Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
rāmānujāya munayē nama ukti mātraṁ
kāmāturō:’pi kumatiḥ kalayannabhīkṣam |
yāmāmananti yamināṁ bhagavajjanānāṁ
tāmēva vindati gatiṁ tamasaḥ parastāt || 1 ||
sōmāvacūḍasuraśēkharaduṣkarēṇa
kāmātigō:’pi tapasā kṣapayannaghāni |
rāmānujāya munayē nama ityanuktvā
kōvā mahīsahacarē kurutē:’nurāgam || 2 ||
rāmānujāya nama ityasakr̥dgr̥ṇītē
yō māna mātsara madasmara dūṣitō:’pi |
prēmāturaḥ priyatamāmapahāya padmāṁ
bhūmā bhujaṅgaśayanastamanuprayāti || 3 ||
vāmālakānayanavāgurikāgr̥hītaṁ
kṣēmāya kiñcidapi kartumanīhamānam |
rāmānujō yatipatiryadi nēkṣatē māṁ
mā māmakō:’yamiti muñcati mādhavō:’pi || 4 ||
rāmānujēti yaditaṁ viditaṁ jagatyāṁ
nāmīpi na śrutisamīpamupaiti yēṣām |
mā mā madīya iti sadbhirupēkṣitāstē
kāmānuviddhamanasō nipatantyadhō:’dhaḥ || 5 ||
nāmānukīrtya narakārtiharaṁ yadīyaṁ
vyōmādhirōhati padaṁ sakalō:’pi lōkaḥ |
rāmānujō yatipatiryadi nāvirāsīt
kō mādr̥śaḥ prabhavitā bhavamuttarītum || 6 ||
sīmāmahīdhraparidhiṁ pr̥thivīmavāptuṁ
vaimānikēśvarapurīmadhivāsituṁ vā |
vyōmādhirōḍhumapi na spr̥hayanti nityaṁ
rāmānujāṅghriyugalaṁ śaraṇaṁ prapannāḥ || 7 ||
mā mā dhunōti manasō:’pi na gōcaraṁ yat
bhūmāsakhēna puruṣēṇa sahānubhūya |
prēmānuviddhahr̥dayapriyabhaktalabhyē
rāmānujāṅghrikamalē ramatāṁ manō mē || 8 ||
ślōkāṣṭakamidaṁ puṇyaṁ yō bhaktyā pratyahaṁ paṭhēt |
ākāratrayasampannaḥ śōkābdhiṁ tarati drutam ||
See more śrī guru stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.