Sri Bhaskara Stotram – śrī bhāskara stōtram


(atha paurāṇikaiḥ ślōkai rāṣṭrai dvādaśābhiḥ śubhaiḥ |
praṇamēddaṇḍavadbhānuṁ sāṣṭāṅgaṁ bhaktisamyutaḥ || )

haṁsāya bhuvanadhvāntadhvaṁsāyā:’mitatējasē |
haṁsavāhanarūpāya bhāskarāya namō namaḥ || 1 ||

vēdāṅgāya pataṅgāya vihaṅgārūḍhagāminē |
haridvarṇaturaṅgāya bhāskarāya namō namaḥ || 2 ||

bhuvanatrayadīptāya bhuktimuktipradāya ca |
bhaktadāridryanāśāya bhāskarāya namō namaḥ || 3 ||

lōkālōkaprakāśāya sarvalōkaikacakṣuṣē |
lōkōttaracaritrāya bhāskarāya namō namaḥ || 4 ||

saptalōkaprakāśāya saptasaptirathāya ca |
saptadvīpaprakāśāya bhāskarāya namō namaḥ || 5 ||

mārtāṇḍāya dyumaṇayē bhānavē citrabhānavē |
prabhākarāya mitrāya bhāskarāya namō namaḥ || 6 ||

namastē kamalānātha namastē kamalapriya |
namaḥ kamalahastāya bhāskarāya namō namaḥ || 7 ||

namastē brahmarūpāya namastē viṣṇurūpiṇē |
namastē rudrarūpāya bhāskarāya namō namaḥ || 8 ||

satyajñānasvarūpāya sahasrakiraṇāya ca |
gīrvāṇabhītināśāya bhāskarāya namō namaḥ || 9 ||

sarvaduḥkhōpaśāntāya sarvapāpaharāya ca |
sarvavyādhivināśāya bhāskarāya namō namaḥ || 10 ||

sahasrapatranētrāya sahasrākṣastutāya ca |
sahasranāmadhēyāya bhāskarāya namō namaḥ || 11 ||

nityāya niravadyāya nirmalajñānamūrtayē |
nigamārthaprakāśāya bhāskarāya namō namaḥ || 12 ||

ādimadhyāntaśūnyāya vēdavēdāntavēdinē |
nādabindusvarūpāya bhāskarāya namō namaḥ || 13 ||

nirmalajñānarūpāya ramyatējaḥ svarūpiṇē |
brahmatējaḥ svarūpāya bhāskarāya namō namaḥ || 14 ||

nityajñānāya nityāya nirmalajñānamūrtayē |
nigamārthasvarūpāya bhāskarāya namō namaḥ || 15 ||

kuṣṭhavyādhivināśāya duṣṭavyādhiharāya ca |
iṣṭārthadāyinē tasmai bhāskarāya namō namaḥ || 16 ||

bhavarōgaikavaidyāya sarvarōgāpahāriṇē |
ēkanētrasvarūpāya bhāskarāya namō namaḥ || 17 ||

dāridryadōṣanāśāya ghōrapāpaharāya ca |
duṣṭaśikṣaṇadhuryāya bhāskarāya namō namaḥ || 18 ||

hōmānuṣṭhānarūpēṇa kālamr̥tyuharāya ca |
hiraṇyavarṇadēhāya bhāskarāya namō namaḥ || 19 ||

sarvasampatpradātrē ca sarvaduḥkhavināśinē |
sarvōpadravanāśāya bhāskarāya namō namaḥ || 20 ||

namō dharmanidhānāya namaḥ sukr̥tasākṣiṇē |
namaḥ pratyakṣarūpāya bhāskarāya namō namaḥ || 21 ||

sarvalōkaikapūrṇāya kālakarmāghahāriṇē |
namaḥ puṇyasvarūpāya bhāskarāya namō namaḥ || 22 ||

dvandvavyādhivināśāya sarvaduḥkhavināśinē |
namastāpatrayaghnāya bhāskarāya namō namaḥ || 23 ||

kālarūpāya kalyāṇamūrtayē kāraṇāya ca |
avidyābhayasaṁhartrē bhāskarāya namō namaḥ || 24 ||

iti bhāskara stōtram ||


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Bhaskara Stotram – śrī bhāskara stōtram

  1. Hi – Please check Stanza 11 start. It sounds like it should be Sahasra Patra and not Sahasra Putra.

Leave a Reply

error: Not allowed