Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namāma tē dēva padāravindaṁ
prapanna tāpōpaśamātapatram |
yanmūlakētā yatayō:’mjasōru
saṁsāraduḥkhaṁ bahirutkṣipanti || 1 ||
dhātaryadasminbhava īśa jīvā-
-stāpatrayēṇōpahatā na śarma |
ātman labhantē bhagavaṁstavāṅghri-
-cchāyāṁ sa vidyāmata āśrayēma || 2 ||
mārganti yattē mukhapadmanīḍai-
-śchandassuparṇairr̥ṣayō viviktē |
yasyāghamarṣōdasaridvarāyāḥ
padaṁ padaṁ tīrthapadaḥ prapannāḥ || 3 ||
yacchraddhayā śrutavatyā ca bhaktyā
saṁmr̥jyamānē hr̥dayē:’vadhāya |
jñānēna vairāgyabalēna dhīrā
vrajēma tattē:’ṅghri sarōjapīṭham || 4 ||
viśvasya janmasthitisamyamārthē
kr̥tāvatārasya padāmbujaṁ tē |
vrajēma sarvē śaraṇaṁ yadīśa
smr̥taṁ prayacchatyabhayaṁ svapuṁsām || 5 ||
yatsānubandhē:’sati dēhagēhē
mamāhamityūḍha durāgrahāṇām |
puṁsāṁ sudūraṁ vasatōpi puryāṁ
bhajēma tattē bhagavanpadābjam || 6 ||
tānvā asadvr̥ttibhirakṣibhiryē
parāhr̥tāntarmanasaḥ parēśa |
athō na paśyantyurugāya nūnaṁ
yētē padanyāsa vilāsalakṣmyāḥ || 7 ||
pānēna tē dēva kathāsudhāyāḥ
pravr̥ddhabhaktyā viśadāśayā yē |
vairāgyasāraṁ pratilabhya bōdhaṁ
yathāñjasānvīyurakuṇṭhadhiṣṇyam || 8 ||
tathāparē cātmasamādhiyōga-
-balēna jitvā prakr̥tiṁ baliṣṭhām |
tvāmēva dhīrāḥ puruṣaṁ viśanti
tēṣāṁ śramaḥ syānna tu sēvayā tē || 9 ||
tattē vayaṁ lōkasisr̥kṣayādya
tvayānusr̥ṣṭāstribhirātmabhiḥ sma |
sarvē viyuktāḥ svavihāratantraṁ
na śaknumastatpratihartavē tē || 10 ||
yāvadbaliṁ tē:’ja harāma kālē
yathā vayaṁ cānnamadāma yatra |
yathō bhayēṣāṁ ta imē hi lōkā
baliṁ harantō:’nnamadantyanūhāḥ || 11 ||
tvaṁ naḥ surāṇāmasi sānvayānāṁ
kūṭastha ādyaḥ puruṣaḥ purāṇaḥ |
tvaṁ dēvaśaktyāṁ guṇakarmayōnau
rētastvajāyāṁ kavimādadhē:’jaḥ || 12 ||
tatō vayaṁ satpramukhā yadarthē
babhūvimātmankaravāma kiṁ tē |
tvaṁ naḥ svacakṣuḥ paridēhi śaktyā
dēva kriyārthē yadanugrahāṇām || 13 ||
iti śrīmadbhāgavatē kūrmastōtram ||
See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.