Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī śiva uvāca |
kathitō:’yaṁ mahāmantraḥ sarvamantrōttamōttamaḥ |
yāmāsādya mayā prāptamaiśvaryapadamuttamam || 1 ||
samyuktaḥ parayā bhaktyā yathōkta vidhinā bhavān |
kurutāmarcanaṁ dēvyāstrailōkyavijigīṣayā || 2 ||
śrīparaśurāma uvāca |
prasannō yadi mē dēva paramēśa purātana |
rahasyaṁ paramaṁ dēvyāḥ kr̥payā kathaya prabhō || 3 ||
vinārcanaṁ vinā hōmaṁ vinā nyāsaṁ vinā balim |
vinā gandhaṁ vinā puṣpaṁ vinā nityōditāṁ kriyām || 4 ||
prāṇāyāmaṁ vinā dhyānam vinā bhūtaviśōdhanam |
vinā dānaṁ vinā jāpaṁ yēna kālī prasīdati || 5 ||
śrī śiva uvāca |
pr̥ṣṭaṁ tvayōttamaṁ prājña bhr̥guvaṁśa samudbhava |
bhaktānāmapi bhaktō:’si tvamēva sādhayiṣyasi || 6 ||
dēvīṁ dānavakōṭighnīṁ līlayā rudhirapriyām |
sadā stōtrapriyāmugrāṁ kāmakautukalālasām || 7 ||
sarvadā:’:’nandahr̥dayāmāsavōtsava mānasām |
mādhvīka matsyamāṁsānurāgiṇīṁ vaiṣṇavīṁ parām || 8 ||
śmaśānavāsinīṁ prētagaṇanr̥tyamahōtsavām |
yōgaprabhāvāṁ yōgēśīṁ yōgīndrahr̥dayasthitām || 9 ||
tāmugrakālikāṁ rāma prasīdayitumarhasi |
tasyāḥ stōtraṁ paraṁ puṇyaṁ svayaṁ kālyā prakāśitam || 10 ||
tava tat kathayiṣyāmi śrutvā vatsāvadhāraya |
gōpanīyaṁ prayatnēna paṭhanīyaṁ parātparam || 11 ||
yasyaikakālapaṭhanāt sarvē vighnāḥ samākulāḥ |
naśyanti dahanē dīptē pataṅgā iva sarvataḥ || 12 ||
gadyapadyamayī vāṇī tasya gaṅgāpravāhavat |
tasya darśanamātrēṇa vādinō niṣprabhāṁ gatāḥ || 13 ||
tasya hastē sadaivāsti sarvasiddhirna saṁśayaḥ |
rājānō:’pi ca dāsatvaṁ bhajantē kiṁ parē janāḥ || 14 ||
niśīthē muktakēśastu nagnaḥ śaktisamāhitaḥ |
manasā cintayēt kālīṁ mahākālēna cālitām || 15 ||
paṭhēt sahasranāmākhyaṁ stōtraṁ mōkṣasya sādhanam |
prasannā kālikā tasya putratvēnānukampatē || 16 ||
yathā brahmamr̥tairbrahmakusumaiḥ pūjitā parā |
prasīdati tathānēna stutā kālī prasīdati || 17 ||
viniyōgaḥ –
asya śrī dakṣiṇakālikā sahasranāma stōtrasya mahākālabhairava r̥ṣiḥ anuṣṭup chandaḥ śmaśānakālī dēvatā dharmārthakāmamōkṣārthē pāṭhē viniyōgaḥ |
dhyānam –
śavārūḍhāṁ mahābhīmāṁ ghōradaṁṣṭrāṁ hasanmukhīṁ
caturbhujāṁ khaḍgamuṇḍavarābhayakarāṁ śivām |
muṇḍamālādharāṁ dēvīṁ lalājjihvāṁ digambarāṁ
ēvaṁ sañcintayētkālīṁ śmaśānālayavāsinīm ||
stōtram –
śmaśānakālikā kālī bhadrakālī kapālinī |
guhyakālī mahākālī kurukullā virōdhinī || 1 ||
kālikā kālarātriśca mahākālanitambinī |
kālabhairavabhāryā ca kulavartmaprakāśinī || 2 ||
kāmadā kāminī kanyā kamanīyasvarūpiṇī |
kastūrīrasaliptāṅgī kuñjarēśvaragāminī || 3 ||
kakāravarṇasarvāṅgī kāminī kāmasundarī |
kāmārtā kāmarūpā ca kāmadhēnuḥ kalāvatī || 4 ||
kāntā kāmasvarūpā ca kāmākhyā kulakāminī |
kulīnā kulavatyambā durgā durgatināśinī || 5 ||
kaumārī kalajā kr̥ṣṇā kr̥ṣṇadēhā kr̥śōdarī |
kr̥śāṅgī kuliśāṅgī ca krīṅkārī kamalā kalā || 6 ||
karālāsyā karālī ca kulakāntā:’parājitā |
ugrā ugraprabhā dīptā vipracittā mahābalā || 7 ||
nīlā ghanā mēghanādā mātrā mudrā mitāmitā |
brāhmī nārāyaṇī bhadrā subhadrā bhaktavatsalā || 8 ||
māhēśvarī ca cāmuṇḍā vārāhī nārasiṁhikā |
vajrāṅgī vajrakaṅkālī nr̥muṇḍasragviṇī śivā || 9 ||
mālinī naramuṇḍālī galadraktavibhūṣaṇā |
raktacandanasiktāṅgī sindūrāruṇamastakā || 10 ||
ghōrarūpā ghōradaṁṣṭrā ghōrāghōratarā śubhā |
mahādaṁṣṭrā mahāmāyā sudatī yugadanturā || 11 ||
sulōcanā virūpākṣī viśālākṣī trilōcanā |
śāradēnduprasannāsyā sphuratsmērāmbujēkṣaṇā || 12 ||
aṭ-ṭahāsapraphullāsyā smēravaktrā subhāṣiṇī |
praphullapadmavadanā smitāsyā priyabhāṣiṇī || 13 ||
kōṭarākṣī kulaśrēṣṭhā mahatī bahubhāṣiṇī |
sumatiḥ kumatiścaṇḍā caṇḍamuṇḍātivēginī || 14 ||
sukēśī muktakēśī ca dīrghakēśī mahākacā |
prētadēhākarṇapūrā prētapāṇisumēkhalā || 15 ||
prētāsanā priyaprētā puṇyadā kulapaṇḍitā |
puṇyālayā puṇyadēhā puṇyaślōkā ca pāvanī || 16 ||
pūtā pavitrā paramā parā puṇyavibhūṣaṇā |
puṇyanāmnī bhītiharā varadā khaḍgapāṇinī || 17 ||
nr̥muṇḍahastā śāntā ca chinnamastā sunāsikā |
dakṣiṇā śyāmalā śyāmā śāntā pīnōnnatastanī || 18 ||
digambarā ghōrarāvā sr̥kkāntaraktavāhinī |
ghōrarāvā śivāsaṅgā niḥsaṅgā madanāturā || 19 ||
mattā pramattā madanā sudhāsindhunivāsinī |
atimattā mahāmattā sarvākarṣaṇakāriṇī || 20 ||
gītapriyā vādyaratā prētanr̥tyaparāyaṇā |
caturbhujā daśabhujā aṣṭādaśabhujā tathā || 21 ||
kātyāyanī jaganmātā jagatī paramēśvarī |
jagadbandhurjagaddhātrī jagadānandakāriṇī || 22 ||
jagajjīvavatī haimavatī māyā mahālayā |
nāgayajñōpavītāṅgī nāginī nāgaśāyinī || 23 ||
nāgakanyā dēvakanyā gāndhārī kinnarī surī |
mōharātrī mahārātrī dāruṇāmāsurāsurī || 24 ||
vidyādharī vasumatī yakṣiṇī yōginī jarā |
rākṣasī ḍākinī vēdamayī vēdavibhūṣaṇā || 25 ||
śrutismr̥timahāvidyā guhyavidyā purātanī |
cintyā:’cintyā svadhā svāhā nidrā tandrā ca pārvatī || 26 ||
aparṇā niścalā lōlā sarvavidyā tapasvinī |
gaṅgā kāśī śacī sītā satī satyaparāyaṇā || 27 ||
nītiḥ sunītiḥ surucistuṣṭiḥ puṣṭirdhr̥tiḥ kṣamā |
vāṇī buddhirmahālakṣmī lakṣmīrnīlasarasvatī || 28 ||
srōtasvatī srōtavatī mātaṅgī vijayā jayā |
nadī sindhuḥ sarvamayī tārā śūnyanivāsinī || 29 ||
śuddhā taraṅgiṇī mēdhā lākinī bahurūpiṇī |
sadānandamayī satyā sarvānandasvarūpiṇī || 30 ||
sunandā nandinī stutyā stavanīyā svabhāvinī |
raṅkiṇī ṭaṅkiṇī citrā vicitrā citrarūpiṇī || 31 ||
padmā padmālayā padmasukhī padmavibhūṣaṇā |
śākinī hākinī kṣāntā rākiṇī rudhirapriyā || 32 ||
bhrāntirbhavānī rudrāṇī mr̥ḍānī śatrumardinī |
upēndrāṇī mahēśānī jyōtsnā cēndrasvarūpiṇī || 33 ||
sūryātmikā rudrapatnī raudrī strī prakr̥tiḥ pumān |
śaktiḥ sūktirmatimatī bhuktirmuktiḥ pativratā || 34 ||
sarvēśvarī sarvamātā śarvāṇī haravallabhā |
sarvajñā siddhidā siddhā bhāvyā bhavyā bhayāpahā || 35 ||
kartrī hartrī pālayitrī śarvarī tāmasī dayā |
tamisrā yāminīsthā ca sthirā dhīrā tapasvinī || 36 ||
cārvaṅgī cañcalā lōlajihvā cārucaritriṇī |
trapā trapāvatī lajjā nirlajjā hrīṁ rajōvatī || 37 ||
sattvavatī dharmaniṣṭhā śrēṣṭhā niṣṭhuravādinī |
gariṣṭhā duṣṭasaṁhartrī viśiṣṭā śrēyasī ghr̥ṇā || 38 ||
bhīmā bhayānakā bhīmanādinī bhīḥ prabhāvatī |
vāgīśvarī śrīryamunā yajñakartrī yajuḥpriyā || 39 ||
r̥ksāmātharvanilayā rāgiṇī śōbhanasvarā |
kalakaṇṭhī kambukaṇṭhī vēṇuvīṇāparāyaṇā || 40 ||
vaṁśinī vaiṣṇavī svacchā dhātrī trijagadīśvarī |
madhumatī kuṇḍalinī r̥ddhiḥ siddhiḥ śucismitā || 41 ||
rambhōrvaśī ratī rāmā rōhiṇī rēvatī ramā |
śaṅkhinī cakriṇī kr̥ṣṇā gadinī padminī tathā || 42 ||
śūlinī parighāstrā ca pāśinī śārṅgapāṇinī |
pinākadhāriṇī dhūmrā śarabhī vanamālinī || 43 ||
vajriṇī samaraprītā vēginī raṇapaṇḍitā |
jaṭinī bimbinī nīlā lāvaṇyāmbudhicandrikā || 44 ||
balipriyā sadāpūjyā pūrṇā daityēndramāthinī |
mahiṣāsurasaṁhantrī vāsinī raktadantikā || 45 ||
raktapā rudhirāktāṅgī raktakharparahastinī |
raktapriyā māṁsarucirvāsavāsaktamānasā || 46 ||
galacchōṇitamuṇḍālikaṇṭhamālāvibhūṣaṇā |
śavāsanā citāntasthā māhēśī vr̥ṣavāhinī || 47 ||
vyāghratvagambarā cīnacēlinī siṁhavāhinī |
vāmadēvī mahādēvī gaurī sarvajñabhāvinī || 48 ||
bālikā taruṇī vr̥ddhā vr̥ddhamātā jarāturā |
subhrurvilāsinī brahmavādinī brāhmaṇī mahī || 49 ||
svapnavatī citralēkhā lōpāmudrā surēśvarī |
amōghā:’rundhatī tīkṣṇā bhōgavatyanuvādinī || 50 ||
mandākinī mandahāsā jvālāmukhyasurāntakā |
mānadā māninī mānyā mānanīyā madōddhatā || 51 ||
madirā madirānmādā mēdhyā navyā prasādinī |
sumadhyā:’nantaguṇinī sarvalōkōttamōttamā || 52 ||
jayadā jitvarā jaitrī jayaśrīrjayaśālinī |
sukhadā śubhadā satyā sabhāsaṅkṣōbhakāriṇī || 53 ||
śivadūtī bhūtimatī vibhūtirbhīṣaṇānanā |
kaumārī kulajā kuntī kulastrī kulapālikā || 54 ||
kīrtiryaśasvinī bhūṣā bhūṣyā bhūtapatipriyā |
saguṇā nirguṇā dhr̥ṣṭā niṣṭhā kāṣṭhā pratiṣṭhitā || 55 ||
dhaniṣṭhā dhanadā dhanyā vasudhā svaprakāśinī |
urvī gurvī guruśrēṣṭhā saguṇā triguṇātmikā || 56 ||
mahākulīnā niṣkāmā sakāmā kāmajīvanā |
kāmadēvakalā rāmā:’bhirāmā śivanartakī || 57 ||
cintāmaṇiḥ kalpalatā jāgratī dīnavatsalā |
kārtikī kīrtikā kr̥tyā ayōdhyā viṣamā samā || 58 ||
sumantrā mantriṇī ghūrṇā hlādinī klēśanāśinī |
trailōkyajananī hr̥ṣṭā nirmāṁsā manōrūpiṇī || 59 ||
taḍāganimnajaṭharā śuṣkamāṁsāsthimālinī |
avantī mathurā māyā trailōkyapāvanīśvarī || 60 ||
vyaktā:’vyaktā:’nēkamūrtiḥ śarvarī bhīmanādinī |
kṣēmaṅkarī śaṅkarī ca sarvasammōhakāriṇī || 61 ||
ūrdhvatējasvinī klinnā mahātējasvinī tathā |
advaitā bhōginī pūjyā yuvatī sarvamaṅgalā || 62 ||
sarvapriyaṅkarī bhōgyā dharaṇī piśitāśanā |
bhayaṅkarī pāpaharā niṣkalaṅkā vaśaṅkarī || 63 ||
āśā tr̥ṣṇā candrakalā nidrānyā vāyuvēginī |
sahasrasūryasaṅkāśā candrakōṭisamaprabhā || 64 ||
vahnimaṇḍalasaṁsthā ca sarvatattvapratiṣṭhitā |
sarvācāravatī sarvadēvakanyādhidēvatā || 65 ||
dakṣakanyā dakṣayajñanāśinī durgatārikā |
ijyā pūjyā vibhā bhūtiḥ satkīrtirbrahmarūpiṇī || 66 ||
rambhōruścaturā rākā jayantī karuṇā kuhuḥ |
manasvinī dēvamātā yaśasyā brahmacāriṇī || 67 ||
r̥ddhidā vr̥ddhidā vr̥ddhiḥ sarvādyā sarvadāyinī |
ādhārarūpiṇī dhyēyā mūlādhāranivāsinī || 68 ||
ajñā prajñā pūrṇamanāścandramukhyanukūlinī |
vāvadūkā nimnanābhiḥ satyā sandhyā dr̥ḍhavratā || 69 ||
ānvīkṣikī daṇḍanītistrayī tridivasundarī |
jvalinī jvālinī śailatanayā vindhyavāsinī || 70 ||
amēyā khēcarī dhairyā turīyā vimalā:’:’turā |
pragalbhā vāruṇī chāyā śaśinī visphuliṅginī || 71 ||
bhuktiḥ siddhiḥ sadāprāptiḥ prākāmyā mahimā:’ṇimā |
icchāsiddhirvisiddhā ca vaśitvōrdhvanivāsinī || 72 ||
laghimā caiva gāyatrī sāvitrī bhuvanēśvarī |
manōharā citā divyā dēvyudārā manōramā || 73 ||
piṅgalā kapilā jihvārasajñā rasikā rasā |
suṣumnēḍā bhōgavatī gāndhārī narakāntakā || 74 ||
pāñcālī rukmiṇī rādhārādhyā bhīmādhirādhikā |
amr̥tā tulasī vr̥ndā kaiṭabhī kapaṭēśvarī || 75 ||
ugracaṇḍēśvarī vīrā jananī vīrasundarī |
ugratārā yaśōdākhyā daivakī dēvamānitā || 76 ||
nirañjanā citradēvī krōdhinī kuladīpikā |
kulavāgīśvarī vāṇī mātr̥kā drāviṇī dravā || 77 ||
yōgēśvarī mahāmārī bhrāmarī bindurūpiṇī |
dūtī prāṇēśvarī guptā bahulā camarī prabhā || 78 ||
kubjikā jñāninī jyēṣṭhā bhuśuṇḍī prakaṭā tithiḥ |
draviṇī gōpanī māyā kāmabījēśvarī kriyā || 79 ||
śāmbhavī kēkarā mēnā mūṣalāstrā tilōttamā |
amēyavikramā krūrā sampatśālā trilōcanā || 80 ||
svastirhavyavahā prītiruṣmā dhūmrārciraṅgadā |
tapinī tāpinī viśvā bhōgadā dhāriṇī dharā || 81 ||
trikhaṇḍā bōdhinī vaśyā sakalā śabdarūpiṇī |
bījarūpā mahāmudrā yōginī yōnirūpiṇī || 82 ||
anaṅgakusumā:’naṅgamēkhalā:’naṅgarūpiṇī |
vajrēśvarī ca jayinī sarvadvandvakṣayaṅkarī || 83 ||
ṣaḍaṅgayuvatī yōgayuktā jvālāṁśumālinī |
durāśayā durādhārā durjayā durgarūpiṇī || 84 ||
durantā duṣkr̥tiharā durdhyēyā duratikramā |
haṁsēśvarī trikōṇasthā śākambharyanukampinī || 85 ||
trikōṇanilayā nityā paramāmr̥tarañjitā |
mahāvidyēśvarī śvētā bhēruṇḍā kulasundarī || 86 ||
tvaritā bhaktisaṁsaktā bhaktavaśyā sanātanī |
bhaktānandamayī bhaktabhāvikā bhaktaśaṅkarī || 87 ||
sarvasaundaryanilayā sarvasaubhāgyaśālinī |
sarvasambhōgabhavanā sarvasaukhyanirūpiṇī || 88 ||
kumārīpūjanaratā kumārīvratacāriṇī |
kumārībhaktisukhinī kumārīrūpadhāriṇī || 89 ||
kumārīpūjakaprītā kumārīprītidā priyā |
kumārīsēvakāsaṅgā kumārīsēvakālayā || 90 ||
ānandabhairavī bālabhairavī baṭubhairavī |
śmaśānabhairavī kālabhairavī purabhairavī || 91 ||
mahābhairavapatnī ca paramānandabhairavī |
sudhānandabhairavī ca unmādānandabhairavī || 92 ||
muktānandabhairavī ca tathā taruṇabhairavī |
jñānānandabhairavī ca amr̥tānandabhairavī || 93 ||
mahābhayaṅkarī tīvrā tīvravēgā tapasvinī |
tripurā paramēśānī sundarī purasundarī || 94 ||
tripurēśī pañcadaśī pañcamī puravāsinī |
mahāsaptadaśī caiva ṣōḍaśī tripurēśvarī || 95 ||
mahāṅkuśasvarūpā ca mahācakrēśvarī tathā |
navacakrēśvarī cakrēśvarī tripuramālinī || 96 ||
rājarājēśvarī dhīrā mahātripurasundarī |
sindūrapūrarucirā śrīmattripurasundarī || 97 ||
sarvāṅgasundarī raktāraktavastrōttarīyiṇī |
javāyāvakasindūraraktacandanadhāriṇī || 98 ||
javāyāvakasindūraraktacandanarūpadhr̥k |
cāmarī bālakuṭilanirmalā śyāmakēśinī || 99 ||
vajramauktikaratnāḍhyā kirīṭamukuṭōjjvalā |
ratnakuṇḍalasamyuktasphuradgaṇḍamanōramā || 100 ||
kuñjarēśvarakumbhōtthamuktārañjitanāsikā |
muktāvidrumamāṇikyahārāḍhyastanamaṇḍalā || 101 ||
sūryakāntēndukāntāḍhyasparśāśmakaṇṭhabhūṣaṇā |
bījapūrasphuradbījadantapaṅktiranuttamā || 102 ||
kāmakōdaṇḍakābhugnabhrūkaṭākṣapravarṣiṇī |
mātaṅgakumbhavakṣōjā lasatkōkanadēkṣaṇā || 103 ||
manōjñaśaṣkulīkarṇā haṁsīgativiḍambinī |
padmarāgāṅgadajyōtirdōścatuṣkaprakāśinī || 104 ||
nānāmaṇiparisphūrjacchuddhakāñcanakaṅkaṇā |
nāgēndradantanirmāṇavalayāṅkitapāṇinī || 105 ||
aṅgurīyakacitrāṅgī vicitrakṣudraghaṇṭikā |
paṭ-ṭāmbaraparīdhānā kalamañjīraśiñjinī || 106 ||
karpūrāgarukastūrīkuṅkumadravalēpitā |
vicitraratnapr̥thivīkalpaśākhitalasthitā || 107 ||
ratnadvīpasphuradratnasiṁhāsanavilāsinī |
ṣaṭcakrabhēdanakarī paramānandarūpiṇī || 108 ||
sahasradalapadmāntaścandramaṇḍalavartinī |
brahmarūpā śivakrōḍā nānāsukhavilāsinī || 109 ||
haraviṣṇuviriñcīndragrahanāyakasēvitā |
śivā śaivā ca rudrāṇī tathaiva śivavādinī || 110 ||
mātaṅginī śrīmatī ca tathaivānaṅgamēkhalā |
ḍākinī yōginī caiva tathōpayōginī matā || 111 ||
māhēśvarī vaiṣṇavī ca bhrāmarī śivarūpiṇī |
alambuṣā vēgavatī krōdharūpā sumēkhalā || 112 ||
gāndhārī hastajihvā ca iḍā caiva śubhaṅkarī |
piṅgalā brahmadūtī ca suṣumnā caiva gandhinī || 113 ||
ātmayōnirbrahmayōnirjagadyōnirayōnijā |
bhagarūpā bhagasthātrī bhaginī bhagarūpiṇī || 114 ||
bhagātmikā bhagādhārarūpiṇī bhagamālinī |
liṅgākhyā caiva liṅgēśī tripurā bhairavī tathā || 115 ||
liṅgagītiḥ sugītiśca liṅgasthā liṅgarūpadhr̥k |
liṅgamānā liṅgabhavā liṅgaliṅgā ca pārvatī || 116 ||
bhagavatī kauśikī ca prēmā caiva priyaṁvadā |
gr̥dhrarūpā śivārūpā cakriṇī cakrarūpadhr̥k || 117 ||
liṅgābhidhāyinī liṅgapriyā liṅganivāsinī |
liṅgasthā liṅganī liṅgarūpiṇī liṅgasundarī || 118 ||
liṅgagītirmahāprītā bhagagītirmahāsukhā |
liṅganāmasadānandā bhaganāmasadāgatiḥ || 119 ||
liṅgamālākaṇṭhabhūṣā bhagamālāvibhūṣaṇā |
bhagaliṅgāmr̥taprītā bhagaliṅgasvarūpiṇī || 120 ||
bhagaliṅgasya rūpā ca bhagaliṅgasukhāvahā |
svayambhūkusumaprītā svayambhūkusumārcitā || 121 ||
svayambhūkusumaprāṇā svayambhūpuṣpatarpitā |
svayambhūpuṣpaghaṭitā svayambhūpuṣpadhāriṇī || 122 ||
svayambhūpuṣpatilakā svayambhūpuṣpacarcitā |
svayambhūpuṣpaniratā svayambhūkusumagrahā || 123 ||
svayambhūpuṣpayajñāṁśā svayambhūkusumātmikā |
svayambhūpuṣpanicitā svayambhūkusumapriyā || 124 ||
svayambhūkusumādānalālasōnmattamānasā |
svayambhūkusumānandalaharīsnigdhadēhinī || 125 ||
svayambhūkusumādhārā svayambhūkusumākulā |
svayambhūpuṣpanilayā svayambhūpuṣpavāsinī || 126 ||
svayambhūkusumasnigdhā svayambhūkusumātmikā |
svayambhūpuṣpakariṇī svayambhūpuṣpavāṇikā || 127 ||
svayambhūkusumadhyānā svayambhūkusumaprabhā |
svayambhūkusumajñānā svayambhūpuṣpabhāginī || 128 ||
svayambhūkusumōllāsā svayambhūpuṣpavarṣiṇī |
svayambhūkusumōtsāhā svayambhūpuṣparūpiṇī || 129 ||
svayambhūkusumōnmādā svayambhūpuṣpasundarī |
svayambhūkusumārādhyā svayambhūkusumōdbhavā || 130 ||
svayambhūkusumāvyagrā svayambhūpuṣpapūrṇitā |
svayambhūpūjakaprājñā svayambhūhōtr̥mātr̥kā || 131 ||
svayambhūdātr̥rakṣitrī svayambhūraktatārikā |
svayambhūpūjakagrastā svayambhūpūjakapriyā || 132 ||
svayambhūvandakādhārā svayambhūnindakāntakā |
svayambhūpradasarvasvā svayambhūpradaputriṇī || 133 ||
svayambhūpradasasmērā svayambhūtaśarīriṇī |
sarvakālōdbhavaprītā sarvakālōdbhavātmikā || 134 ||
sarvakālōdbhavōdbhāvā sarvakālōdbhavōdbhavā |
kuṇḍapuṣpasadāprītā kuṇḍapuṣpasadāratiḥ || 135 ||
kuṇḍagōlōdbhavaprāṇā kuṇḍagōlōdbhavātmikā |
svayambhūrvā śivā dhātrī pāvanī lōkapāvanī || 136 ||
kīrtiryaśasvinī mēdhā vimēdhā śukrasundarī |
aśvinī kr̥ttikā puṣyā tējaskā candramaṇḍalā || 137 ||
sūkṣmā:’sūkṣmā balākā ca varadā bhayanāśinī |
varadā:’bhayadā caiva muktibandhavināśinī || 138 ||
kāmukā kāmadā kāntā kāmākhyā kulasundarī |
duḥkhadā sukhadā mōkṣā mōkṣadārthaprakāśinī || 139 ||
duṣṭāduṣṭamatiścaiva sarvakāryavināśinī |
śukrādhārā śukrarūpā śukrasindhunivāsinī || 140 ||
śukrālayā śukrabhōgā śukrapūjāsadāratiḥ |
śukrapūjyā śukrahōmasantuṣṭā śukravatsalā || 141 ||
śukramūrtiḥ śukradēhā śukrapūjakaputriṇī |
śukrasthā śukriṇī śukrasaṁspr̥hā śukrasundarī || 142 ||
śukrasnātā śukrakarī śukrasēvyā:’tiśukriṇī |
mahāśukrā śukrabhavā śukravr̥ṣṭividhāyinī || 143 ||
śukrābhidhēyā śukrārhā śukravandakavanditā |
śukrānandakarī śukrasadānandābhidhāyikā || 144 ||
śukrōtsavā sadāśukrapūrṇā śukramanōramā |
śukrapūjakasarvasvā śukranindakanāśinī || 145 ||
śukrātmikā śukrasaṁvat śukrākarṣaṇakāriṇī |
śāradā sādhakaprāṇā sādhakāsaktamānasā || 146 ||
sādhakōttamasarvasvā sādhakābhaktaraktapā |
sādhakānandasantōṣā sādhakānandakāriṇī || 147 ||
ātmavidyā brahmavidyā parabrahmasvarūpiṇī |
trikūṭasthā pañcakūṭā sarvakūṭaśarīriṇī || 148 ||
sarvavarṇamayī varṇajapamālāvidhāyinī |
iti śrīkālikānāmasahasraṁ śivabhāṣitam || 149 ||
guhyādguhyataraṁ sākṣānmahāpātakanāśanam |
pūjākālē niśīthē ca sandhyayōrubhayōrapi || 150 ||
labhatē gāṇapatyaṁ sa yaḥ paṭhēt sādhakōttamaḥ |
yaḥ paṭhēt pāṭhayēdvāpi śr̥ṇōti śrāvayēdapi || 151 ||
sarvapāpavinirmuktaḥ sa yāti kālikāpuram |
śraddhayā:’śraddhayā vāpi yaḥ kaścinmānavaḥ smarēt || 152 ||
durgaṁ durgaśataṁ tīrtvā sa yāti paramāṅgatim |
vandhyā vā kākavandhyā vā mr̥tavatsā ca yāṅganā || 153 ||
śrutvā stōtramidaṁ putrān labhatē cirajīvinaḥ |
yaṁ yaṁ kāmayatē kāmaṁ paṭhan stōtramanuttamam |
dēvīpādaprasādēna tattadāpnōti niścitam || 154 ||
iti śrīkālikākulasarvasvē haraparaśurāmasaṁvādē śrī kālikā sahasranāma stōtram |
See more śrī kālikā stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.