Matsya Stotram – śrī matsya stōtram


nūnaṁ tvaṁ bhagavān sākṣāddharirnārāyaṇō:’vyayaḥ |
anugrahāyabhūtānāṁ dhatsē rūpaṁ jalaukasām || 1 ||

namastē puruṣaśrēṣṭha sthityutpatyapyayēśvara |
bhaktānāṁ naḥ prapannānāṁ mukhyō hyātmagatirvibhō || 2 ||

sarvē līlāvatārāstē bhūtānāṁ bhūtihētavaḥ |
jñātumicchāmyadō rūpaṁ yadarthaṁ bhavatā dhr̥tam || 3 ||

na tē:’ravindākṣapadōpasarpaṇaṁ
mr̥ṣā bhāvētsarva suhr̥tpriyātmanaḥ |
yathētarēṣāṁ pr̥thagātmanāṁ satāṁ
-madīdr̥śō yadvapuradbhutaṁ hi naḥ || 4 ||

iti śrīmadbhāgavatē caturviṁśatitamādhyāyē matsyastōtram ||


See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed