Bhagavat Pratah Smarana Stotram – भगवत्प्रातस्स्मरण स्तोत्रम्


प्रातस्स्मरामि फणिराजतनौ शयानं
नागामरासुरनरादिजगन्निदानं ।
वेदैस्सहागमगणैरुपगीयमानं
कां तारकेतनवतां परमं विधानम् ॥ १ ॥

प्रातर्भजामि भवसागरवारिपारं
देवर्षिसिद्धनिवहैर्विहितोपहारं ।
सन्दृप्तदानवकदम्बमदापहारं
सौन्दर्यराशि जलराशि सुताविहारम् ॥ २ ॥

प्रातर्नमामि शरदम्बरकान्तिकान्तं
पादारविन्दमकरन्दजुषां भवान्तम् ।
नानावतारहृतभूमिभरं कृतान्तं
पाथोजकम्बुरथपादकरं प्रशान्तम् ॥ ३ ॥

श्लोकत्रयमिदं पुण्यं ब्रह्मानन्देन कीर्तितं ।
यः पठेत्प्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥ ४ ॥

इति श्रीमत्परमहंसस्वामि ब्रह्मानन्दविरचितं श्रीभगवत्प्रातस्स्मरणस्तोत्रम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed