Sri Raghuveera Gadyam (Sri Mahavira gadyam) – śrī raghuvīra gadyaṁ (śrī mahāvīra vaibhavaṁ)


śrīmānvēṅkaṭanāthārya kavitārkika kēsari |
vēdāntācāryavaryōmē sannidhattāṁ sadāhr̥di ||

jayatyāśrita santrāsa dhvānta vidhvaṁsanōdayaḥ |
prabhāvān sītayā dēvyā paramavyōma bhāskaraḥ ||

jaya jaya mahāvīra mahādhīra dhaurēya,
dēvāsura samara samaya samudita nikhila nirjara nirdhārita niravadhika māhātmya,
daśavadana damita daivata pariṣadabhyarthita dāśarathi bhāva,
dinakara kula kamala divākara,
diviṣadadhipati raṇa sahacaraṇa catura daśaratha carama r̥ṇavimōcana,
kōsala sutā kumāra bhāva kañcukita kāraṇākāra,
kaumāra kēli gōpāyita kauśikādhvara,
raṇādhvara dhurya bhavya divyāstra br̥nda vandita,
praṇata jana vimata vimathana durlalita dōrlalita,
tanutara viśikha vitāḍana vighaṭita viśarāru śarāru tāṭakā tāṭakēya,
jaḍakiraṇa śakaladhara jaṭila naṭapati makuṭa taṭa naṭanapaṭu vibudhasaridatibahula madhugalana lalitapada
nalinaraja upamr̥dita nijavr̥jina jahadupala tanurucira parama munivara yuvati nuta,
kuśika suta kathita vidita nava vividha katha,
maithila nagara sulōcanā lōcana cakōra candra,
khaṇḍaparaśu kōdaṇḍa prakāṇḍa khaṇḍana śauṇḍa bhujadaṇḍa,
caṇḍakara kiraṇa maṇḍala bōdhita puṇḍarīka vana ruci luṇṭāka lōcana,
mōcita janaka hr̥daya śaṅkātaṅka,
parihr̥ta nikhila narapati varaṇa janaka duhitr̥ kucataṭa viharaṇa samucita karatala,
śatakōṭi śataguṇa kaṭhina paraśudhara munivara karadhr̥ta duravanamatama nija dhanurākarṣaṇa prakāśita pāramēṣṭhya,
kratuhara śikhari kantuka vihr̥tyunmukha jagadaruntuda jitahari danti danta dantura daśavadana damana kuśala daśaśatabhuja mukha nr̥patikula rudhira jhara bharita pr̥thutara taṭāka tarpita pitr̥ka bhr̥gupati sugati vihatikara nata paruḍiṣu parigha,

anr̥ta bhaya muṣita hr̥daya pitr̥ vacana pālana pratijñāvajñāta yauvarājya,
niṣāda rāja sauhr̥da sūcita sauśīlya sāgara,
bharadvāja śāsana parigr̥hīta vicitra citrakūṭa giri kaṭaka taṭa ramyāvasatha,
ananyaśāsanīya,
praṇata bharata makuṭataṭa sughaṭita pādukāgryābhiṣēka, nirvartita sarvalōka yōga kṣēma,
piśita ruci vihita durita valamathana tanaya balibhuganugati sarabhasa śayana tr̥ṇa śakala paripatana bhaya cakita sakala sura munivara bahumata mahāstra sāmarthya,
druhiṇa hara valamathana durālakṣa śaralakṣa,
daṇḍakā tapōvana jaṅgama pārijāta,
virādha hariṇa śārdūla,
vilulita bahuphala makha kalama rajanicara mr̥ga mr̥gayārambha sambhr̥ta cīrabhr̥danurōdha,
triśiraḥ śirastritaya timira nirāsa vāsarakara,
dūṣaṇa jalanidhi śōṣaṇa tōṣita r̥ṣigaṇa ghōṣita vijaya ghōṣaṇa,
kharatara khara taru khaṇḍana caṇḍa pavana,
dvisapta rakṣaḥ sahasra nalavana vilōlana mahākalabha,
asahāya śūra,
anapāya sāhasa,
mahita mahāmr̥tha darśana mudita maithilī dr̥ḍhatara parirambhaṇa vibhava virōpita vikaṭa vīravraṇa,
mārīca māyā mr̥ga carma parikarmita nirbhara darbhāstaraṇa,
vikrama yaśō lābha vikrīta jīvita gr̥dhrarāja dēha didhakṣā lakṣita bhaktajana dākṣiṇya,
kalpita vibudhabhāva kabandhābhinandita,
avandhya mahima munijana bhajana muṣita hr̥daya kaluṣa śabarī mōkṣa sākṣibhūta,

prabhañjanatanaya bhāvuka bhāṣita rañjita hr̥daya,
taraṇisuta śaraṇāgati paratantrīkr̥ta svātantrya,
dr̥ḍhaghaṭita kailāsa kōṭi vikaṭa dundubhi kaṅkāla kūṭa dūra vikṣēpa dakṣa dakṣiṇētara pādāṅguṣṭha daracalana viśvasta suhr̥dāśaya,
atipr̥thula bahu viṭapi giri dharaṇi vivara yugapadudaya vivr̥ta citrapuṅkha vaicitrya,
vipula bhuja śailamūla nibiḍa nipīḍita rāvaṇa raṇaraṇaka janaka caturudadhi viharaṇa catura kapikulapati hr̥daya viśāla śilātala dāraṇa dāruṇa śilīmukha,
apāra pārāvāra parikhā parivr̥ta parapura parisr̥ta dava dahana javana pavanabhava kapivara pariṣvaṅga bhāvita sarvasva dāna,
ahita sahōdara rakṣaḥ parigraha visaṁvādi vividha saciva vipralambha (visrambhaṇa) samaya saṁrambha samujjr̥mbhita sarvēśvara bhāva,
sakr̥tprapanna jana saṁrakṣaṇa dīkṣita vīra, satyavrata,
pratiśayana bhūmikā bhūṣita payōdhi pulina,
pralaya śikhi paruṣa viśikha śikhā śōṣitākūpāra vāripūra,
prabala ripu kalaha kutuka caṭula kapikula karatala tūlita hr̥ta giri nikara sādhita sētupatha sīmā sīmantita samudra,
drutagati tarumr̥ga varūthinī niruddha laṅkāvarōdha vēpathu lāsya līlōpadēśa dēśika dhanurjyāghōṣa,
gagana cara kanaka giri garima dhara nigamamaya nija garuḍa garudanila lava galita viṣa vadana śara kadana,
akr̥tacara vanacara raṇakaraṇa vailakṣya kūṇitākṣa bahuvidha rakṣō balādhyakṣa vakṣaḥ kavāṭa pāṭana paṭima sāṭōpa kōpāvalēpa,
kaṭuraṭadaṭani ṭaṅkr̥ti caṭula kaṭhōra kārmukha vinirgata viśaṅkaṭa viśikha vitāḍana vighaṭita makuṭa vihvala viśravastanaya viśrama samaya viśrāṇana vikhyāta vikrama,
kumbhakarṇa kulagiri vidalana dambhōli bhūta niśśaṅka kaṅkapatra,
abhicaraṇa hutavaha paricaraṇa vighaṭana sarabhasa paripatadaparimita kapibala jaladhi lahari kalakalarava kupita maghavaji dabhihananakr̥danuja sākṣika rākṣasa dvandvayuddha,
apratidvandva pauruṣa,
tryambaka samadhika ghōrāstrāḍambara,
sārathi hr̥ta ratha satrapa śātrava satyāpita pratāpa,
śita śara kr̥ta lavaṇa daśamukha mukha daśaka nipatana punarudaya dara galita janita dara tarala harihaya nayana nalinavana ruci khacita khatala nipatita surataru kusuma vitati surabhita ratha patha,
akhila jagadadhika bhuja bala daśa lapana daśaka lavana janita kadana paravaśa rajanicara yuvati vilapana vacana samaviṣaya nigama śikhara nikara mukhara mukha muni vara paripaṇita,
abhigata śatamakha hutavaha pitr̥pati nirr̥ti varuṇa pavana dhanada giriśa mukha surapati nuta mudita,
amita mati vidhi vidita kathita nija vibhava jaladhi pr̥ṣata lava,
vigata bhaya vibudha paribr̥ḍha vibōdhita vīraśayana śāyita vānara pr̥tanaugha,
sva samaya vighaṭita sughaṭita sahr̥daya sahadharmacāriṇīka,
vibhīṣaṇa vaśaṁvadīkr̥ta laṅkaiśvarya,
niṣpanna kr̥tya,
kha puṣpita ripu pakṣa,
puṣpaka rabhasa gati gōṣpadīkr̥ta gaganārṇava,
pratijñārṇava taraṇa kr̥ta kṣaṇa bharata manōratha saṁhita siṁhāsanādhirūḍha,
svāmin, rāghava siṁha,
hāṭaka giri kaṭaka sadr̥śa pāda pīṭha nikaṭa taṭa pariluṭhita nikhila nr̥pati kirīṭa kōṭi vividha maṇi gaṇa kiraṇa nikara nīrājita caraṇa rājīva,
divya bhaumāyōdhyādhidaivata,
pitr̥ vadha kupita paraśu dhara muni vihita nr̥pa hanana kadana pūrva kāla prabhava śata guṇa pratiṣṭhāpita dhārmika rāja vaṁśa,
śubha carita rata bharata kharvita garva gandharva yūtha gīta vijaya gāthā śata,
śāsita madhusuta śatrughna sēvita,
kuśa lava parigr̥hīta kula gāthā viśēṣa,
vidhivaśa pariṇamadamara bhaṇiti kavivara racita nija carita nibandhana niśamana nirvr̥ta,
sarva jana sammānita,
punarupasthāpita vimāna vara viśrāṇana prīṇita vaiśravaṇa viśrāvita yaśaḥ prapañca,
pañcatāpanna munikumāra sañjīvanāmr̥ta,
trētāyuga pravartita kārtayuga vr̥ttānta,
avikala bahusuvarṇa hayamakha sahasra nirvahaṇa nirvartita nija varṇāśrama dharma,
sarva karma samārādhya,
sanātana dharma,
sākēta janapada jani dhanika jaṅgama taditara jantu jāta divya gati dāna darśita nitya nissīma vaibhava,
bhava tapana tāpita bhaktajana bhadrārāma,
śrī rāmabhadra, namastē punastē namaḥ ||

caturmukhēśvaramukhaiḥ putrapautrādiśālinē |
namaḥ sītāsamētāya rāmāya gr̥hamēdhinē ||

kavikathakasiṁhakathitaṁ
kaṭhōrasukumāragumbhagambhīram |
bhavabhayabhēṣajamētat
paṭhata mahāvīravaibhavaṁ sudhiyaḥ ||

iti śrīmahāvīravaibhavam ||


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed