Sri Srinivasa Taravali – श्री श्रीनिवास तारावली (श्रीदेवशर्म कृतम्)


श्रीवेङ्कटेशं लक्ष्मीशमनिष्टघ्नमभीष्टदम् ।
चतुर्मुखाख्यतनयं श्रीनिवासं भजेऽनिशम् ॥ १ ॥

यदपाङ्गलवेनैव ब्रह्माद्याः स्वपदं ययुः ।
महाराजाधिराजं तं श्रीनिवासं भजेऽनिशम् ॥ २ ॥

अनन्तवेदसंवेद्यं निर्दोषं गुणसागरम् ।
अतीन्द्रियं नित्यमुक्तं श्रीनिवासं भजेऽनिशम् ॥ ३ ॥

स्मरणात्सर्वपापघ्नं स्तवनादिष्टवर्षिणम् ।
दर्शनात् मुक्तिदं चेशं श्रीनिवासं भजेऽनिशम् ॥ ४ ॥

अशेषशयनं शेषशयनं शेषशायिनम् ।
शेषाद्रीशमशेषं च श्रीनिवासं भजेऽनिशम् ॥ ५ ॥

भक्तानुग्राहकं विष्णुं सुशान्तं गरुडध्वजम् ।
प्रसन्नवक्त्रनयनं श्रीनिवासं भजेऽनिशम् ॥ ६ ॥

भक्तभक्तिसुपाशेनबद्धसत्पादपङ्कजम् ।
सनकादिध्यानगम्यं श्रीनिवासं भजेऽनिशम् ॥ ७ ॥

गङ्गादितीर्थजनकपादपद्मं सुतारकम् ।
शङ्खचक्राऽभयवरं श्रीनिवासं भजेऽनिशम् ॥ ८ ॥

सुवर्णमुखितीरस्थं सुवर्णेड्यं सुवर्णदम् ।
सुवर्णाभं सुवर्णाङ्गं श्रीनिवासं भजेऽनिशम् ॥ ९ ॥

श्रीवत्सवक्षसं श्रीशं श्रीलोलं श्रीकरग्रहम् ।
श्रीमन्तं श्रीनिधिं श्रीड्यं श्रीनिवासं भजेऽनिशम् ॥ १० ॥

वैकुण्ठवासं वैकुण्ठत्यागं वैकुण्ठसोदरम् ।
वैकुण्ठदं विकुण्ठाजं श्रीनिवासं भजेऽनिशम् ॥ ११ ॥

(दशावतारस्तुतिः)

वेदोद्धारं मत्स्यरूपं स्वच्छाकारं यदृच्छया ।
सत्यव्रतोद्धारं सत्यं श्रीनिवासं भजेऽनिशम् ॥ १२ ॥

महागाध जलाधारं कच्छपं मन्दरोद्धरम् ।
सुन्दराङ्गं च गोविन्दं श्रीनिवासं भजेऽनिशम् ॥ १३ ॥

वरं श्वेतवराहाख्यं संहारं धरणीधरम् ।
स्वदंष्ट्राभ्यां धरोद्धारं श्रीनिवासं भजेऽनिशम् ॥ १४ ॥

प्रह्लादाह्लादकं लक्ष्मीनृसिंहं भक्तवत्सलम् ।
दैत्यमत्तेभदमनं श्रीनिवासं भजेऽनिशम् ॥ १५ ॥

( नमस्ते वासुदेवाय नमः सङ्कर्षणाय च ।
वामनाय नमस्तुभ्यं श्रीनिवास स्वरूपिणे ॥ )

वामनं वामनं पूर्णकामं भानवमाणवम् ।
मायिनं बलिसंमोहं श्रीनिवासं भजेऽनिशम् ॥ १६ ॥

चन्द्राननं कुन्ददन्तं कुराजघ्नं कुठारिणम् ।
सुकुमारं भृगुऋषेः श्रीनिवासं भजेऽनिशम् ॥ १७ ॥

श्रीरामं दशदिग्व्याप्तं दशेन्द्रियनियामकम् ।
दशास्यघ्नं दाशरथिं श्रीनिवासं भजेऽनिशम् ॥ १८ ॥

गोवर्धनोद्धरं बालं वासुदेवं यदूत्तमम् ।
देवकीतनयं कृष्णं श्रीनिवासं भजेऽनिशम् ॥ १९ ॥

नन्दनन्दनमानन्दं इन्द्रनीलं निरञ्जनम् ।
श्रीयशोदायशोदं च श्रीनिवासं भजेऽनिशम् ॥ २० ॥

गोबृन्दावनगं बृन्दावनगं गोकुलाधिपम् ।
उरुगायं जगन्मोहं श्रीनिवासं भजेऽनिशम् ॥ २१ ॥

पारिजातहरं पापहरं गोपीमनोहरम् ।
गोपीवस्त्रहरं गोपं श्रीनिवासं भजेऽनिशम् ॥ २२ ॥

कंसान्तकं शंसनीयं सशान्तं संसृतिच्छिदम् ।
संशयच्छेदिसंवेद्यं श्रीनिवासं भजेऽनिशम् ॥ २३ ॥

कृष्णापतिं कृष्णगुरुं कृष्णामित्रमभीष्टदम् ।
कृष्णात्मकं कृष्णसखं श्रीनिवासं भजेऽनिशम् ॥ २४ ॥

कृष्णाऽहिमर्दनं गोपैः कृष्णोपवनलोलुपम् ।
कृष्णातातं महोत्कृष्टं श्रीनिवासं भजेऽनिशम् ॥ २५ ॥

बुद्धं सुबोधं दुर्बोधं बोधात्मानं बुधप्रियम् ।
विबुधेशं बुधैर्बोध्यं श्रीनिवासं भजेऽनिशम् ॥ २६ ॥

कल्किनं तुरगारूढं कलिकल्मषनाशनम् ।
कल्याणदं कलिघ्नं च श्रीनिवासं भजेऽनिशम् ॥ २७ ॥

श्रीवेङ्कटेशं मत्स्वामिन् ज्ञानानन्द दयानिधे ।
भक्तवत्सल भो विश्वकुटुम्बिन्नधुनाऽव माम् ॥ २८ ॥

अनन्त वेदसंवेद्य लक्ष्मीनाथाण्डकारण ।
ज्ञानानन्दैश्वर्यपूर्ण नमस्ते करुणाकर ॥ २९ ॥

इति श्री देवशर्म कृत श्री श्रीनिवास तारावली ।


इतर श्री वेङ्कटेश्वर स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed