Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dhyānam –
dhyēyaḥ sadā savitr̥maṇḍalamadhyavartī
nārāyaṇaḥ sarasijāsana sanniviṣṭaḥ |
kēyūravān makarakuṇḍalavān kirīṭī
hārī hiraṇmayavapuḥ dhr̥taśaṅkhacakraḥ ||
namaskāra mantrāḥ –
ōṁ hrāṁ mitrāya namaḥ | 1
ōṁ hrīṁ ravayē namaḥ | 2
ōṁ hrūṁ sūryāya namaḥ | 3
ōṁ hraiṁ bhānavē namaḥ | 4
ōṁ hrauṁ khagāya namaḥ | 5
ōṁ hraḥ pūṣṇē namaḥ | 6
ōṁ hrāṁ hiraṇyagarbhāya namaḥ | 7
ōṁ hrīṁ marīcayē namaḥ | 8
ōṁ hrūṁ ādityāya namaḥ | 9
ōṁ hraiṁ savitrē namaḥ | 10
ōṁ hrauṁ arkāya namaḥ | 11
ōṁ hraḥ bhāskarāya namaḥ | 12
ōṁ hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ śrīsavitr̥sūryanārāyaṇāya namaḥ ||
phalaśr̥tiḥ –
ādityasya namaskārān yē kurvanti dinē dinē |
āyuḥ prajñāṁ balaṁ vīryaṁ tējastēṣāṁ ca jāyatē ||
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
useful information for kids.
AKHIL REDDY
SUPERB
PRANAY GOUD
POST LIKE THIS ANOTHER ONE
SATHIWIK GOUD