinādhīśa bimbaramādhīśaviṣaya tapōjanyē | śrīśailāsanna śukapurīsampanna padmasara utpanna padminīkanyē | padmasarōvarya racita mahāścarya ghōratapaścarya śrīśukamunidhurya kāmita vadānyē | mānava karmajāla durmala marma nirmūlana labdhavarṇa nijasalilajavarṇa nirjita durvarṇa vajrasphaṭika savarṇa salila sampūrṇa suvarṇamukharī saikata sañjāta santata makaranda bindusandōha niṣyanda sandānitāmandānanda milinda vr̥nda madhuratara jhaṅkārarava rucira santata samphulla mallī mālatī pramukha vratati vitati kunda kuravaka maruvaka damanakādi gulmakusuma mahima ghumaghumita sarva diṅmukha sarvatōmukha mahanīyā mandamākandāvirala nārikēla niravadhika kramuka pramukha tarunikaravīthi ramaṇīya vipula taṭōdyāna vihāriṇi | mañjulatara maṇihāriṇi | mahanīyatara maṇijitataraṇi makuṭamanōhāriṇi | mantharatara sundaragati matta marāla yuvati sugati madāpahāriṇi | kalakaṇṭha yuvākuṇṭha kaṇṭhanāda kala vyāhāriṇi | akuṇṭhavaikuṇṭha mahāvibhūtināyaki | akhilāṇḍakōṭi brahmāṇḍanāyaki | śrīvēṅkaṭanāyaki | śrīmati padmāvati | jaya vijayībhava ||

yāṁ lāvaṇyanadīṁ vadanti kavayaḥ śrīmādhavāmbhōnidhiṁ
gacchantīṁ svavaśaṅgatāṁśca tarasā jantūnnayantīmapi |
yasyā mānananētrahasta caraṇādyaṅgāni bhūṣārucī-
-rambhōjānyamalōjjvalaṁ ca salilaṁ sā bhātu padmāvatī || 5

ambhōruhavāsini | ambhōruhāsana pramukhākhila bhūtānuśāsini | anavaratātmanātha vakṣaḥ siṁhāsanādhyāsini | aṅghriyugāvatāra pathasantata saṅgāhamāna ghōratarā bhaṅgura saṁsāra gharmasantapta manuja santāpanāśini | bahula kuntala vadanamaṇḍala pāṇipallava ruciralōcana subhagakandharā bāhuvallikā jaghana nitamba maṇḍalamaya vitataśaivāla samphulla kamala kuvalaya kambukamalinī nālōttuṅga vipula pulina śōbhini | mādhava mahārṇavagāhini | mahitalāvaṇya mahāvāhini | mukhacandra samudyata bhālatalavirājamāna kiñcidudañcita sūkṣmāgra kastūrītilaka śūla samudbhūtabhīti viśīrṇasamujjhita sammukhabhāga parisarayugala sarabhasa visr̥mara timira nikara sandēhasandāyi sasīmantakuntalakāntē | sphaṭika maṇimaya kandarpa darpaṇa sandēha sandōhi sakala jana sammōhi phalaphalavimalalāvaṇya lalita satatamudita mudita mukhamaṇḍalē | mahitamradima mahima mandahāsā sahiṣṇu tadudaya samudita klamōdīrṇāruṇavarṇa vibhramadaviḍambita pariṇata bimba vidruma vilasadōṣṭhayugalē | parihasita darahasita kōkanada kundarada mantharatarōdgatvara visr̥tvarakāntivīci kamanīyāmanda mandahāsa sadanavadanē | samujjvalataramaṇitarjita taraṇitāṭaṅka nirāṭaṅka kandalitakānti pūrakarambita karṇaśaṣkulīvalayē | bahirupagata sphuraṇādhigatāntaraṅgaṇa bhūṣaṇagaṇa vadana kōśasadana sphaṭika maṇimaya bhitti śaṅkāṅkuraṇa caṇa pratiphalita karṇapūra karṇāvataṁsa tāṭaṅka kuṇḍala maṇḍana niganigāyamāna vimala kapōlamaṇḍalē | nijabhrukuṭī bhaṭībhūta tryakṣā:’ṣṭākṣa dvādaśākṣa sahasrākṣa prabhr̥ti sarvasuparva śōbhana bhrūmaṇḍalē | niṭala phalaka mr̥gamada tilakacchala vilōkakalōka vilōcana dōṣa viracita vidalana vadana vidhumaṇḍala vigalita nāsikā praṇālikā nigūḍha vistr̥ta nāsāgra sthūla muktā phalacchalābhivyakta vadana bilanilīna kaṇṭhanālikāntaḥ pravr̥tta grīvāmadhyōccabhāgakr̥ta vibhāgagrīvāgarta vinissr̥ta pr̥thula vilasadurōja śailayugala nirjhara jharībhūta gambhīranābhi hradāvagāḍha vilīna dīrghatarapr̥thula sudhādhārā pravāhayugala vibhramādhāra vispaṣṭa vīkṣyamāṇa viśuddhasthūla muktāphala mālā vidyōtita digantarē | sakalābharaṇa kalāvilāsakr̥ta jaṅgamacirasthāyi saudāminī śaṅkāṅkurē | kanakaraśanākiṅkiṇī kalanādini | nijajanatāguṇa nijapatinikaṭa nivēdini | nikhila janāmōdini | nijapati sammōdini | manthara taramēhi | mandamimamavēhi | mayi mana ādhēhi | mama śubhamavadhēhi | maṅgalamayi bhāhi | akuṇṭhavaikuṇṭha mahāvibhūtināyaki | akhilāṇḍakōṭi brahmāṇḍanāyaki | śrīvēṅkaṭanāyaki | śrīmati padmāvati | jaya vijayībhava ||

jīyācchrīvēṅkaṭādriprabhuvaramahiṣī nāma padmāvatī śrī-
-rjīyāccāsyāḥ kaṭākṣāmr̥tarasarasikō vēṅkaṭādrēradhīśaḥ |
jīyācchrīvaiṣṇavālī hatakumatakathā vīkṣaṇairētadīyai-
-rjīyācca śrīśukarṣēḥ puramanavarataṁ sarvasampatsamr̥ddham || 6

śrīraṅgasūriṇēdaṁ śrīśailānantasūrivaṁśyēna |
bhaktyā racitaṁ gadyaṁ lakṣmīḥ padmāvatī samādattām || 7

iti śrīlakṣmīgadyaṁ sampūrṇam |


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed