Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmatkāñcīmuniṁ vandē kamalāpatinandanam |
varadāṅghrisadāsaṅgarasāyanaparāyaṇam
dēvarājadayāpātraṁ śrīkāñcīpūrṇamuttamam |
rāmānujamunērmānyaṁ vandē:’haṁ sajjanāśrayam
namastē hastiśailēśa śrīmannambujalōcanaḥ |
śaraṇaṁ tvāṁ prapannō:’smi praṇatārtiharācyuta || 1 ||
samastaprāṇisantrāṇapravīṇa karuṇōlbaṇa |
vilasantu kaṭākṣastē mayyasmin jagatāmpatē || 2 ||
ninditācārakaraṇaṁ nivr̥ttaṁ kr̥tyakarmaṇaḥ |
pāpīyāṁsa mamaryādaṁ pāhi māṁ varadaprabhō || 3 ||
saṁsāramarukāntārē durvyādhivyāghrabhīṣaṇē |
viṣayakṣudragulmāḍhyē tr̥ṣāpādapaśālini || 4 ||
putradāragr̥hakṣētramr̥gatr̥ṣṇāmbupuṣkalē |
kr̥tyākr̥tyavivēkāndhaṁ paribhrāntamitastataḥ || 5 ||
ajasraṁ jātatr̥ṣṇārtamavasannāṅgamakṣamam |
kṣīṇaśaktibalārōgyaṁ kēvalaṁ klēśasamśrayam || 6 ||
santaptaṁ vividhairduḥkhairdurvacai rēvamādibhiḥ |
dēvarāja dayāsindhō dēvadēva jagatpatē || 7 ||
tvadīkṣaṇasudhāsindhuvīcivikṣēpaśīkaraiḥ |
kāruṇyamārutānītaiḥ śītalairabhiṣiñca mām || 8 ||
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.