Dhati Panchakam – dhāṭī pañcakam


pādukē yatirājasya kathayanti yadākhyayā |
tasya dāśarathēḥ pādau śirasā dhārayāmyaham ||

pāṣaṇḍadrumaṣaṇḍadāvadahanaścārvākaśailāśaniḥ
bauddhadhvāntanirāsavāsarapatirjainēbhakaṇṭhīravaḥ |
māyāvādi bhujaṅgabhaṅgagaruḍastraividya cūḍāmaṇiḥ
śrīraṅgēśajayadhvajō vijayatē rāmānujō:’yaṁ muniḥ || 1 ||

pāṣaṇḍa ṣaṇḍagirikhaṇḍanavajradaṇḍāḥ
pracchannabauddhamakarālayamanthadaṇḍāḥ |
vēdāntasārasukhadarśanadīpadaṇḍāḥ
rāmānujasya vilasantimunēstridaṇḍāḥ || 2 ||

cāritrōddhāradaṇḍaṁ caturanayapathālaṅkriyākētudaṇḍaṁ
sadvidyādīpadaṇḍaṁ sakalakalikathāsaṁhr̥tēḥ kāladaṇḍam |
trayyantālambadaṇḍaṁ tribhuvanavijayacchatrasauvarṇadaṇḍam
dhattērāmānujāryaḥ pratikathakaśirō vajradaṇḍaṁ tridaṇḍam || 3 ||

trayyā māṅgalyasūtraṁ trithāyugapayuga rōhaṇālambasūtraṁ
sadvidyādīpasūtraṁ saguṇanayavidāṁ sambadāṁhārasūtram |
prajñāsūtraṁ budhānāṁ praśamadhanamanaḥ padminīnālasūtraṁ
rakṣāsūtraṁ munīnāṁ jayati yatipatērvakṣasi brahmasūtram || 4 ||

pāṣaṇḍasāgaramahābaḍabāmukhāgniḥ
śrīraṅgarājacaraṇāmbujamūladāsaḥ |
śrīviṣṇulōkamaṇi maṇḍapamārgadāyī
rāmānujō vijayatē yatirājarājaḥ || 5 ||


See more śrī guru stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed