Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nityābhūṣā nigamaśirasāṁ nissamōttuṅgavārtā
kāntōyasyāḥ kacavilulitaiḥ kāmukō mālyaratnaiḥ |
sūktyā yasyāḥ śrutisubhagayā suprabhātā dharitrī
saiṣā dēvī sakalajananī siñcitānmāmapāṅgaiḥ || 1 ||
mātā cēttulasī pitā yadi tava śrīviṣṇucittō mahān
bhrātā cēdyatiśēkharaḥ priyatamaḥ śrīraṅgadhāmā yadi |
jñātārastanayāstvadukti sarasastanyēna saṁvardhitāḥ
gōdādēvi! kathaṁ tvamanya sulabhā sādhāraṇā śrīrasi || 2 ||
kalpadau hariṇā svayaṁ janahitaṁ dr̥ṣṭēna sarvātmanāṁ
prōktaṁ svasyaca kīrtanaṁ prapadanaṁ svasmai prasūnārpaṇam |
sarvēṣāṁ prakaṭaṁ vidhātumaniśaṁ śrīdhanvinavyē purē
jātāṁ vaidikaviṣṇucitta tanayāṁ gōdāmudārāṁ stumaḥ || 3 ||
ākūtasya pariṣkriyāmanupamāmāsēcanaṁ cakṣuṣōḥ
ānandasya paramparāmanuguṇāmārāmaśailēśituḥ |
taddōrmadhyakirīṭa kōṭighaṭitasvōcchiṣṭakastūrikā
mālyāmōdasamēdhitātma vibhavāṁ gōdā mudārāṁ stumaḥ || 4 ||
svōcchiṣṭamālikābandharajiṣṇavē |
viṣṇu citta tanūjāyai gōdāyai nityamaṅgalaṁ || 5 ||
mādr̥śākiñcanatrāṇabaddhakaṅkaṇapāṇayē |
viṣṇucitta tanūjāyai gōdāyai nityamaṅgalam || 6 ||
See more vividha stōtrāṇi for chanting.
గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.