Sri Chandra Ashtottara Shatanamavali – श्री चन्द्र अष्टोत्तरशतनामावलिः


ओं श्रीमते नमः ।
ओं शशधराय नमः ।
ओं चन्द्राय नमः ।
ओं ताराधीशाय नमः ।
ओं निशाकराय नमः ।
ओं सुधानिधये नमः ।
ओं सदाराध्याय नमः ।
ओं सत्पतये नमः ।
ओं साधुपूजिताय नमः । ९

ओं जितेन्द्रियाय नमः ।
ओं जगद्योनये नमः ।
ओं ज्योतिश्चक्रप्रवर्तकाय नमः ।
ओं विकर्तनानुजाय नमः ।
ओं वीराय नमः ।
ओं विश्वेशाय नमः ।
ओं विदुषां पतये नमः ।
ओं दोषाकराय नमः ।
ओं दुष्टदूराय नमः । १८

ओं पुष्टिमते नमः ।
ओं शिष्टपालकाय नमः ।
ओं अष्टमूर्तिप्रियाय नमः ।
ओं अनन्तकष्टदारुकुठारकाय नमः ।
ओं स्वप्रकाशाय नमः ।
ओं प्रकाशात्मने नमः ।
ओं द्युचराय नमः ।
ओं देवभोजनाय नमः ।
ओं कलाधराय नमः । २७

ओं कालहेतवे नमः ।
ओं कामकृते नमः ।
ओं कामदायकाय नमः ।
ओं मृत्युसंहारकाय नमः ।
ओं अमर्त्याय नमः ।
ओं नित्यानुष्ठानदायकाय नमः ।
ओं क्षपाकराय नमः ।
ओं क्षीणपापाय नमः ।
ओं क्षयवृद्धिसमन्विताय नमः । ३६

ओं जैवातृकाय नमः ।
ओं शुचये नमः ।
ओं शुभ्राय नमः ।
ओं जयिने नमः ।
ओं जयफलप्रदाय नमः ।
ओं सुधामयाय नमः ।
ओं सुरस्वामिने नमः ।
ओं भक्तानामिष्टदायकाय नमः ।
ओं भुक्तिदाय नमः । ४५

ओं मुक्तिदाय नमः ।
ओं भद्राय नमः ।
ओं भक्तदारिद्र्यभञ्जकाय नमः ।
ओं सामगानप्रियाय नमः ।
ओं सर्वरक्षकाय नमः ।
ओं सागरोद्भवाय नमः ।
ओं भयान्तकृते नमः ।
ओं भक्तिगम्याय नमः ।
ओं भवबन्धविमोचकाय नमः । ५४

ओं जगत्प्रकाशकिरणाय नमः ।
ओं जगदानन्दकारणाय नमः ।
ओं निस्सपत्नाय नमः ।
ओं निराहाराय नमः ।
ओं निर्विकाराय नमः ।
ओं निरामयाय नमः ।
ओं भूच्छायाऽऽच्छादिताय नमः ।
ओं भव्याय नमः ।
ओं भुवनप्रतिपालकाय नमः । ६३

ओं सकलार्तिहराय नमः ।
ओं सौम्यजनकाय नमः ।
ओं साधुवन्दिताय नमः ।
ओं सर्वागमज्ञाय नमः ।
ओं सर्वज्ञाय नमः ।
ओं सनकादिमुनिस्तुताय नमः ।
ओं सितच्छत्रध्वजोपेताय नमः ।
ओं सिताङ्गाय नमः ।
ओं सितभूषणाय नमः । ७२

ओं श्वेतमाल्याम्बरधराय नमः ।
ओं श्वेतगन्धानुलेपनाय नमः ।
ओं दशाश्वरथसंरूढाय नमः ।
ओं दण्डपाणये नमः ।
ओं धनुर्धराय नमः ।
ओं कुन्दपुष्पोज्ज्वलाकाराय नमः ।
ओं नयनाब्जसमुद्भवाय नमः ।
ओं आत्रेयगोत्रजाय नमः ।
ओं अत्यन्तविनयाय नमः । ८१

ओं प्रियदायकाय नमः ।
ओं करुणारससम्पूर्णाय नमः ।
ओं कर्कटप्रभवे नमः ।
ओं अव्ययाय नमः ।
ओं चतुरश्रासनारूढाय नमः ।
ओं चतुराय नमः ।
ओं दिव्यवाहनाय नमः ।
ओं विवस्वन्मण्डलाग्नेयवाससे नमः ।
ओं वसुसमृद्धिदाय नमः । ९०

ओं महेश्वरप्रियाय नमः ।
ओं दान्ताय नमः ।
ओं मेरुगोत्रप्रदक्षिणाय नमः ।
ओं ग्रहमण्डलमध्यस्थाय नमः ।
ओं ग्रसितार्काय नमः ।
ओं ग्रहाधिपाय नमः ।
ओं द्विजराजाय नमः ।
ओं द्युतिलकाय नमः ।
ओं द्विभुजाय नमः । ९९

ओं द्विजपूजिताय नमः ।
ओं औदुम्बरनगावासाय नमः ।
ओं उदाराय नमः ।
ओं रोहिणीपतये नमः ।
ओं नित्योदयाय नमः ।
ओं मुनिस्तुत्याय नमः ।
ओं नित्यानन्दफलप्रदाय नमः ।
ओं सकलाह्लादनकराय नमः ।
ओं पलाशसमिधप्रियाय नमः । १०८

इति श्री चन्द्र अष्टोत्तरशतनामावली


इतर नवग्रह स्तोत्राणि पश्यतु । इतर १०८, ३००, १००० नामावल्यः पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed