Sri Guhya Kali Sudha Dhara Stava – śrī guhyakālī sudhādhārā stavaḥ


mahākāla rudra uvāca |
acintyāmitākāraśaktisvarūpā
prativyaktyadhiṣṭhānasattvaikamūrtiḥ |
guṇātītanirdvandvabōdhaikagamyā
tvamēkā parabrahmarūpēṇa siddhā || 1 ||

agōtrākr̥titvādanaikāntikatvā-
-dalakṣyāgamatvādaśēṣākaratvāt |
prapañcālasatvādanārambhakatvāt
tvamēkā parabrahmarūpēṇa siddhā || 2 ||

asādhāraṇatvādasambandhakatvā-
-dabhinnāśrayatvādanākārakatvāt |
avidyātmakatvādanādyantakatvāt
tvamēkā parabrahmarūpēṇa siddhā || 3 ||

yadā naiva dhātā na viṣṇurna rudrō
na kālō na vā pañcabhūtāni nāśā |
tadā kāraṇībhūta sattvaikamūrti-
-stvamēkā parabrahmarūpēṇa siddhā || 4 ||

na mīmāṁsakā naiva kālāditarkā
na sāṅkhyā na yōgā na vēdāntavēdāḥ |
na dēvā vidustē nirākārabhāvaṁ
tvamēkā parabrahmarūpēṇa siddhā || 5 ||

na tē nāmagōtrē na tē janmamr̥tyū
na tē dhāmacēṣṭē na tē duḥkhasaukhyē |
na tē mitraśatrū na tē bandhamōkṣau
tvamēkā parabrahmarūpēṇa siddhā || 6 ||

na bālā na ca tvaṁ vayaskā na vr̥ddhā
na ca strī na ṣaṇḍhaḥ pumānnaiva ca tvam |
na ca tvaṁ surō nāsurō nō narō vā
tvamēkā parabrahmarūpēṇa siddhā || 7 ||

jalē śītalatvaṁ śucau dāhakatvaṁ
vidhau nirmalatvaṁ ravau tāpakatvam |
tavaivāmbikē yasya kasyāpi śakti-
-stvamēkā parabrahmarūpēṇa siddhā || 8 ||

papau kṣvēḍamugraṁ purā yanmahēśaḥ
punaḥ saṁharatyantakālē jagacca |
tavaiva prasādānna ca svasya śaktyā
tvamēkā parabrahmarūpēṇa siddhā || 9 ||

karālākr̥tīnyānanāni śrayantī
bhajantī karāstrādi bāhulyamittham |
jagatpālanāyā:’surāṇāṁ vadhāya
tvamēkā parabrahmarūpēṇa siddhā || 10 ||

ruvantī śivābhirvahantī kapālaṁ
jayantī surārīn vadhantī prasannā |
naṭantī patantī calantī hasantī
tvamēkā parabrahmarūpēṇa siddhā || 11 ||

apādā:’pi vātādhikaṁ dhāvasi tvaṁ
śrutibhyāṁ vihīnā:’pi śabdaṁ śr̥ṇōṣi |
anāsā:’pi jighrasya nētrā:’pi paśya-
-svajihvā:’pi nānārasāsvāda vijñā || 12 ||

yathā bimbamēkaṁ ravērambarasthaṁ
praticchāyayā yāvadēkōdakēṣu |
samudbhāsatē:’nēkarūpaṁ yathāvat
tvamēkā parabrahmarūpēṇa siddhā || 13 ||

yathā bhrāmayitvā mr̥daṁ cakramadhyē
kulālō vidhattē śarāvaṁ ghaṭaṁ ca |
mahāmōhayantrēṣu bhūtānyaśēṣān
tathā mānuṣāṁstvaṁ sr̥jasyādisargē || 14 ||

yathā raṅgarajjvarkadr̥ṣṭiṣvakasmā-
-nr̥ṇāṁ rūpadarvīkarāmbubhramaḥ syāt |
jagatyatra tattanmayē tadvadēva
tvamēkaiva tattannivr̥tau samastam || 15 ||

mahājyōti ēkāra siṁhāsanaṁ yat-
svakīyān surān vāhayasyugramūrtē |
avaṣṭabhya padbhyāṁ śivaṁ bhairavaṁ ca
sthitā tēna madhyē bhavatyēva mukhyā | 16 ||

kva yōgāsanē yōgamudrādinītiḥ
kva gōmāyupōtasya bālānanaṁ ca |
jaganmātarādr̥k tavā:’pūrvalīlā
kathaṁ kāramasmadvidhairdēvi gamyā || 17 ||

viśuddhā parā cinmayī svaprakāśā-
-mr̥tānandarūpā jagadvyāpikā ca |
tavēdr̥gvidhāyā nijākāramūrtiḥ
kimasmābhirantarhr̥di dhyāyitavyā || 18 ||

mahāghōrakālānala jvālajvālā
hitā tyaktavāsā mahāṭ-ṭāṭ-ṭahāsā |
jaṭābhārakālā mahāmuṇḍamālā
viśālā tvamīdr̥ṅmayā dhyāyasē:’mba || 19 ||

tapō naiva kurvan vapuḥ khēdayāmi
vrajannāpi tīrthaṁ padē khañjayāmi |
paṭhannāpi vēdaṁ janiṁ pāvayāmi
tvadaṅghridvayē maṅgalaṁ sādhayāmi || 20 ||

tiraskurvatō:’nyāmarōpāsanārcē
parityaktadharmādhvarasyāsya jantōḥ |
tvadārādhanānyasta cittasya kiṁ mē
kariṣyantyamī dharmarājasya dūtāḥ || 21 ||

na manyē hariṁ nō vidhātāramīśaṁ
na vahniṁ na hyarkaṁ na cēndrādi dēvān |
śivōdīritānēka vākyaprabandhai-
-stvadarcāvidhānaṁ viśatvamba matyām || 22 ||

na vā māṁ vinindantu nāma tyajēnmāṁ
tyajēdbāndhavā jñātayaḥ santyajantu |
yamīyā bhaṭā nārakē pātayantu
tvamēkā gatirmē tvamēkā gatirmē || 23 ||

mahākālarudrōditastōtramētat
sadā bhaktibhāvēna yō:’dhyēti bhaktaḥ |
na cāpanna śōkō na rōgō na mr̥tyu-
-rbhavēt siddhirantē ca kaivalyalābhaḥ || 24 ||

idaṁ śivāyāḥ kathitaṁ sudhādhārākhyaṁ stavam |
ētasya satatābhyāsāt siddhiḥ karatalēsthitā || 25 ||

ētat stōtraṁ ca kavacaṁ padyaṁ tritayamapyadaḥ |
paṭhanīyaṁ prayatnēna naimittikasamarpaṇē || 26 ||

saumyēndīvaranīlanīradaghaṭāprōddāmadēhacchaṭā
lāsyōnmādaninādamaṅgalacayaiḥ śrōṇyantadōlajjaṭāḥ |
sā kālī karavālakālakalanā hantvaśriyaṁ caṇḍikā || 27 ||

kālī krōdhakarālakālabhayadōnmādapramōdālayā
nētrōpāntakr̥tāntadaityanivahāprōddāma dēhābhayā |
pāyādvō jayakālikā pravalikā hūṅkāraghōrānanā
bhaktānāmabhayapradā vijayadā viśvēśasiddhāsanā || 28 ||

karālōnmukhī kālikā bhīmakāntā
kaṭivyāghracarmāvr̥tā dānavāntā |
hūṁ hūṁ kaḍmaḍīnādinī kālikā tu
prasannā sadā naḥ prasannān punātu || 29 ||

ityādināthaviracita mahākālasaṁhitāyāṁ śrī guhyakālī sudhādhārā stavaḥ ||


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed