Sri Kali Tandava Stotram – śrī kālī tāṇḍava stōtram


huṁhuṅkārē śavārūḍhē nīlanīrajalōcanē |
trailōkyaikamukhē divyē kālikāyai namō:’stu tē || 1 ||

pratyālīḍhapadē ghōrē muṇḍamālāpralambitē |
kharvē lambōdarē bhīmē kālikāyai namō:’stu tē || 2 ||

navayauvanasampannē gajakumbhōpamastanī |
vāgīśvarī śivē śāntē kālikāyai namō:’stu tē || 3 ||

lōlajihvē harālōkē nētratrayavibhūṣitē |
ghōrahāsyatkaṭā kārē kālikāyai namō:’stu tē || 4 ||

vyāghracarmāmbaradharē khaḍgakartr̥karē dharē |
kapālēndīvarē vāmē kālikāyai namō:’stu tē || 5 ||

nīlōtpalajaṭābhārē sindhūrēndumukhōdarē |
sphuradvaktrōṣṭadaśanē kālikāyai namō:’stu tē || 6 ||

pralayānaladhūmrābhē candrasūryāgnilōcanē |
śailavāsē śubhē mātaḥ kālikāyai namō:’stu tē || 7 ||

brahmaśambhujalaughē ca śavamadhyē prasaṁsthitē |
prētakōṭisamāyuktē kālikāyai namō:’stu tē || 8 ||

kr̥pāmayi harē mātaḥ sarvāśāparipuritē |
varadē bhōgadē mōkṣē kālikāyai namō:’stu tē || 9 ||

ityuttaratantrārgataṁ śrī kālī tāṇḍava stōtram |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed