Panchayudha Stotram – pañcāyudha stōtram


sphuratsahasrāraśikhātitīvraṁ
sudarśanaṁ bhāskarakōṭitulyam |
suradviṣāṁ prāṇavināśi viṣṇōḥ
cakraṁ sadā:’haṁ śaraṇaṁ prapadyē || 1 ||

viṣṇōrmukhōtthānilapūritasya
yasya dhvanirdānavadarpahantā |
taṁ pāñcajanyaṁ śaśikōṭiśubhraṁ
śaṅkhaṁ sadā:’haṁ śaraṇaṁ prapadyē || 2 ||

hiraṇmayīṁ mērusamānasārāṁ
kaumōdakīṁ daityakulaikahantrīm |
vaikuṇṭhavāmāgrakarāgramr̥ṣṭāṁ
gadāṁ sadā:’haṁ śaraṇaṁ prapadyē || 3 ||

yajjyāninādaśravaṇātsurāṇāṁ
cētāṁsi nirmuktabhayāni sadyaḥ |
bhavanti daityāśanibāṇavarṣaiḥ
śārṅgaṁ sadā:’haṁ śaraṇaṁ prapadyē || 4 ||

rakṣō:’surāṇāṁ kaṭhinōgrakaṇṭha-
-cchēdakṣarat-kṣōṇita digdhasāram |
taṁ nandakaṁ nāma harēḥ pradīptaṁ
khaḍgaṁ sadā:’haṁ śaraṇaṁ prapadyē || 5 ||

imaṁ harēḥ pañcamahāyudhānāṁ
stavaṁ paṭhēdyō:’nudinaṁ prabhātē |
samasta duḥkhāni bhayāni sadyaḥ
pāpāni naśyanti sukhāni santi || 6 ||

vanē raṇē śatru jalāgnimadhyē
yadr̥cchayāpatsu mahābhayēṣu |
paṭhētvidaṁ stōtramanākulātmā
sukhībhavēttatkr̥ta sarvarakṣaḥ || 7 ||

[* adhika ślōkāḥ –
yaccakraśaṅkhaṁ gadakhaḍgaśārṅgiṇaṁ
pītāmbaraṁ kaustubhavatsalāñchitam |
śriyāsamētōjjvalaśōbhitāṅgaṁ
viṣṇuṁ sadā:’haṁ śaraṇaṁ prapadyē ||

jalē rakṣatu vārāhaḥ sthalē rakṣatu vāmanaḥ |
aṭavyāṁ nārasiṁhaśkṣca sarvataḥ pātu kēśavaḥ ||
*]

iti pañcāyudha stōtram ||


See more śrī viṣṇu stōtrāṇi for chanting.


ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed