Sri Veerabhadra Ashtottara Shatanamavali – श्री वीरभद्राष्टोत्तरशतनामावली


ओं वीरभद्राय नमः ।
ओं महाशूराय नमः ।
ओं रौद्राय नमः ।
ओं रुद्रावतारकाय नमः ।
ओं श्यामाङ्गाय नमः ।
ओं उग्रदंष्ट्राय नमः ।
ओं भीमनेत्राय नमः ।
ओं जितेन्द्रियाय नमः ।
ओं ऊर्ध्वकेशाय नमः । ९

ओं भूतनाथाय नमः ।
ओं खड्गहस्ताय नमः ।
ओं त्रिविक्रमाय नमः ।
ओं विश्वव्यापिने नमः ।
ओं विश्वनाथाय नमः ।
ओं विष्णुचक्रविभञ्जनाय नमः ।
ओं भद्रकालीपतये नमः ।
ओं भद्राय नमः ।
ओं भद्राक्षाभरणान्विताय नमः । १८

ओं भानुदन्तभिदे नमः ।
ओं उग्राय नमः ।
ओं भगवते नमः ।
ओं भावगोचराय नमः ।
ओं चण्डमूर्तये नमः ।
ओं चतुर्बाहवे नमः
ओं चतुराय नमः ।
ओं चन्द्रशेखराय नमः ।
ओं सत्यप्रतिज्ञाय नमः । २७

ओं सर्वात्मने नमः ।
ओं सर्वसाक्षिणे नमः ।
ओं निरामयाय नमः ।
ओं नित्यनिष्ठितपापौघाय नमः ।
ओं निर्विकल्पाय नमः ।
ओं निरञ्जनाय नमः ।
ओं भारतीनासिकच्छादाय नमः ।
ओं भवरोगमहाभिषजे नमः ।
ओं भक्तैकरक्षकाय नमः । ३६

ओं बलवते नमः ।
ओं भस्मोद्धूलितविग्रहाय नमः ।
ओं दक्षारये नमः ।
ओं धर्ममूर्तये नमः ।
ओं दैत्यसङ्घभयङ्कराय नमः ।
ओं पात्रहस्ताय नमः ।
ओं पावकाक्षाय नमः ।
ओं पद्मजाक्षादिवन्दिताय नमः ।
ओं मखान्तकाय नमः । ४५

ओं महातेजसे नमः ।
ओं महाभयनिवारणाय नमः ।
ओं महावीराय नमः
ओं गणाध्यक्षाय नमः ।
ओं महाघोरनृसिंहजिते नमः ।
ओं निश्वासमारुतोद्धूतकुलपर्वतसञ्चयाय नमः ।
ओं दन्तनिष्पेषणारावमुखरीकृतदिक्तटाय नमः ।
ओं पादसङ्घट्‍टनोद्भ्रान्तशेषशीर्षसहस्रकाय नमः ।
ओं भानुकोटिप्रभाभास्वन्मणिकुण्डलमण्डिताय नमः । ५४

ओं शेषभूषाय नमः ।
ओं चर्मवाससे नमः ।
ओं चारुहस्तोज्ज्वलत्तनवे नमः ।
ओं उपेन्द्रेन्द्रयमादिदेवानामङ्गरक्षकाय नमः ।
ओं पट्‍टिसप्रासपरशुगदाद्यायुधशोभिताय नमः ।
ओं ब्रह्मादिदेवदुष्प्रेक्ष्यप्रभाशुम्भत्किरीटधृते नमः ।
ओं कूष्माण्डग्रहभेतालमारीगणविभञ्जनाय नमः ।
ओं क्रीडाकन्दुकिताजाण्डभाण्डकोटीविराजिताय नमः ।
ओं शरणागतवैकुण्ठब्रह्मेन्द्रामररक्षकाय नमः । ६३

ओं योगीन्द्रहृत्पयोजातमहाभास्करमण्डलाय नमः ।
ओं सर्वदेवशिरोरत्नसङ्घृष्टमणिपादुकाय नमः ।
ओं ग्रैवेयहारकेयूरकाञ्चीकटकभूषिताय नमः ।
ओं वागतीताय नमः ।
ओं दक्षहराय नमः ।
ओं वह्निजिह्वानिकृन्तनाय नमः ।
ओं सहस्रबाहवे नमः ।
ओं सर्वज्ञाय नमः ।
ओं सच्चिदानन्दविग्रहाय नमः । ७२

ओं भयाह्वयाय नमः ।
ओं भक्तलोकाराति तीक्ष्णविलोचनाय नमः ।
ओं कारुण्याक्षाय नमः ।
ओं गणाध्यक्षाय नमः ।
ओं गर्वितासुरदर्पहृते नमः ।
ओं सम्पत्कराय नमः ।
ओं सदानन्दाय नमः ।
ओं सर्वाभीष्टफलप्रदाय नमः ।
ओं नूपुरालङ्कृतपदाय नमः । ८१

ओं व्यालयज्ञोपवीतकाय नमः ।
ओं भगनेत्रहराय नमः ।
ओं दीर्घबाहवे नमः ।
ओं बन्धविमोचकाय नमः ।
ओं तेजोमयाय नमः ।
ओं कवचाय नमः ।
ओं भृगुश्मश्रुविलुम्पकाय नमः ।
ओं यज्ञपूरुषशीर्षघ्नाय नमः ।
ओं यज्ञारण्यदवानलाय नमः । ९०

ओं भक्तैकवत्सलाय नमः ।
ओं भगवते नमः ।
ओं सुलभाय नमः ।
ओं शाश्वताय नमः ।
ओं निधये नमः ।
ओं सर्वसिद्धिकराय नमः ।
ओं दान्ताय नमः ।
ओं सकलागमशोभिताय नमः ।
ओं भुक्तिमुक्तिप्रदाय नमः । ९९

ओं देवाय नमः ।
ओं सर्वव्याधिनिवारकाय नमः ।
ओं अकालमृत्युसंहर्त्रे नमः ।
ओं कालमृत्युभयङ्कराय नमः ।
ओं ग्रहाकर्षणनिर्बन्धमारणोच्चाटनप्रियाय नमः ।
ओं परतन्त्रविनिर्बन्धाय नमः ।
ओं परमात्मने नमः ।
ओं परात्पराय नमः ।
ओं स्वमन्त्रयन्त्रतन्त्राघपरिपालनतत्पराय नमः । १०८
ओं पूजकश्रेष्ठशीघ्रवरप्रदाय नमः ।

इति श्री वीरभद्राष्टोत्तरशतनामावली ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed