Sri Mahadeva Stotram – śrī mahādēva stōtram


br̥haspatiruvāca |
jaya dēva parānanda jaya citsatyavigraha |
jaya saṁsāralōkaghna jaya pāpahara prabhō || 1 ||

jaya pūrṇamahādēva jaya dēvārimardana |
jaya kalyāṇa dēvēśa jaya tripuramardana || 2 ||

jayā:’haṅkāraśatrughna jaya māyāviṣāpahā |
jaya vēdāntasaṁvēdya jaya vācāmagōcarā || 3 ||

jaya rāgahara śrēṣṭha jaya vidvēṣaharāgraja |
jaya sāmba sadācāra jaya dēvasamāhita || 4 ||

jaya brahmādibhiḥ pūjya jaya viṣṇōḥ parāmr̥ta |
jaya vidyā mahēśāna jaya vidyāpradāniśam || 5 ||

jaya sarvāṅgasampūrṇa nāgābharaṇabhūṣaṇa |
jaya brahmavidāmprāpya jaya bhōgāpavargadaḥ || 6 ||

jaya kāmahara prājña jaya kāruṇyavigraha |
jaya bhasmamahādēva jaya bhasmāvaguṇṭhitaḥ || 7 ||

jaya bhasmaratānāṁ tu pāśabhaṅgaparāyaṇa |
jaya hr̥tpaṅkajē nityaṁ yatibhiḥ pūjyavigrahaḥ || 8 ||

śrīsūta uvāca |
iti stutvā mahādēvaṁ praṇipatya br̥haspatiḥ |
kr̥tārthaḥ klēśanirmuktō bhaktyā paravaśō bhavēt || 9 ||

ya idaṁ paṭhatē nityaṁ sandhyayōrubhayōrapi |
bhaktipāraṅgatō bhūtvā parambrahmādhigacchati || 10 ||

gaṅgā pravāhavattasya vāgvibhūtirvijr̥mbhatē |
br̥haspati samō buddhyā gurubhaktyā mayā samaḥ || 11 ||

putrārthī labhatē putrān kanyārthī kanyakāmimāt |
brahmavarcasakāmastu tadāpnōti na saṁśayaḥ || 12 ||

tasmādbhavadbhirmunayaḥ sandhyayōrubhayōrapi |
japyaṁ stōtramidaṁ puṇyaṁ dēvadēvasya bhaktitaḥ || 13 ||

iti śrī mahādēva stōtram ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed