Sri Bhaskara Stotram – श्री भास्कर स्तोत्रम्


(अथ पौराणिकैः श्लोकै राष्ट्रै द्वादशाभिः शुभैः ।
प्रणमेद्दण्डवद्भानुं साष्टाङ्गं भक्तिसम्युतः ॥ )

हंसाय भुवनध्वान्तध्वंसायाऽमिततेजसे ।
हंसवाहनरूपाय भास्कराय नमो नमः ॥ १ ॥

वेदाङ्गाय पतङ्गाय विहङ्गारूढगामिने ।
हरिद्वर्णतुरङ्गाय भास्कराय नमो नमः ॥ २ ॥

भुवनत्रयदीप्ताय भुक्तिमुक्तिप्रदाय च ।
भक्तदारिद्र्यनाशाय भास्कराय नमो नमः ॥ ३ ॥

लोकालोकप्रकाशाय सर्वलोकैकचक्षुषे ।
लोकोत्तरचरित्राय भास्कराय नमो नमः ॥ ४ ॥

सप्तलोकप्रकाशाय सप्तसप्तिरथाय च ।
सप्तद्वीपप्रकाशाय भास्कराय नमो नमः ॥ ५ ॥

मार्ताण्डाय द्युमणये भानवे चित्रभानवे ।
प्रभाकराय मित्राय भास्कराय नमो नमः ॥ ६ ॥

नमस्ते कमलानाथ नमस्ते कमलप्रिय ।
नमः कमलहस्ताय भास्कराय नमो नमः ॥ ७ ॥

नमस्ते ब्रह्मरूपाय नमस्ते विष्णुरूपिणे ।
नमस्ते रुद्ररूपाय भास्कराय नमो नमः ॥ ८ ॥

सत्यज्ञानस्वरूपाय सहस्रकिरणाय च ।
गीर्वाणभीतिनाशाय भास्कराय नमो नमः ॥ ९ ॥

सर्वदुःखोपशान्ताय सर्वपापहराय च ।
सर्वव्याधिविनाशाय भास्कराय नमो नमः ॥ १० ॥

सहस्रपत्रनेत्राय सहस्राक्षस्तुताय च ।
सहस्रनामधेयाय भास्कराय नमो नमः ॥ ११ ॥

नित्याय निरवद्याय निर्मलज्ञानमूर्तये ।
निगमार्थप्रकाशाय भास्कराय नमो नमः ॥ १२ ॥

आदिमध्यान्तशून्याय वेदवेदान्तवेदिने ।
नादबिन्दुस्वरूपाय भास्कराय नमो नमः ॥ १३ ॥

निर्मलज्ञानरूपाय रम्यतेजः स्वरूपिणे ।
ब्रह्मतेजः स्वरूपाय भास्कराय नमो नमः ॥ १४ ॥

नित्यज्ञानाय नित्याय निर्मलज्ञानमूर्तये ।
निगमार्थस्वरूपाय भास्कराय नमो नमः ॥ १५ ॥

कुष्ठव्याधिविनाशाय दुष्टव्याधिहराय च ।
इष्टार्थदायिने तस्मै भास्कराय नमो नमः ॥ १६ ॥

भवरोगैकवैद्याय सर्वरोगापहारिणे ।
एकनेत्रस्वरूपाय भास्कराय नमो नमः ॥ १७ ॥

दारिद्र्यदोषनाशाय घोरपापहराय च ।
दुष्टशिक्षणधुर्याय भास्कराय नमो नमः ॥ १८ ॥

होमानुष्ठानरूपेण कालमृत्युहराय च ।
हिरण्यवर्णदेहाय भास्कराय नमो नमः ॥ १९ ॥

सर्वसम्पत्प्रदात्रे च सर्वदुःखविनाशिने ।
सर्वोपद्रवनाशाय भास्कराय नमो नमः ॥ २० ॥

नमो धर्मनिधानाय नमः सुकृतसाक्षिणे ।
नमः प्रत्यक्षरूपाय भास्कराय नमो नमः ॥ २१ ॥

सर्वलोकैकपूर्णाय कालकर्माघहारिणे ।
नमः पुण्यस्वरूपाय भास्कराय नमो नमः ॥ २२ ॥

द्वन्द्वव्याधिविनाशाय सर्वदुःखविनाशिने ।
नमस्तापत्रयघ्नाय भास्कराय नमो नमः ॥ २३ ॥

कालरूपाय कल्याणमूर्तये कारणाय च ।
अविद्याभयसंहर्त्रे भास्कराय नमो नमः ॥ २४ ॥

इति भास्कर स्तोत्रम् ॥


इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed