Sri Kali Aparadha Kshamapana Stotram – śrī kālī aparādhakṣamāpaṇa stōtram


prāgdēhasthōya dāhaṁ tava caraṇa yugānnāśritō nārcitō:’haṁ
tēnādyā kīrtivargērjaṭharajadahanairbāddhyamānō baliṣṭhaiḥ |
kṣiptvā janmāntarānnaḥ punarihabhavitā kvāśrayaḥ kvāpi sēvā
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 1 ||

bālyēvālābhilāyairjaḍita jaḍamatirbālalīlā prasaktō
na tvāṁ jānāmi mātaḥ kalikaluṣaharā bhōgamōkṣa pradātrīm |
nācārō naiva pūjā na ca yajana kathā na smr̥tirnaiva sēvā
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 2 ||

prāptō:’haṁ yauvanaṁ cēdviṣadhara sadr̥śairindriyairdr̥ṣṭa gātrō
naṣṭa prajñaḥ parastrī paradhana haraṇē sarvadā sābhilāṣaḥ |
tvatpādāmbhōjayugmaṁ kṣaṇamapi manasā na smr̥tō:’haṁ kadāpi
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 3 ||

prauḍhō bhikṣābhilāṣī suta duhitr̥ kalatrārthamannādi cēṣṭa
kva prāpsyē kutrayāmī tvanudinamaniśaṁ cintayāmagna dēhaḥ |
nōtēdhyānanta cāsthā na ca bhajana vidhinnāma saṅkīrtanaṁ vā
kṣantavyōmē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 4 ||

vr̥ddhatvē buddhihīnaḥ kr̥śa vivaśatanuḥ śvāsakāsātisāraiḥ
karṇanihō:’kṣihīnaḥ pragalita daśanaḥ kṣutpipāsābhibhūtaḥ |
paścāttāpēnadagdhō maraṇamanudinaṁ dhyēya mātrannacānyat
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 5 ||

kr̥tvāsnānaṁ dinādau kvacidapi salilaṁ nōkr̥taṁ naiva puṣpaṁ
tē naivēdyādikaṁ ca kvacidapi na kr̥taṁ nāpibhāvō na bhaktiḥ |
na nyāsō naiva pūjāṁ na ca guṇa kathanaṁ nāpi cārcākr̥tā tē
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 6 ||

jānāmi tvāṁ na cāhaṁ bhavabhayaharaṇīṁ sarvasiddhipradātrīṁ
nityānandōdayāḍhyāṁ tritaya guṇamayī nityaśuddhōdayāḍhyām |
mithyākarmābhilāṣairanudinamabhitaḥ pīḍitō duḥkha saṅghaiḥ
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 7 ||

kālābhrāṁ śyāmālāṅgīṁ vigalita cikurā khaḍgamuṇḍābhirāmāṁ
trāsa trāṇēṣṭadātrīṁ kuṇapagaṇaśirō mālinīṁ dīrghanētrām |
saṁsārasyaikasārāṁ bhavajana na harāmbhāvitōbhāvanābhiḥ
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 8 ||

brahmā viṣṇustathēśaḥ pariṇamati sadā tvatpadāmbhōja yuktaṁ
bhāgyābhāvānna cāhaṁ bhavajanani bhavatpādayugmaṁ bhajāmi |
nityaṁ lōbha pralōbhaiḥ kr̥taviśamatiḥ kāmukastvāṁ prayāṣē
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 9 ||

rāgadvēṣaiḥ pramattaḥ kaluṣayutatanuḥ kāmanābhōgalubdhaḥ
kāryākāryā vicārī kulamati rahitaḥ kaulasaṅghairvihīnaḥ |
kva dhyānam tē kva cārcā kva manujapanannaiva kiñcit kr̥tō:’haṁ
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 10 ||

rōgī duḥkhī daridraḥ paravaśakr̥paṇaḥ pāṁśulaḥ pāpa cētā
nidrālasya prasaktāḥ sujaṭharabharaṇē vyākulaḥ kalpitātmā |
kiṁ tē pūjā vidhānaṁ tvayi kvacanumatiḥ kvānurāgaḥ kvacāsthā
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 11 ||

mithyā vyāmōha rāgaiḥ parivr̥tamanasaḥ klēśasaṅghānvitasya
kṣunnidraughānvitasya smaraṇa virahiṇaḥ pāpakarma pravr̥ttēḥ |
dāridryasya kva dharmaḥ kva ca jananiruciḥ kva sthitiḥ sādhusaṅghaiḥ
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 12 ||

mātastātasyadēhājjanani jaṭharagaḥ saṁsthitastvadvaśēhan
tvaṁ hartā kārayitrī karaṇa guṇamayī karmahētu svarūpā |
tvaṁ buddhiścitta saṁsthāpyahamatibhavatī sarvamētat kṣamasva
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 13 ||

tvaṁ bhūmistvaṁ jalaṁ ca tvamasi hutavahastvaṁ jagadvāyurūpā
tvaṁ cākāśaṁ manaśca prakr̥tirasi mahatpūrvikā pūrvapūrvā |
ātmā tvaṁ cā:’si mātaḥ paramasi bhavatī tvatparannaiva kiñcit
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 14 ||

tvaṁ kālī tvaṁ ca tārā tvamasi girisutā sundarī bhairavī tvaṁ
tvaṁ durgā chinnamastā tvamasi ca bhuvanā tvaṁ hi lakṣmīḥ śivā tvam |
dhūmā mātaṅginī tvaṁ tvamasi ca bagalā maṅgalādistavākhyā
kṣantavyō mē:’parādhaḥ prakaṭita vadanē kāmarūpē karālē || 15 ||

stōtrēṇānēna dēvīṁ pariṇamati janō yaḥ sadābhaktiyuktō
duṣkr̥tyādurga saṅghaṁ paritarati śataṁ vighnatāṁ nāśamēti |
nādhirvyādhi kadācidbhavati yadi punaḥ sarvadā sā:’parādhaḥ
sarvaṁ tat kāmarūpē tribhuvanajanani kṣāmayē putra buddhyā || 16 ||

jñātā vaktā kavīśō bhavati dhanapatirdānaśīlō dayātmā
niṣpāpī niṣkalaṅkī kulapati kuśalaḥ satyavāgdhārmikaśca |
nityānandō dayāḍhyaḥ paśugaṇavimukhaḥ satpathā cāruśīlaḥ
saṁsārābdhiṁ sukēna pratarati girijā pādayugmāvalambāt || 17 ||

iti śrī kālī aparādhakṣamāpaṇa stōtram ||


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed