Sri Kurma Stotram – śrī kūrma stōtram (kūrmapurāṇē)


munayaḥ ūcuḥ |
namastē kūrmarūpāya viṣṇavē paramātmanē |
nārāyaṇāya viśvāya vāsudēvāya tē namaḥ || 1 ||

namō namastē kr̥ṣṇāya gōvindāya namō namaḥ |
mādhavāya namastubhyaṁ namō yajñēśvarāya ca || 2 ||

sahasraśirasē tubhyaṁ sahasrākṣāya tē namaḥ |
namaḥ sahasrahastāya sahasracaraṇāya ca || 3 ||

ōṁ namō jñānarūpāya paramātmasvarūpiṇē |
ānandāya namastubhyaṁ māyātītāya tē namaḥ || 4 ||

namō gūḍhaśarīrāya nirguṇāya namō:’stu tē |
puruṣāya purāṇāya sattāmātrasvarūpiṇē || 5 ||

namaḥ sāṅkhyāya yōgāya kēvalāya namō:’stu tē |
dharmajñānādhigamyāya niṣkalāya namō:’stu tē || 6 ||

namastē vyōmarūpāya mahāyōgēśvarāya ca |
parāvarāṇāṁ prabhavē vēdavēdyāya tē namaḥ || 7 ||

namō buddhāya śuddhāya namō yuktāya hētavē |
namō namō namastubhyaṁ māyinē vēdhasē namaḥ || 8 ||

namō:’stu tē varāhāya nārasiṁhāya tē namaḥ |
vāmanāya namastubhyaṁ hr̥ṣīkēśāya tē namaḥ || 9 ||

svargāpavargadātrē ca namō:’pratihatātmanē |
namō yōgādhigamyāya yōginē yōgadāyinē || 10 ||

dēvānāṁ patayē tubhyaṁ dēvārtiśamanāya tē |
bhagavaṁstvatprasādēna sarvasaṁsāranāśanam || 11 ||

asmābhirviditaṁ jñānaṁ yajjñātvāmr̥tamaśnutē |
śrutāstu vividhā dharmā vaṁśā manvantarāṇi ca || 12 ||

sargaśca pratisargaśca brahmāṇḍasyāsya vistaraḥ |
tvaṁ hi sarvajagatsākṣī viśvō nārāyaṇaḥ paraḥ |
trātumarhasyanantātmā tvāmēva śaraṇaṁ gatāḥ || 13 ||

iti kūrmapurāṇē uttarabhāgē ṣaṭcatvāriṁśō:’dhyāyē munibhiḥ kr̥taṁ śrī kūrma stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed