Sri Kali Shanti Stotram – śrī kālī śānti stōtram


kālī kāli mahākāli kālikē pāpahāriṇi |
dharmamōkṣapradē dēvi guhyakāli namō:’stu tē || 1 ||

saṅgrāmē vijayaṁ dēhi dhanaṁ dēhi sadā gr̥hē |
dharmakāmārthasampattiṁ dēhi kāli namō:’stu tē || 2 ||

ulkāmukhi lalajjihvē ghōrarāvē bhagapriyē |
śmaśānavāsini prētē śavamāṁsapriyē:’naghē || 3 ||

araṇya cāriṇi śivē kuladravyamayīśvari |
prasannābhava dēvēśi bhaktasya mama kālikē || 4 ||

śubhāni santu kaulānāṁ naśyantu dvēṣakārakāḥ |
nindākarā kṣayaṁ pāntu yē ca hāsya prakurvatē || 5 ||

yē dviṣanti jugupsantē yē nindanti hasanti yē |
yē:’sūyantē ca śaṅkantē mithyēti pravadanti yē || 6 ||

tē ḍākinīmukhē yāntu sadārasutabāndhavāḥ |
pibatvaṁ śōṇitaṁ tasya cāmuṇḍā māṁsamattu ca || 7 ||

āsthīnicarvayantvasya yōginī bhairavīgaṇāḥ |
yānindāgamatantrādau yā śaktiṣu kulēṣu yā || 8 ||

kulamārgēṣu yā nindā sā nindā tava kālikē |
tvannindākāriṇāṁ śāstrī tvamēva paramēśvari || 9 ||

na vēdaṁ na tapō dānaṁ nōpavāsādikaṁ vratam |
cāndrāyaṇādi kr̥cchaṁ ca na kiñcinmānayāmyaham || 10 ||

kintu tvaccaraṇāmbhōja sēvāṁ jānē śivājñayā |
tvadarcā kurvatō dēvi nindāpi saphalā mama || 11 ||

rājyaṁ tasya pratiṣṭhā ca lakṣmīstasya sadā sthirā |
tasya prabhutvaṁ sāmarthyaṁ yasya tvaṁ mastakōpari || 12 ||

dhanyō:’haṁ kr̥takr̥tyō:’haṁ saphalaṁ jīvataṁ mama |
yasya tvaccaraṇadvandē manō niviśatē sadā || 13 ||

daityāḥ vināśamāyāntu kṣayaṁ yāntu ca dānavāḥ |
naśyantu prētakūṣmāṇḍā rākṣasā asurāstathā || 14 ||

piśāca bhūta vētālāṁ kṣētrapālā vināyakāḥ |
guhyakāḥ ghōṇakāścaiva vilīyantā sahasradhā || 15 ||

bhāruṇḍā jambhakāḥ skāndāḥ pramathāḥ pitarastathā |
yōginyō mātaraścāpi ḍākinyaḥ pūtanāstathā || 16 ||

bhasmībhavantu sapadi tvat prasādāt surēśvari |
divācarā rātricarā yē ca sandhyācarā api || 17 ||

śākhācarā vanacarāḥ kandarāśailacāriṇaḥ |
dvēṣṭārō yē jalacarā guhābilacarā api || 18 ||

smaraṇādēva tē sarvē khaṇḍakhaṇḍā bhavantu tē |
sarpā nāgā yātudhānā dasyumāyāvinastathā || 19 ||

hiṁsakā vidviṣō nindākarā yē kuladūṣakāḥ |
māraṇōccāṭanōnmūla dvēṣa mōhanakārakāḥ || 20 ||

kr̥tyābhicārakartāraḥ kaulaviśvāsaghātakāḥ |
tvatprasādājjagaddhātri nidhanaṁ yāntu tē:’khilāḥ || 21 ||

navagrahāḥ satithayō nakṣatrāṇi ca rāśayaḥ |
saṅkrāntayō:’bdā māsāśca r̥tavō dvē tathāyanē || 22 ||

kalākāṣṭhāmuhurtāśca pakṣāhōrātrayastathā |
manvantarāṇi kalpāśca yugāni yugasandhayaḥ || 23 ||

dēvalōkāḥ lōkapālāḥ pitarō vahnayastathā |
adhvarā nidhayō vēdāḥ purāṇāgamasaṁhitā || 24 ||

ētē mayā kīrtitā yē yē cānyē nānukīrtitāḥ |
ājñayā guhyakālyāstē mama kurvantu maṅgalam || 25 ||

bhavantu sarvadā saumyāḥ sarvakālaṁ sukhāvahāḥ |
ārōgyaṁ sarvadā mē:’stu yuddhē caivāparājayaḥ || 26 ||

duḥkhahāniḥ sadaivāstāṁ vighnanāśaḥ padē padē |
akālamr̥tyu dāridryaṁ bandhanaṁ nr̥patērbhayam || 27 ||

guhyakālyāḥ prasādēna na kadāpi bhavēnmama |
santvindriyāṇi susthāni śāntiḥ kuśalamastu mē || 28 ||

vāñchāptirmanasaḥ saukhyaṁ kalyāṇaṁ suprajāstathā |
balaṁ vittaṁ yaśaḥ kāntirvr̥ddhirvidyā mahōdayaḥ || 29 ||

dīrghāyurapradhr̥ṣyatvaṁ vīryaṁ sāmarthyamēva ca |
vināśō dvēṣakartr̥̄ṇāṁ kaulikānāṁ mahōnnatiḥ |
jāyatāṁ śāntipāṭhēna kulavartma dhr̥tātmanām || 30 ||

iti śrī kālī śānti stōtram |


See more śrī kālikā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed