Goda Chathusloki – gōdā catuśślōkī


nityābhūṣā nigamaśirasāṁ nissamōttuṅgavārtā
kāntōyasyāḥ kacavilulitaiḥ kāmukō mālyaratnaiḥ |
sūktyā yasyāḥ śrutisubhagayā suprabhātā dharitrī
saiṣā dēvī sakalajananī siñcitānmāmapāṅgaiḥ || 1 ||

mātā cēttulasī pitā yadi tava śrīviṣṇucittō mahān
bhrātā cēdyatiśēkharaḥ priyatamaḥ śrīraṅgadhāmā yadi |
jñātārastanayāstvadukti sarasastanyēna saṁvardhitāḥ
gōdādēvi! kathaṁ tvamanya sulabhā sādhāraṇā śrīrasi || 2 ||

kalpadau hariṇā svayaṁ janahitaṁ dr̥ṣṭēna sarvātmanāṁ
prōktaṁ svasyaca kīrtanaṁ prapadanaṁ svasmai prasūnārpaṇam |
sarvēṣāṁ prakaṭaṁ vidhātumaniśaṁ śrīdhanvinavyē purē
jātāṁ vaidikaviṣṇucitta tanayāṁ gōdāmudārāṁ stumaḥ || 3 ||

ākūtasya pariṣkriyāmanupamāmāsēcanaṁ cakṣuṣōḥ
ānandasya paramparāmanuguṇāmārāmaśailēśituḥ |
taddōrmadhyakirīṭa kōṭighaṭitasvōcchiṣṭakastūrikā
mālyāmōdasamēdhitātma vibhavāṁ gōdā mudārāṁ stumaḥ || 4 ||

svōcchiṣṭamālikābandharajiṣṇavē |
viṣṇu citta tanūjāyai gōdāyai nityamaṅgalaṁ || 5 ||

mādr̥śākiñcanatrāṇabaddhakaṅkaṇapāṇayē |
viṣṇucitta tanūjāyai gōdāyai nityamaṅgalam || 6 ||


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed