Panchayudha Stotram – pañcāyudha stōtram


sphuratsahasrāraśikhātitīvraṁ
sudarśanaṁ bhāskarakōṭitulyam |
suradviṣāṁ prāṇavināśi viṣṇōḥ
cakraṁ sadā:’haṁ śaraṇaṁ prapadyē || 1 ||

viṣṇōrmukhōtthānilapūritasya
yasya dhvanirdānavadarpahantā |
taṁ pāñcajanyaṁ śaśikōṭiśubhraṁ
śaṅkhaṁ sadā:’haṁ śaraṇaṁ prapadyē || 2 ||

hiraṇmayīṁ mērusamānasārāṁ
kaumōdakīṁ daityakulaikahantrīm |
vaikuṇṭhavāmāgrakarābhimr̥ṣṭāṁ
gadāṁ sadā:’haṁ śaraṇaṁ prapadyē || 3 ||

rakṣō:’surāṇāṁ kaṭhinōgrakaṇṭha-
-cchēdakṣaracchōṇitadigdhadhāram |
taṁ nandakaṁ nāma harēḥ pradīptaṁ
khaḍgaṁ sadā:’haṁ śaraṇaṁ prapadyē || 4 ||

yajjyāninādaśravaṇāt surāṇāṁ
cētāṁsi nirmuktabhayāni sadyaḥ |
bhavanti daityāśanibāṇavarṣi
śārṅgaṁ sadā:’haṁ śaraṇaṁ prapadyē || 5 ||

imaṁ harēḥ pañcamahāyudhānāṁ
stavaṁ paṭhēdyō:’nudinaṁ prabhātē |
samasta duḥkhāni bhayāni sadyaḥ
pāpāni naśyanti sukhāni santi || 6 ||

vanē raṇē śatru jalāgnimadhyē
yadr̥cchayāpatsu mahābhayēṣu |
idaṁ paṭhan stōtramanākulātmā
sukhībhavēt tatkr̥ta sarvarakṣaḥ || 7 ||

[* adhika ślōkāḥ –
yaccakraśaṅkhaṁ gadakhaḍgaśārṅgiṇaṁ
pītāmbaraṁ kaustubhavatsalāñchitam |
śriyāsamētōjjvalaśōbhitāṅgaṁ
viṣṇuṁ sadā:’haṁ śaraṇaṁ prapadyē ||

jalē rakṣatu vārāhaḥ sthalē rakṣatu vāmanaḥ |
aṭavyāṁ nārasiṁhaśkṣca sarvataḥ pātu kēśavaḥ ||
*]

iti pañcāyudha stōtram ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed