Sri Chandra Ashtottara Shatanamavali – śrī candra aṣṭōttaraśatanāmāvalī


ōṁ śrīmatē namaḥ |
ōṁ śaśadharāya namaḥ |
ōṁ candrāya namaḥ |
ōṁ tārādhīśāya namaḥ |
ōṁ niśākarāya namaḥ |
ōṁ sudhānidhayē namaḥ |
ōṁ sadārādhyāya namaḥ |
ōṁ satpatayē namaḥ |
ōṁ sādhupūjitāya namaḥ | 9

ōṁ jitēndriyāya namaḥ |
ōṁ jagadyōnayē namaḥ |
ōṁ jyōtiścakrapravartakāya namaḥ |
ōṁ vikartanānujāya namaḥ |
ōṁ vīrāya namaḥ |
ōṁ viśvēśāya namaḥ |
ōṁ viduṣāṁ patayē namaḥ |
ōṁ dōṣākarāya namaḥ |
ōṁ duṣṭadūrāya namaḥ | 18

ōṁ puṣṭimatē namaḥ |
ōṁ śiṣṭapālakāya namaḥ |
ōṁ aṣṭamūrtipriyāya namaḥ |
ōṁ anantakaṣṭadārukuṭhārakāya namaḥ |
ōṁ svaprakāśāya namaḥ |
ōṁ prakāśātmanē namaḥ |
ōṁ dyucarāya namaḥ |
ōṁ dēvabhōjanāya namaḥ |
ōṁ kalādharāya namaḥ | 27

ōṁ kālahētavē namaḥ |
ōṁ kāmakr̥tē namaḥ |
ōṁ kāmadāyakāya namaḥ |
ōṁ mr̥tyusaṁhārakāya namaḥ |
ōṁ amartyāya namaḥ |
ōṁ nityānuṣṭhānadāyakāya namaḥ |
ōṁ kṣapākarāya namaḥ |
ōṁ kṣīṇapāpāya namaḥ |
ōṁ kṣayavr̥ddhisamanvitāya namaḥ | 36

ōṁ jaivātr̥kāya namaḥ |
ōṁ śucayē namaḥ |
ōṁ śubhrāya namaḥ |
ōṁ jayinē namaḥ |
ōṁ jayaphalapradāya namaḥ |
ōṁ sudhāmayāya namaḥ |
ōṁ surasvāminē namaḥ |
ōṁ bhaktānāmiṣṭadāyakāya namaḥ |
ōṁ bhuktidāya namaḥ | 45

ōṁ muktidāya namaḥ |
ōṁ bhadrāya namaḥ |
ōṁ bhaktadāridryabhañjakāya namaḥ |
ōṁ sāmagānapriyāya namaḥ |
ōṁ sarvarakṣakāya namaḥ |
ōṁ sāgarōdbhavāya namaḥ |
ōṁ bhayāntakr̥tē namaḥ |
ōṁ bhaktigamyāya namaḥ |
ōṁ bhavabandhavimōcakāya namaḥ | 54

ōṁ jagatprakāśakiraṇāya namaḥ |
ōṁ jagadānandakāraṇāya namaḥ |
ōṁ nissapatnāya namaḥ |
ōṁ nirāhārāya namaḥ |
ōṁ nirvikārāya namaḥ |
ōṁ nirāmayāya namaḥ |
ōṁ bhūcchāyā:’:’cchāditāya namaḥ |
ōṁ bhavyāya namaḥ |
ōṁ bhuvanapratipālakāya namaḥ | 63

ōṁ sakalārtiharāya namaḥ |
ōṁ saumyajanakāya namaḥ |
ōṁ sādhuvanditāya namaḥ |
ōṁ sarvāgamajñāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sanakādimunistutāya namaḥ |
ōṁ sitacchatradhvajōpētāya namaḥ |
ōṁ sitāṅgāya namaḥ |
ōṁ sitabhūṣaṇāya namaḥ | 72

ōṁ śvētamālyāmbaradharāya namaḥ |
ōṁ śvētagandhānulēpanāya namaḥ |
ōṁ daśāśvarathasaṁrūḍhāya namaḥ |
ōṁ daṇḍapāṇayē namaḥ |
ōṁ dhanurdharāya namaḥ |
ōṁ kundapuṣpōjjvalākārāya namaḥ |
ōṁ nayanābjasamudbhavāya namaḥ |
ōṁ ātrēyagōtrajāya namaḥ |
ōṁ atyantavinayāya namaḥ | 81

ōṁ priyadāyakāya namaḥ |
ōṁ karuṇārasasampūrṇāya namaḥ |
ōṁ karkaṭaprabhavē namaḥ |
ōṁ avyayāya namaḥ |
ōṁ caturaśrāsanārūḍhāya namaḥ |
ōṁ caturāya namaḥ |
ōṁ divyavāhanāya namaḥ |
ōṁ vivasvanmaṇḍalāgnēyavāsasē namaḥ |
ōṁ vasusamr̥ddhidāya namaḥ | 90

ōṁ mahēśvarapriyāya namaḥ |
ōṁ dāntāya namaḥ |
ōṁ mērugōtrapradakṣiṇāya namaḥ |
ōṁ grahamaṇḍalamadhyasthāya namaḥ |
ōṁ grasitārkāya namaḥ |
ōṁ grahādhipāya namaḥ |
ōṁ dvijarājāya namaḥ |
ōṁ dyutilakāya namaḥ |
ōṁ dvibhujāya namaḥ | 99

ōṁ dvijapūjitāya namaḥ |
ōṁ audumbaranagāvāsāya namaḥ |
ōṁ udārāya namaḥ |
ōṁ rōhiṇīpatayē namaḥ |
ōṁ nityōdayāya namaḥ |
ōṁ munistutyāya namaḥ |
ōṁ nityānandaphalapradāya namaḥ |
ōṁ sakalāhlādanakarāya namaḥ |
ōṁ palāśasamidhapriyāya namaḥ | 108

iti śrī candra aṣṭōttaraśatanāmāvalī


See more navagraha stōtrāṇi for chanting. See more 108, 300 & 1000 nāmāvalī for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed