Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ध्येयः सदा सवितृमण्डलमध्यवर्ती
नारायणः सरसिजासन सन्निविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी
हारी हिरण्मयवपुः धृतशङ्खचक्रः ॥
ओं मित्राय नमः । १
ओं रवये नमः । २
ओं सूर्याय नमः । ३
ओं भानवे नमः । ४
ओं खगाय नमः । ५
ओं पूष्णे नमः । ६
ओं हिरण्यगर्भाय नमः । ७
ओं मरीचये नमः । ८
ओं आदित्याय नमः । ९
ओं सवित्रे नमः । १०
ओं अर्काय नमः । ११
ओं भास्कराय नमः । १२
आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने ।
आयुः प्रज्ञां बलं वीर्यं तेजस्तेषां च जायते ॥
इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु |
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.