Sri Surya Namaskar Mantra with Names – श्री सूर्य नमस्कार मन्त्र


ध्येयः सदा सवितृमण्डलमध्यवर्ती
नारायणः सरसिजासन सन्निविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥

ओं मित्राय नमः । १
ओं रवये नमः । २
ओं सूर्याय नमः । ३
ओं भानवे नमः । ४
ओं खगाय नमः । ५
ओं पूष्णे नमः । ६
ओं हिरण्यगर्भाय नमः । ७
ओं मरीचये नमः । ८
ओं आदित्याय नमः । ९
ओं सवित्रे नमः । १०
ओं अर्काय नमः । ११
ओं भास्कराय नमः । १२

आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने ।
आयुः प्रज्ञां बलं वीर्यं तेजस्तेषां च जायते ॥


इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु |


గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed