Sri Swarna Akarshana Bhairava Stotram – śrī svarṇākarṣaṇa bhairava stōtram


ōṁ asya śrī svarṇākarṣaṇa bhairava stōtra mahāmantrasya brahma r̥ṣiḥ anuṣṭup chandaḥ śrī svarṇākarṣaṇa bhairavō dēvatā hrīṁ bījaṁ klīṁ śaktiḥ saḥ kīlakaṁ mama dāridrya nāśārthē pāṭhē viniyōgaḥ ||

r̥ṣyādi nyāsaḥ |
brahmarṣayē namaḥ śirasi |
anuṣṭup chandasē namaḥ mukhē |
svarṇākarṣaṇa bhairavāya namaḥ hr̥di |
hrīṁ bījāya namaḥ guhyē |
klīṁ śaktayē namaḥ pādayōḥ |
saḥ kīlakāya namaḥ nābhau |
viniyōgāya namaḥ sarvāṅgē |
hrāṁ hrīṁ hrūṁ iti kara ṣaḍaṅganyāsaḥ ||

dhyānam |
pārijātadruma kāntārē sthitē māṇikyamaṇḍapē |
siṁhāsanagataṁ vandē bhairavaṁ svarṇadāyakam ||

gāṅgēya pātraṁ ḍamarūṁ triśūlaṁ
varaṁ karaḥ sandadhataṁ trinētram |
dēvyāyutaṁ tapta suvarṇavarṇa
svarṇākarṣaṇabhairavamāśrayāmi ||

mantraḥ |
ōṁ aiṁ hrīṁ śrīṁ aiṁ śrīṁ āpaduddhāraṇāya hrāṁ hrīṁ hrūṁ ajāmalavadhyāya lōkēśvarāya svarṇākarṣaṇabhairavāya mama dāridrya vidvēṣaṇāya mahābhairavāya namaḥ śrīṁ hrīṁ aim |

stōtram |
namastē:’stu bhairavāya brahmaviṣṇuśivātmanē |
namastrailōkyavandyāya varadāya parātmanē || 1 ||

ratnasiṁhāsanasthāya divyābharaṇaśōbhinē |
divyamālyavibhūṣāya namastē divyamūrtayē || 2 ||

namastē:’nēkahastāya hyanēkaśirasē namaḥ |
namastē:’nēkanētrāya hyanēkavibhavē namaḥ || 3 ||

namastē:’nēkakaṇṭhāya hyanēkāṁśāya tē namaḥ |
namōstvanēkaiśvaryāya hyanēkadivyatējasē || 4 ||

anēkāyudhayuktāya hyanēkasurasēvinē |
anēkaguṇayuktāya mahādēvāya tē namaḥ || 5 ||

namō dāridryakālāya mahāsampatpradāyinē |
śrībhairavīprayuktāya trilōkēśāya tē namaḥ || 6 ||

digambara namastubhyaṁ digīśāya namō namaḥ |
namō:’stu daityakālāya pāpakālāya tē namaḥ || 7 ||

sarvajñāya namastubhyaṁ namastē divyacakṣuṣē |
ajitāya namastubhyaṁ jitāmitrāya tē namaḥ || 8 ||

namastē rudraputrāya gaṇanāthāya tē namaḥ |
namastē vīravīrāya mahāvīrāya tē namaḥ || 9 ||

namō:’stvanantavīryāya mahāghōrāya tē namaḥ |
namastē ghōraghōrāya viśvaghōrāya tē namaḥ || 10 ||

namaḥ ugrāya śāntāya bhaktēbhyaḥ śāntidāyinē |
guravē sarvalōkānāṁ namaḥ praṇava rūpiṇē || 11 ||

namastē vāgbhavākhyāya dīrghakāmāya tē namaḥ |
namastē kāmarājāya yōṣitkāmāya tē namaḥ || 12 ||

dīrghamāyāsvarūpāya mahāmāyāpatē namaḥ |
sr̥ṣṭimāyāsvarūpāya visargāya samyāyinē || 13 ||

rudralōkēśapūjyāya hyāpaduddhāraṇāya ca |
namō:’jāmalabaddhāya suvarṇākarṣaṇāya tē || 14 ||

namō namō bhairavāya mahādāridryanāśinē |
unmūlanakarmaṭhāya hyalakṣmyā sarvadā namaḥ || 15 ||

namō lōkatrayēśāya svānandanihitāya tē |
namaḥ śrībījarūpāya sarvakāmapradāyinē || 16 ||

namō mahābhairavāya śrīrūpāya namō namaḥ |
dhanādhyakṣa namastubhyaṁ śaraṇyāya namō namaḥ || 17 ||

namaḥ prasannarūpāya hyādidēvāya tē namaḥ |
namastē mantrarūpāya namastē ratnarūpiṇē || 18 ||

namastē svarṇarūpāya suvarṇāya namō namaḥ |
namaḥ suvarṇavarṇāya mahāpuṇyāya tē namaḥ || 19 ||

namaḥ śuddhāya buddhāya namaḥ saṁsāratāriṇē |
namō dēvāya guhyāya prabalāya namō namaḥ || 20 ||

namastē balarūpāya parēṣāṁ balanāśinē |
namastē svargasaṁsthāya namō bhūrlōkavāsinē || 21 ||

namaḥ pātālavāsāya nirādhārāya tē namaḥ |
namō namaḥ svatantrāya hyanantāya namō namaḥ || 22 ||

dvibhujāya namastubhyaṁ bhujatrayasuśōbhinē |
namō:’ṇimādisiddhāya svarṇahastāya tē namaḥ || 23 ||

pūrṇacandrapratīkāśavadanāmbhōjaśōbhinē |
namastē svarṇarūpāya svarṇālaṅkāraśōbhinē || 24 ||

namaḥ svarṇākarṣaṇāya svarṇābhāya ca tē namaḥ |
namastē svarṇakaṇṭhāya svarṇālaṅkāradhāriṇē || 25 ||

svarṇasiṁhāsanasthāya svarṇapādāya tē namaḥ |
namaḥ svarṇābhapārāya svarṇakāñcīsuśōbhinē || 26 ||

namastē svarṇajaṅghāya bhaktakāmadughātmanē |
namastē svarṇabhaktānāṁ kalpavr̥kṣasvarūpiṇē || 27 ||

cintāmaṇisvarūpāya namō brahmādisēvinē |
kalpadrumādhaḥsaṁsthāya bahusvarṇapradāyinē || 28 ||

namō hēmādikarṣāya bhairavāya namō namaḥ |
stavēnānēna santuṣṭō bhava lōkēśabhairava || 29 ||

paśya māṁ karuṇāviṣṭa śaraṇāgatavatsala |
śrībhairava dhanādhyakṣa śaraṇaṁ tvāṁ bhajāmyaham |
prasīda sakalān kāmān prayaccha mama sarvadā || 30 ||

– phalaśrutiḥ –
śrīmahābhairavasyēdaṁ stōtrasūktaṁ sudurlabham |
mantrātmakaṁ mahāpuṇyaṁ sarvaiśvaryapradāyakam || 31 ||

yaḥ paṭhēnnityamēkāgraṁ pātakaiḥ sa vimucyatē |
labhatē cāmalālakṣmīmaṣṭaiśvaryamavāpnuyāt || 32 ||

cintāmaṇimavāpnōti dhēnu kalpataruṁ dhr̥vam |
svarṇarāśimavāpnōti siddhimēva sa mānavaḥ || 33 ||

sandhyāyāṁ yaḥ paṭhēt stōtraṁ daśāvr̥tyā narōttamaiḥ |
svapnē śrībhairavastasya sākṣādbhūtvā jagadguruḥ || 34 ||

svarṇarāśi dadātyēva tat-kṣaṇānnāsti saṁśayaḥ |
sarvadā yaḥ paṭhēt stōtraṁ bhairavasya mahātmanaḥ || 35 ||

lōkatrayaṁ vaśīkuryādacalāṁ śriyamavāpnuyāt |
na bhayaṁ labhatē kvāpi vighnabhūtādisambhava || 36 ||

mriyantē śatravō:’vaśyamalakṣmīnāśamāpnuyāt |
akṣayaṁ labhatē saukhyaṁ sarvadā mānavōttamaḥ || 37 ||

aṣṭapañcāśatāṇaḍhyō mantrarājaḥ prakīrtitaḥ |
dāridryaduḥkhaśamanaṁ svarṇākarṣaṇakārakaḥ || 38 ||

ya yēna sañjapēt dhīmān stōtraṁ vā prapaṭhēt sadā |
mahābhairavasāyujyaṁ svāntakālē bhavēddhruvam || 39 ||

iti rudrayāmala tantrē svarṇākarṣaṇa bhairava stōtram ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed