Sri Devaraja Ashtakam – śrī dēvarājāṣṭakam


śrīmatkāñcīmuniṁ vandē kamalāpatinandanam |
varadāṅghrisadāsaṅgarasāyanaparāyaṇam

dēvarājadayāpātraṁ śrīkāñcīpūrṇamuttamam |
rāmānujamunērmānyaṁ vandē:’haṁ sajjanāśrayam

namastē hastiśailēśa śrīmannambujalōcanaḥ |
śaraṇaṁ tvāṁ prapannō:’smi praṇatārtiharācyuta || 1 ||

samastaprāṇisantrāṇapravīṇa karuṇōlbaṇa |
vilasantu kaṭākṣastē mayyasmin jagatāmpatē || 2 ||

ninditācārakaraṇaṁ nivr̥ttaṁ kr̥tyakarmaṇaḥ |
pāpīyāṁsa mamaryādaṁ pāhi māṁ varadaprabhō || 3 ||

saṁsāramarukāntārē durvyādhivyāghrabhīṣaṇē |
viṣayakṣudragulmāḍhyē tr̥ṣāpādapaśālini || 4 ||

putradāragr̥hakṣētramr̥gatr̥ṣṇāmbupuṣkalē |
kr̥tyākr̥tyavivēkāndhaṁ paribhrāntamitastataḥ || 5 ||

ajasraṁ jātatr̥ṣṇārtamavasannāṅgamakṣamam |
kṣīṇaśaktibalārōgyaṁ kēvalaṁ klēśasamśrayam || 6 ||

santaptaṁ vividhairduḥkhairdurvacai rēvamādibhiḥ |
dēvarāja dayāsindhō dēvadēva jagatpatē || 7 ||

tvadīkṣaṇasudhāsindhuvīcivikṣēpaśīkaraiḥ |
kāruṇyamārutānītaiḥ śītalairabhiṣiñca mām || 8 ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed