Sri Rudra Stuti – śrī rudra stutiḥ


namō dēvāya mahatē dēvadēvāya śūlinē |
tryambakāya trinētrāya yōgināṁ patayē namaḥ || 1 ||

namō:’stu dēvadēvāya mahādēvāya vēdhasē |
śambhavē sthāṇavē nityaṁ śivāya paramātmanē || 2 ||

namaḥ sōmāya rudrāya mahāgrāsāya hētavē |
prapadyēhaṁ virūpākṣaṁ śaraṇyaṁ brahmacāriṇam || 3 ||

mahādēvaṁ mahāyōgamīśānaṁ tvambikāpatim |
yōgināṁ yōgadākāraṁ yōgamāyāsamāhr̥tam || 4 ||

yōgināṁ gurumācāryaṁ yōgagamyaṁ sanātanam |
saṁsāratāraṇaṁ rudraṁ brahmāṇaṁ brahmaṇō:’dhipam || 5 ||

śāśvataṁ sarvagaṁ śāntaṁ brahmāṇaṁ brāhmaṇapriyam |
kapardinaṁ kalāmūrtimamūrtimamarēśvaram || 6 ||

ēkamūrtiṁ mahāmūrtiṁ vēdavēdyaṁ satāṁ gatim |
nīlakaṇṭhaṁ viśvamūrtiṁ vyāpinaṁ viśvarētasam || 7 ||

kālāgniṁ kāladahanaṁ kāminaṁ kāmanāśanam |
namāmi giriśaṁ dēvaṁ candrāvayavabhūṣaṇam || 8 ||

trilōcanaṁ lēlihānamādityaṁ paramēṣṭhinam |
ugraṁ paśupatiṁ bhīmaṁ bhāskaraṁ tamasaḥ param || 9 ||

iti śrīkūrmapurāṇē vyāsōkta rudrastutiḥ ||


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed