Sri Kalika Sahasranama Stotram – श्री कालिका सहस्रनाम स्तोत्रम्


श्री शिव उवाच ।
कथितोऽयं महामन्त्रः सर्वमन्त्रोत्तमोत्तमः ।
यामासाद्य मया प्राप्तमैश्वर्यपदमुत्तमम् ॥ १ ॥

सम्युक्तः परया भक्त्या यथोक्त विधिना भवान् ।
कुरुतामर्चनं देव्यास्त्रैलोक्यविजिगीषया ॥ २ ॥

श्रीपरशुराम उवाच ।
प्रसन्नो यदि मे देव परमेश पुरातन ।
रहस्यं परमं देव्याः कृपया कथय प्रभो ॥ ३ ॥

विनार्चनं विना होमं विना न्यासं विना बलिम् ।
विना गन्धं विना पुष्पं विना नित्योदितां क्रियाम् ॥ ४ ॥

प्राणायामं विना ध्यानम् विना भूतविशोधनम् ।
विना दानं विना जापं येन काली प्रसीदति ॥ ५ ॥

श्री शिव उवाच ।
पृष्टं त्वयोत्तमं प्राज्ञ भृगुवंश समुद्भव ।
भक्तानामपि भक्तोऽसि त्वमेव साधयिष्यसि ॥ ६ ॥

देवीं दानवकोटिघ्नीं लीलया रुधिरप्रियाम् ।
सदा स्तोत्रप्रियामुग्रां कामकौतुकलालसाम् ॥ ७ ॥

सर्वदाऽऽनन्दहृदयामासवोत्सव मानसाम् ।
माध्वीक मत्स्यमांसानुरागिणीं वैष्णवीं पराम् ॥ ८ ॥

श्मशानवासिनीं प्रेतगणनृत्यमहोत्सवाम् ।
योगप्रभावां योगेशीं योगीन्द्रहृदयस्थिताम् ॥ ९ ॥

तामुग्रकालिकां राम प्रसीदयितुमर्हसि ।
तस्याः स्तोत्रं परं पुण्यं स्वयं काल्या प्रकाशितम् ॥ १० ॥

तव तत् कथयिष्यामि श्रुत्वा वत्सावधारय ।
गोपनीयं प्रयत्नेन पठनीयं परात्परम् ॥ ११ ॥

यस्यैककालपठनात् सर्वे विघ्नाः समाकुलाः ।
नश्यन्ति दहने दीप्ते पतङ्गा इव सर्वतः ॥ १२ ॥

गद्यपद्यमयी वाणी तस्य गङ्गाप्रवाहवत् ।
तस्य दर्शनमात्रेण वादिनो निष्प्रभां गताः ॥ १३ ॥

तस्य हस्ते सदैवास्ति सर्वसिद्धिर्न संशयः ।
राजानोऽपि च दासत्वं भजन्ते किं परे जनाः ॥ १४ ॥

निशीथे मुक्तकेशस्तु नग्नः शक्तिसमाहितः ।
मनसा चिन्तयेत् कालीं महाकालेन चालिताम् ॥ १५ ॥

पठेत् सहस्रनामाख्यं स्तोत्रं मोक्षस्य साधनम् ।
प्रसन्ना कालिका तस्य पुत्रत्वेनानुकम्पते ॥ १६ ॥

यथा ब्रह्ममृतैर्ब्रह्मकुसुमैः पूजिता परा ।
प्रसीदति तथानेन स्तुता काली प्रसीदति ॥ १७ ॥

विनियोगः –
अस्य श्री दक्षिणकालिका सहस्रनाम स्तोत्रस्य महाकालभैरव ऋषिः अनुष्टुप् छन्दः श्मशानकाली देवता धर्मार्थकाममोक्षार्थे पाठे विनियोगः ।

ध्यानम् –
शवारूढां महाभीमां घोरदंष्ट्रां हसन्मुखीं
चतुर्भुजां खड्गमुण्डवराभयकरां शिवाम् ।
मुण्डमालाधरां देवीं ललाज्जिह्वां दिगम्बरां
एवं सञ्चिन्तयेत्कालीं श्मशानालयवासिनीम् ॥

स्तोत्रम् –
श्मशानकालिका काली भद्रकाली कपालिनी ।
गुह्यकाली महाकाली कुरुकुल्ला विरोधिनी ॥ १ ॥

कालिका कालरात्रिश्च महाकालनितम्बिनी ।
कालभैरवभार्या च कुलवर्त्मप्रकाशिनी ॥ २ ॥

कामदा कामिनी कन्या कमनीयस्वरूपिणी ।
कस्तूरीरसलिप्ताङ्गी कुञ्जरेश्वरगामिनी ॥ ३ ॥

ककारवर्णसर्वाङ्गी कामिनी कामसुन्दरी ।
कामार्ता कामरूपा च कामधेनुः कलावती ॥ ४ ॥

कान्ता कामस्वरूपा च कामाख्या कुलकामिनी ।
कुलीना कुलवत्यम्बा दुर्गा दुर्गतिनाशिनी ॥ ५ ॥

कौमारी कलजा कृष्णा कृष्णदेहा कृशोदरी ।
कृशाङ्गी कुलिशाङ्गी च क्रीङ्कारी कमला कला ॥ ६ ॥

करालास्या कराली च कुलकान्ताऽपराजिता ।
उग्रा उग्रप्रभा दीप्ता विप्रचित्ता महाबला ॥ ७ ॥

नीला घना मेघनादा मात्रा मुद्रा मितामिता ।
ब्राह्मी नारायणी भद्रा सुभद्रा भक्तवत्सला ॥ ८ ॥

माहेश्वरी च चामुण्डा वाराही नारसिंहिका ।
वज्राङ्गी वज्रकङ्काली नृमुण्डस्रग्विणी शिवा ॥ ९ ॥

मालिनी नरमुण्डाली गलद्रक्तविभूषणा ।
रक्तचन्दनसिक्ताङ्गी सिन्दूरारुणमस्तका ॥ १० ॥

घोररूपा घोरदंष्ट्रा घोराघोरतरा शुभा ।
महादंष्ट्रा महामाया सुदती युगदन्तुरा ॥ ११ ॥

सुलोचना विरूपाक्षी विशालाक्षी त्रिलोचना ।
शारदेन्दुप्रसन्नास्या स्फुरत्स्मेराम्बुजेक्षणा ॥ १२ ॥

अट्‍टहासप्रफुल्लास्या स्मेरवक्त्रा सुभाषिणी ।
प्रफुल्लपद्मवदना स्मितास्या प्रियभाषिणी ॥ १३ ॥

कोटराक्षी कुलश्रेष्ठा महती बहुभाषिणी ।
सुमतिः कुमतिश्चण्डा चण्डमुण्डातिवेगिनी ॥ १४ ॥

सुकेशी मुक्तकेशी च दीर्घकेशी महाकचा ।
प्रेतदेहाकर्णपूरा प्रेतपाणिसुमेखला ॥ १५ ॥

प्रेतासना प्रियप्रेता पुण्यदा कुलपण्डिता ।
पुण्यालया पुण्यदेहा पुण्यश्लोका च पावनी ॥ १६ ॥

पूता पवित्रा परमा परा पुण्यविभूषणा ।
पुण्यनाम्नी भीतिहरा वरदा खड्गपाणिनी ॥ १७ ॥

नृमुण्डहस्ता शान्ता च छिन्नमस्ता सुनासिका ।
दक्षिणा श्यामला श्यामा शान्ता पीनोन्नतस्तनी ॥ १८ ॥

दिगम्बरा घोररावा सृक्कान्तरक्तवाहिनी ।
घोररावा शिवासङ्गा निःसङ्गा मदनातुरा ॥ १९ ॥

मत्ता प्रमत्ता मदना सुधासिन्धुनिवासिनी ।
अतिमत्ता महामत्ता सर्वाकर्षणकारिणी ॥ २० ॥

गीतप्रिया वाद्यरता प्रेतनृत्यपरायणा ।
चतुर्भुजा दशभुजा अष्टादशभुजा तथा ॥ २१ ॥

कात्यायनी जगन्माता जगती परमेश्वरी ।
जगद्बन्धुर्जगद्धात्री जगदानन्दकारिणी ॥ २२ ॥

जगज्जीववती हैमवती माया महालया ।
नागयज्ञोपवीताङ्गी नागिनी नागशायिनी ॥ २३ ॥

नागकन्या देवकन्या गान्धारी किन्नरी सुरी ।
मोहरात्री महारात्री दारुणामासुरासुरी ॥ २४ ॥

विद्याधरी वसुमती यक्षिणी योगिनी जरा ।
राक्षसी डाकिनी वेदमयी वेदविभूषणा ॥ २५ ॥

श्रुतिस्मृतिमहाविद्या गुह्यविद्या पुरातनी ।
चिन्त्याऽचिन्त्या स्वधा स्वाहा निद्रा तन्द्रा च पार्वती ॥ २६ ॥

अपर्णा निश्चला लोला सर्वविद्या तपस्विनी ।
गङ्गा काशी शची सीता सती सत्यपरायणा ॥ २७ ॥

नीतिः सुनीतिः सुरुचिस्तुष्टिः पुष्टिर्धृतिः क्षमा ।
वाणी बुद्धिर्महालक्ष्मी लक्ष्मीर्नीलसरस्वती ॥ २८ ॥

स्रोतस्वती स्रोतवती मातङ्गी विजया जया ।
नदी सिन्धुः सर्वमयी तारा शून्यनिवासिनी ॥ २९ ॥

शुद्धा तरङ्गिणी मेधा लाकिनी बहुरूपिणी ।
सदानन्दमयी सत्या सर्वानन्दस्वरूपिणी ॥ ३० ॥

सुनन्दा नन्दिनी स्तुत्या स्तवनीया स्वभाविनी ।
रङ्किणी टङ्किणी चित्रा विचित्रा चित्ररूपिणी ॥ ३१ ॥

पद्मा पद्मालया पद्मसुखी पद्मविभूषणा ।
शाकिनी हाकिनी क्षान्ता राकिणी रुधिरप्रिया ॥ ३२ ॥

भ्रान्तिर्भवानी रुद्राणी मृडानी शत्रुमर्दिनी ।
उपेन्द्राणी महेशानी ज्योत्स्ना चेन्द्रस्वरूपिणी ॥ ३३ ॥

सूर्यात्मिका रुद्रपत्नी रौद्री स्त्री प्रकृतिः पुमान् ।
शक्तिः सूक्तिर्मतिमती भुक्तिर्मुक्तिः पतिव्रता ॥ ३४ ॥

सर्वेश्वरी सर्वमाता शर्वाणी हरवल्लभा ।
सर्वज्ञा सिद्धिदा सिद्धा भाव्या भव्या भयापहा ॥ ३५ ॥

कर्त्री हर्त्री पालयित्री शर्वरी तामसी दया ।
तमिस्रा यामिनीस्था च स्थिरा धीरा तपस्विनी ॥ ३६ ॥

चार्वङ्गी चञ्चला लोलजिह्वा चारुचरित्रिणी ।
त्रपा त्रपावती लज्जा निर्लज्जा ह्रीं रजोवती ॥ ३७ ॥

सत्त्ववती धर्मनिष्ठा श्रेष्ठा निष्ठुरवादिनी ।
गरिष्ठा दुष्टसंहर्त्री विशिष्टा श्रेयसी घृणा ॥ ३८ ॥

भीमा भयानका भीमनादिनी भीः प्रभावती ।
वागीश्वरी श्रीर्यमुना यज्ञकर्त्री यजुःप्रिया ॥ ३९ ॥

ऋक्सामाथर्वनिलया रागिणी शोभनस्वरा ।
कलकण्ठी कम्बुकण्ठी वेणुवीणापरायणा ॥ ४० ॥

वंशिनी वैष्णवी स्वच्छा धात्री त्रिजगदीश्वरी ।
मधुमती कुण्डलिनी ऋद्धिः सिद्धिः शुचिस्मिता ॥ ४१ ॥

रम्भोर्वशी रती रामा रोहिणी रेवती रमा ।
शङ्खिनी चक्रिणी कृष्णा गदिनी पद्मिनी तथा ॥ ४२ ॥

शूलिनी परिघास्त्रा च पाशिनी शार्ङ्गपाणिनी ।
पिनाकधारिणी धूम्रा शरभी वनमालिनी ॥ ४३ ॥

वज्रिणी समरप्रीता वेगिनी रणपण्डिता ।
जटिनी बिम्बिनी नीला लावण्याम्बुधिचन्द्रिका ॥ ४४ ॥

बलिप्रिया सदापूज्या पूर्णा दैत्येन्द्रमाथिनी ।
महिषासुरसंहन्त्री वासिनी रक्तदन्तिका ॥ ४५ ॥

रक्तपा रुधिराक्ताङ्गी रक्तखर्परहस्तिनी ।
रक्तप्रिया मांसरुचिर्वासवासक्तमानसा ॥ ४६ ॥

गलच्छोणितमुण्डालिकण्ठमालाविभूषणा ।
शवासना चितान्तस्था माहेशी वृषवाहिनी ॥ ४७ ॥

व्याघ्रत्वगम्बरा चीनचेलिनी सिंहवाहिनी ।
वामदेवी महादेवी गौरी सर्वज्ञभाविनी ॥ ४८ ॥

बालिका तरुणी वृद्धा वृद्धमाता जरातुरा ।
सुभ्रुर्विलासिनी ब्रह्मवादिनी ब्राह्मणी मही ॥ ४९ ॥

स्वप्नवती चित्रलेखा लोपामुद्रा सुरेश्वरी ।
अमोघाऽरुन्धती तीक्ष्णा भोगवत्यनुवादिनी ॥ ५० ॥

मन्दाकिनी मन्दहासा ज्वालामुख्यसुरान्तका ।
मानदा मानिनी मान्या माननीया मदोद्धता ॥ ५१ ॥

मदिरा मदिरान्मादा मेध्या नव्या प्रसादिनी ।
सुमध्याऽनन्तगुणिनी सर्वलोकोत्तमोत्तमा ॥ ५२ ॥

जयदा जित्वरा जैत्री जयश्रीर्जयशालिनी ।
सुखदा शुभदा सत्या सभासङ्क्षोभकारिणी ॥ ५३ ॥

शिवदूती भूतिमती विभूतिर्भीषणानना ।
कौमारी कुलजा कुन्ती कुलस्त्री कुलपालिका ॥ ५४ ॥

कीर्तिर्यशस्विनी भूषा भूष्या भूतपतिप्रिया ।
सगुणा निर्गुणा धृष्टा निष्ठा काष्ठा प्रतिष्ठिता ॥ ५५ ॥

धनिष्ठा धनदा धन्या वसुधा स्वप्रकाशिनी ।
उर्वी गुर्वी गुरुश्रेष्ठा सगुणा त्रिगुणात्मिका ॥ ५६ ॥

महाकुलीना निष्कामा सकामा कामजीवना ।
कामदेवकला रामाऽभिरामा शिवनर्तकी ॥ ५७ ॥

चिन्तामणिः कल्पलता जाग्रती दीनवत्सला ।
कार्तिकी कीर्तिका कृत्या अयोध्या विषमा समा ॥ ५८ ॥

सुमन्त्रा मन्त्रिणी घूर्णा ह्लादिनी क्लेशनाशिनी ।
त्रैलोक्यजननी हृष्टा निर्मांसा मनोरूपिणी ॥ ५९ ॥

तडागनिम्नजठरा शुष्कमांसास्थिमालिनी ।
अवन्ती मथुरा माया त्रैलोक्यपावनीश्वरी ॥ ६० ॥

व्यक्ताऽव्यक्ताऽनेकमूर्तिः शर्वरी भीमनादिनी ।
क्षेमङ्करी शङ्करी च सर्वसम्मोहकारिणी ॥ ६१ ॥

ऊर्ध्वतेजस्विनी क्लिन्ना महातेजस्विनी तथा ।
अद्वैता भोगिनी पूज्या युवती सर्वमङ्गला ॥ ६२ ॥

सर्वप्रियङ्करी भोग्या धरणी पिशिताशना ।
भयङ्करी पापहरा निष्कलङ्का वशङ्करी ॥ ६३ ॥

आशा तृष्णा चन्द्रकला निद्रान्या वायुवेगिनी ।
सहस्रसूर्यसङ्काशा चन्द्रकोटिसमप्रभा ॥ ६४ ॥

वह्निमण्डलसंस्था च सर्वतत्त्वप्रतिष्ठिता ।
सर्वाचारवती सर्वदेवकन्याधिदेवता ॥ ६५ ॥

दक्षकन्या दक्षयज्ञनाशिनी दुर्गतारिका ।
इज्या पूज्या विभा भूतिः सत्कीर्तिर्ब्रह्मरूपिणी ॥ ६६ ॥

रम्भोरुश्चतुरा राका जयन्ती करुणा कुहुः ।
मनस्विनी देवमाता यशस्या ब्रह्मचारिणी ॥ ६७ ॥

ऋद्धिदा वृद्धिदा वृद्धिः सर्वाद्या सर्वदायिनी ।
आधाररूपिणी ध्येया मूलाधारनिवासिनी ॥ ६८ ॥

अज्ञा प्रज्ञा पूर्णमनाश्चन्द्रमुख्यनुकूलिनी ।
वावदूका निम्ननाभिः सत्या सन्ध्या दृढव्रता ॥ ६९ ॥

आन्वीक्षिकी दण्डनीतिस्त्रयी त्रिदिवसुन्दरी ।
ज्वलिनी ज्वालिनी शैलतनया विन्ध्यवासिनी ॥ ७० ॥

अमेया खेचरी धैर्या तुरीया विमलाऽऽतुरा ।
प्रगल्भा वारुणी छाया शशिनी विस्फुलिङ्गिनी ॥ ७१ ॥

भुक्तिः सिद्धिः सदाप्राप्तिः प्राकाम्या महिमाऽणिमा ।
इच्छासिद्धिर्विसिद्धा च वशित्वोर्ध्वनिवासिनी ॥ ७२ ॥

लघिमा चैव गायत्री सावित्री भुवनेश्वरी ।
मनोहरा चिता दिव्या देव्युदारा मनोरमा ॥ ७३ ॥

पिङ्गला कपिला जिह्वारसज्ञा रसिका रसा ।
सुषुम्नेडा भोगवती गान्धारी नरकान्तका ॥ ७४ ॥

पाञ्चाली रुक्मिणी राधाराध्या भीमाधिराधिका ।
अमृता तुलसी वृन्दा कैटभी कपटेश्वरी ॥ ७५ ॥

उग्रचण्डेश्वरी वीरा जननी वीरसुन्दरी ।
उग्रतारा यशोदाख्या दैवकी देवमानिता ॥ ७६ ॥

निरञ्जना चित्रदेवी क्रोधिनी कुलदीपिका ।
कुलवागीश्वरी वाणी मातृका द्राविणी द्रवा ॥ ७७ ॥

योगेश्वरी महामारी भ्रामरी बिन्दुरूपिणी ।
दूती प्राणेश्वरी गुप्ता बहुला चमरी प्रभा ॥ ७८ ॥

कुब्जिका ज्ञानिनी ज्येष्ठा भुशुण्डी प्रकटा तिथिः ।
द्रविणी गोपनी माया कामबीजेश्वरी क्रिया ॥ ७९ ॥

शाम्भवी केकरा मेना मूषलास्त्रा तिलोत्तमा ।
अमेयविक्रमा क्रूरा सम्पत्शाला त्रिलोचना ॥ ८० ॥

स्वस्तिर्हव्यवहा प्रीतिरुष्मा धूम्रार्चिरङ्गदा ।
तपिनी तापिनी विश्वा भोगदा धारिणी धरा ॥ ८१ ॥

त्रिखण्डा बोधिनी वश्या सकला शब्दरूपिणी ।
बीजरूपा महामुद्रा योगिनी योनिरूपिणी ॥ ८२ ॥

अनङ्गकुसुमाऽनङ्गमेखलाऽनङ्गरूपिणी ।
वज्रेश्वरी च जयिनी सर्वद्वन्द्वक्षयङ्करी ॥ ८३ ॥

षडङ्गयुवती योगयुक्ता ज्वालांशुमालिनी ।
दुराशया दुराधारा दुर्जया दुर्गरूपिणी ॥ ८४ ॥

दुरन्ता दुष्कृतिहरा दुर्ध्येया दुरतिक्रमा ।
हंसेश्वरी त्रिकोणस्था शाकम्भर्यनुकम्पिनी ॥ ८५ ॥

त्रिकोणनिलया नित्या परमामृतरञ्जिता ।
महाविद्येश्वरी श्वेता भेरुण्डा कुलसुन्दरी ॥ ८६ ॥

त्वरिता भक्तिसंसक्ता भक्तवश्या सनातनी ।
भक्तानन्दमयी भक्तभाविका भक्तशङ्करी ॥ ८७ ॥

सर्वसौन्दर्यनिलया सर्वसौभाग्यशालिनी ।
सर्वसम्भोगभवना सर्वसौख्यनिरूपिणी ॥ ८८ ॥

कुमारीपूजनरता कुमारीव्रतचारिणी ।
कुमारीभक्तिसुखिनी कुमारीरूपधारिणी ॥ ८९ ॥

कुमारीपूजकप्रीता कुमारीप्रीतिदा प्रिया ।
कुमारीसेवकासङ्गा कुमारीसेवकालया ॥ ९० ॥

आनन्दभैरवी बालभैरवी बटुभैरवी ।
श्मशानभैरवी कालभैरवी पुरभैरवी ॥ ९१ ॥

महाभैरवपत्नी च परमानन्दभैरवी ।
सुधानन्दभैरवी च उन्मादानन्दभैरवी ॥ ९२ ॥

मुक्तानन्दभैरवी च तथा तरुणभैरवी ।
ज्ञानानन्दभैरवी च अमृतानन्दभैरवी ॥ ९३ ॥

महाभयङ्करी तीव्रा तीव्रवेगा तपस्विनी ।
त्रिपुरा परमेशानी सुन्दरी पुरसुन्दरी ॥ ९४ ॥

त्रिपुरेशी पञ्चदशी पञ्चमी पुरवासिनी ।
महासप्तदशी चैव षोडशी त्रिपुरेश्वरी ॥ ९५ ॥

महाङ्कुशस्वरूपा च महाचक्रेश्वरी तथा ।
नवचक्रेश्वरी चक्रेश्वरी त्रिपुरमालिनी ॥ ९६ ॥

राजराजेश्वरी धीरा महात्रिपुरसुन्दरी ।
सिन्दूरपूररुचिरा श्रीमत्त्रिपुरसुन्दरी ॥ ९७ ॥

सर्वाङ्गसुन्दरी रक्तारक्तवस्त्रोत्तरीयिणी ।
जवायावकसिन्दूररक्तचन्दनधारिणी ॥ ९८ ॥

जवायावकसिन्दूररक्तचन्दनरूपधृक् ।
चामरी बालकुटिलनिर्मला श्यामकेशिनी ॥ ९९ ॥

वज्रमौक्तिकरत्नाढ्या किरीटमुकुटोज्ज्वला ।
रत्नकुण्डलसम्युक्तस्फुरद्गण्डमनोरमा ॥ १०० ॥

कुञ्जरेश्वरकुम्भोत्थमुक्तारञ्जितनासिका ।
मुक्ताविद्रुममाणिक्यहाराढ्यस्तनमण्डला ॥ १०१ ॥

सूर्यकान्तेन्दुकान्ताढ्यस्पर्शाश्मकण्ठभूषणा ।
बीजपूरस्फुरद्बीजदन्तपङ्क्तिरनुत्तमा ॥ १०२ ॥

कामकोदण्डकाभुग्नभ्रूकटाक्षप्रवर्षिणी ।
मातङ्गकुम्भवक्षोजा लसत्कोकनदेक्षणा ॥ १०३ ॥

मनोज्ञशष्कुलीकर्णा हंसीगतिविडम्बिनी ।
पद्मरागाङ्गदज्योतिर्दोश्चतुष्कप्रकाशिनी ॥ १०४ ॥

नानामणिपरिस्फूर्जच्छुद्धकाञ्चनकङ्कणा ।
नागेन्द्रदन्तनिर्माणवलयाङ्कितपाणिनी ॥ १०५ ॥

अङ्गुरीयकचित्राङ्गी विचित्रक्षुद्रघण्टिका ।
पट्‍टाम्बरपरीधाना कलमञ्जीरशिञ्जिनी ॥ १०६ ॥

कर्पूरागरुकस्तूरीकुङ्कुमद्रवलेपिता ।
विचित्ररत्नपृथिवीकल्पशाखितलस्थिता ॥ १०७ ॥

रत्नद्वीपस्फुरद्रत्नसिंहासनविलासिनी ।
षट्चक्रभेदनकरी परमानन्दरूपिणी ॥ १०८ ॥

सहस्रदलपद्मान्तश्चन्द्रमण्डलवर्तिनी ।
ब्रह्मरूपा शिवक्रोडा नानासुखविलासिनी ॥ १०९ ॥

हरविष्णुविरिञ्चीन्द्रग्रहनायकसेविता ।
शिवा शैवा च रुद्राणी तथैव शिववादिनी ॥ ११० ॥

मातङ्गिनी श्रीमती च तथैवानङ्गमेखला ।
डाकिनी योगिनी चैव तथोपयोगिनी मता ॥ १११ ॥

माहेश्वरी वैष्णवी च भ्रामरी शिवरूपिणी ।
अलम्बुषा वेगवती क्रोधरूपा सुमेखला ॥ ११२ ॥

गान्धारी हस्तजिह्वा च इडा चैव शुभङ्करी ।
पिङ्गला ब्रह्मदूती च सुषुम्ना चैव गन्धिनी ॥ ११३ ॥

आत्मयोनिर्ब्रह्मयोनिर्जगद्योनिरयोनिजा ।
भगरूपा भगस्थात्री भगिनी भगरूपिणी ॥ ११४ ॥

भगात्मिका भगाधाररूपिणी भगमालिनी ।
लिङ्गाख्या चैव लिङ्गेशी त्रिपुरा भैरवी तथा ॥ ११५ ॥

लिङ्गगीतिः सुगीतिश्च लिङ्गस्था लिङ्गरूपधृक् ।
लिङ्गमाना लिङ्गभवा लिङ्गलिङ्गा च पार्वती ॥ ११६ ॥

भगवती कौशिकी च प्रेमा चैव प्रियंवदा ।
गृध्ररूपा शिवारूपा चक्रिणी चक्ररूपधृक् ॥ ११७ ॥

लिङ्गाभिधायिनी लिङ्गप्रिया लिङ्गनिवासिनी ।
लिङ्गस्था लिङ्गनी लिङ्गरूपिणी लिङ्गसुन्दरी ॥ ११८ ॥

लिङ्गगीतिर्महाप्रीता भगगीतिर्महासुखा ।
लिङ्गनामसदानन्दा भगनामसदागतिः ॥ ११९ ॥

लिङ्गमालाकण्ठभूषा भगमालाविभूषणा ।
भगलिङ्गामृतप्रीता भगलिङ्गस्वरूपिणी ॥ १२० ॥

भगलिङ्गस्य रूपा च भगलिङ्गसुखावहा ।
स्वयम्भूकुसुमप्रीता स्वयम्भूकुसुमार्चिता ॥ १२१ ॥

स्वयम्भूकुसुमप्राणा स्वयम्भूपुष्पतर्पिता ।
स्वयम्भूपुष्पघटिता स्वयम्भूपुष्पधारिणी ॥ १२२ ॥

स्वयम्भूपुष्पतिलका स्वयम्भूपुष्पचर्चिता ।
स्वयम्भूपुष्पनिरता स्वयम्भूकुसुमग्रहा ॥ १२३ ॥

स्वयम्भूपुष्पयज्ञांशा स्वयम्भूकुसुमात्मिका ।
स्वयम्भूपुष्पनिचिता स्वयम्भूकुसुमप्रिया ॥ १२४ ॥

स्वयम्भूकुसुमादानलालसोन्मत्तमानसा ।
स्वयम्भूकुसुमानन्दलहरीस्निग्धदेहिनी ॥ १२५ ॥

स्वयम्भूकुसुमाधारा स्वयम्भूकुसुमाकुला ।
स्वयम्भूपुष्पनिलया स्वयम्भूपुष्पवासिनी ॥ १२६ ॥

स्वयम्भूकुसुमस्निग्धा स्वयम्भूकुसुमात्मिका ।
स्वयम्भूपुष्पकरिणी स्वयम्भूपुष्पवाणिका ॥ १२७ ॥

स्वयम्भूकुसुमध्याना स्वयम्भूकुसुमप्रभा ।
स्वयम्भूकुसुमज्ञाना स्वयम्भूपुष्पभागिनी ॥ १२८ ॥

स्वयम्भूकुसुमोल्लासा स्वयम्भूपुष्पवर्षिणी ।
स्वयम्भूकुसुमोत्साहा स्वयम्भूपुष्परूपिणी ॥ १२९ ॥

स्वयम्भूकुसुमोन्मादा स्वयम्भूपुष्पसुन्दरी ।
स्वयम्भूकुसुमाराध्या स्वयम्भूकुसुमोद्भवा ॥ १३० ॥

स्वयम्भूकुसुमाव्यग्रा स्वयम्भूपुष्पपूर्णिता ।
स्वयम्भूपूजकप्राज्ञा स्वयम्भूहोतृमातृका ॥ १३१ ॥

स्वयम्भूदातृरक्षित्री स्वयम्भूरक्ततारिका ।
स्वयम्भूपूजकग्रस्ता स्वयम्भूपूजकप्रिया ॥ १३२ ॥

स्वयम्भूवन्दकाधारा स्वयम्भूनिन्दकान्तका ।
स्वयम्भूप्रदसर्वस्वा स्वयम्भूप्रदपुत्रिणी ॥ १३३ ॥

स्वयम्भूप्रदसस्मेरा स्वयम्भूतशरीरिणी ।
सर्वकालोद्भवप्रीता सर्वकालोद्भवात्मिका ॥ १३४ ॥

सर्वकालोद्भवोद्भावा सर्वकालोद्भवोद्भवा ।
कुण्डपुष्पसदाप्रीता कुण्डपुष्पसदारतिः ॥ १३५ ॥

कुण्डगोलोद्भवप्राणा कुण्डगोलोद्भवात्मिका ।
स्वयम्भूर्वा शिवा धात्री पावनी लोकपावनी ॥ १३६ ॥

कीर्तिर्यशस्विनी मेधा विमेधा शुक्रसुन्दरी ।
अश्विनी कृत्तिका पुष्या तेजस्का चन्द्रमण्डला ॥ १३७ ॥

सूक्ष्माऽसूक्ष्मा बलाका च वरदा भयनाशिनी ।
वरदाऽभयदा चैव मुक्तिबन्धविनाशिनी ॥ १३८ ॥

कामुका कामदा कान्ता कामाख्या कुलसुन्दरी ।
दुःखदा सुखदा मोक्षा मोक्षदार्थप्रकाशिनी ॥ १३९ ॥

दुष्टादुष्टमतिश्चैव सर्वकार्यविनाशिनी ।
शुक्राधारा शुक्ररूपा शुक्रसिन्धुनिवासिनी ॥ १४० ॥

शुक्रालया शुक्रभोगा शुक्रपूजासदारतिः ।
शुक्रपूज्या शुक्रहोमसन्तुष्टा शुक्रवत्सला ॥ १४१ ॥

शुक्रमूर्तिः शुक्रदेहा शुक्रपूजकपुत्रिणी ।
शुक्रस्था शुक्रिणी शुक्रसंस्पृहा शुक्रसुन्दरी ॥ १४२ ॥

शुक्रस्नाता शुक्रकरी शुक्रसेव्याऽतिशुक्रिणी ।
महाशुक्रा शुक्रभवा शुक्रवृष्टिविधायिनी ॥ १४३ ॥

शुक्राभिधेया शुक्रार्हा शुक्रवन्दकवन्दिता ।
शुक्रानन्दकरी शुक्रसदानन्दाभिधायिका ॥ १४४ ॥

शुक्रोत्सवा सदाशुक्रपूर्णा शुक्रमनोरमा ।
शुक्रपूजकसर्वस्वा शुक्रनिन्दकनाशिनी ॥ १४५ ॥

शुक्रात्मिका शुक्रसंवत् शुक्राकर्षणकारिणी ।
शारदा साधकप्राणा साधकासक्तमानसा ॥ १४६ ॥

साधकोत्तमसर्वस्वा साधकाभक्तरक्तपा ।
साधकानन्दसन्तोषा साधकानन्दकारिणी ॥ १४७ ॥

आत्मविद्या ब्रह्मविद्या परब्रह्मस्वरूपिणी ।
त्रिकूटस्था पञ्चकूटा सर्वकूटशरीरिणी ॥ १४८ ॥

सर्ववर्णमयी वर्णजपमालाविधायिनी ।
इति श्रीकालिकानामसहस्रं शिवभाषितम् ॥ १४९ ॥

गुह्याद्गुह्यतरं साक्षान्महापातकनाशनम् ।
पूजाकाले निशीथे च सन्ध्ययोरुभयोरपि ॥ १५० ॥

लभते गाणपत्यं स यः पठेत् साधकोत्तमः ।
यः पठेत् पाठयेद्वापि शृणोति श्रावयेदपि ॥ १५१ ॥

सर्वपापविनिर्मुक्तः स याति कालिकापुरम् ।
श्रद्धयाऽश्रद्धया वापि यः कश्चिन्मानवः स्मरेत् ॥ १५२ ॥

दुर्गं दुर्गशतं तीर्त्वा स याति परमाङ्गतिम् ।
वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना ॥ १५३ ॥

श्रुत्वा स्तोत्रमिदं पुत्रान् लभते चिरजीविनः ।
यं यं कामयते कामं पठन् स्तोत्रमनुत्तमम् ।
देवीपादप्रसादेन तत्तदाप्नोति निश्चितम् ॥ १५४ ॥

इति श्रीकालिकाकुलसर्वस्वे हरपरशुरामसंवादे श्री कालिका सहस्रनाम स्तोत्रम् ।


इतर श्री कालिका स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed