Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sphuratsahasrāraśikhātitīvraṁ
sudarśanaṁ bhāskarakōṭitulyam |
suradviṣāṁ prāṇavināśi viṣṇōḥ
cakraṁ sadā:’haṁ śaraṇaṁ prapadyē || 1 ||
viṣṇōrmukhōtthānilapūritasya
yasya dhvanirdānavadarpahantā |
taṁ pāñcajanyaṁ śaśikōṭiśubhraṁ
śaṅkhaṁ sadā:’haṁ śaraṇaṁ prapadyē || 2 ||
hiraṇmayīṁ mērusamānasārāṁ
kaumōdakīṁ daityakulaikahantrīm |
vaikuṇṭhavāmāgrakarāgramr̥ṣṭāṁ
gadāṁ sadā:’haṁ śaraṇaṁ prapadyē || 3 ||
yajjyāninādaśravaṇātsurāṇāṁ
cētāṁsi nirmuktabhayāni sadyaḥ |
bhavanti daityāśanibāṇavarṣaiḥ
śārṅgaṁ sadā:’haṁ śaraṇaṁ prapadyē || 4 ||
rakṣō:’surāṇāṁ kaṭhinōgrakaṇṭha-
-cchēdakṣarat-kṣōṇita digdhasāram |
taṁ nandakaṁ nāma harēḥ pradīptaṁ
khaḍgaṁ sadā:’haṁ śaraṇaṁ prapadyē || 5 ||
imaṁ harēḥ pañcamahāyudhānāṁ
stavaṁ paṭhēdyō:’nudinaṁ prabhātē |
samasta duḥkhāni bhayāni sadyaḥ
pāpāni naśyanti sukhāni santi || 6 ||
vanē raṇē śatru jalāgnimadhyē
yadr̥cchayāpatsu mahābhayēṣu |
paṭhētvidaṁ stōtramanākulātmā
sukhībhavēttatkr̥ta sarvarakṣaḥ || 7 ||
[* adhika ślōkāḥ –
yaccakraśaṅkhaṁ gadakhaḍgaśārṅgiṇaṁ
pītāmbaraṁ kaustubhavatsalāñchitam |
śriyāsamētōjjvalaśōbhitāṅgaṁ
viṣṇuṁ sadā:’haṁ śaraṇaṁ prapadyē ||
jalē rakṣatu vārāhaḥ sthalē rakṣatu vāmanaḥ |
aṭavyāṁ nārasiṁhaśkṣca sarvataḥ pātu kēśavaḥ ||
*]
iti pañcāyudha stōtram ||
See more śrī viṣṇu stōtrāṇi for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.