Sri Pashupathi Ashtakam – paśupatyaṣṭakaṁ


dhyāyēnnityaṁ mahēśaṁ rajatagirinibhaṁ cārucandrāvataṁsaṁ
ratnākalpōjjvalāṅgaṁ paraśumr̥gavarābhītihastaṁ prasannam |
padmāsīnaṁ samantāt stutamamaragaṇairvyāghrakr̥ttiṁ vasānaṁ
viśvādyaṁ viśvabījaṁ nikhilabhayaharaṁ pañcavaktraṁ trinētram ||

paśupatiṁ dyupatiṁ dharaṇīpatiṁ
bhujagalōkapatiṁ ca satīpatim |
praṇata bhaktajanārtiharaṁ paraṁ
bhajata rē manujā girijāpatim || 1 ||

na janakō jananī na ca sōdarō
na tanayō na ca bhūribalaṁ kulam |
avati kō:’pi na kālavaśaṁ gataṁ
bhajata rē manujā girijāpatim || 2 ||

murajaḍiṇḍimavādyavilakṣaṇaṁ
madhurapañcamanādaviśāradam |
pramathabhūtagaṇairapi sēvitaṁ
bhajata rē manujā girijāpatim || 3 ||

śaraṇadaṁ sukhadaṁ śaraṇānvitaṁ
śiva śivēti śivēti nataṁ nr̥ṇām |
abhayadaṁ karuṇāvaruṇālayaṁ
bhajata rē manujā girijāpatim || 4 ||

naraśirōracitaṁ maṇikuṇḍalaṁ
bhujagahāramudaṁ vr̥ṣabhadhvajam |
citirajōdhavalīkr̥tavigrahaṁ
bhajata rē manujā girijāpatim || 5 ||

makhavināśakaraṁ śaśiśēkharaṁ
satatamadhvarabhāji phalapradam |
pralayadagdhasurāsuramānavaṁ
bhajata rē manujā girijāpatim || 6 ||

madamapāsya ciraṁ hr̥di saṁsthitaṁ
maraṇajanmajarābhayapīḍitam |
jagadudīkṣya samīpabhayākulaṁ
bhajata rē manujā girijāpatim || 7 ||

harivirañcisurādhipapūjitaṁ
yamajanēśadhanēśanamaskr̥tam |
trinayanaṁ bhūvanatritayādhipaṁ
bhajata rē manujā girijāpatim || 8 ||

paśupatēridamaṣṭakamadbhutaṁ
viracitaṁ pr̥thivīpatisūriṇā |
paṭhati saṁśr̥ṇutē manujaḥ sadā
śivapurīṁ vasatē labhatē mudam || 9 ||

iti śrīpr̥thivīpatisūriviracitaṁ śrīpaśupatyaṣṭakam |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed